________________
३३४] मुनिराजश्रीपुण्यविजयनां हस्तप्रतिसंग्रहे
संवत् १५८६ वर्षे श्रावण सुदी १० गुरुवासरे । अथ रणस्थम्भमध्ये लिषितं राजाधिराजमहाराजश्रीश्रीविक्रमसाहिलिखितं ठाकुरब्रह्मदासु कायस्थमाथुरः ॥ [इति] रामशतकटीका समाप्ता।
[51611 वृ०अन्तः- सिन्दूरप्रकराख्यस्य व्याख्यायां हर्षकीर्तिभिः । .
सूरिभिविहितायां तु सामान्यप्रक्रमोऽजनि ॥१॥ तपोगणे नागपुरीयपूर्वे श्रीचन्द्रकीाह्वयसूरिराजाः ।
तेषां विनेयो [ ? जिन हर्षकीर्तिः सूरीश्वरो वृत्तिमिमामकार्षीत् ॥२॥ इति श्रीप्रक्रमः । इति श्रीसिन्दूरप्रकरणं समाप्तम् । संवत् १८५१ना वर्षे वैसाख वदि ४ शनौ।
[5192] ___ अन्तः- संवत् १८९८ प्रवर्त्तमाने मासोत्तममासे कृष्णपक्षे चतुर्थी तिथौ चन्द्रवासरे दिने लिपीकृता । उपाध्यायश्रीक्षमाविमलजी-तशिष्यमुख्यवा०श्रीमुखहेमजीगणि-तशिष्य वा०माणिक्यहंसजीगणि-तशिष्यमुख्य वा०क्षिमाविलासजीगणि-तत्शिष्य पं० प्रच्छा[ कु]सलोजी-तशिष्य पं० देवराजश्व(स्य) अर्थे लिखिता षीचुंदग्रामे चतुर्मासी चक्रे।
[5164] अन्तः- मलधारिगणाधीशगुणनिधानसूरयः ।
तत्पट्टाम्बुजसंलीनश्रीगुणकीर्तिसूरिणा ॥१॥ कृतेयं वल्लभा टीका सुशिष्याय महामते । वाच्यमाना चिरं नन्द्याद् भविकानां बोधहेतवे ॥२॥ लि०राजकीर्त्तिः ॥
[5165] अन्तः- इति सूक्तिमुक्तावलीकाव्यटीका समाप्ता ।
संवत् १६ सह एकासीया(१६८१) वर्षे मृगसिर सुदि त्रयोदसी शुक्रवारे वा०श्री तेजसारगणि-तशिष्यवा ०श्रीरत्नकुशल-तशिष्य पं०लाभनन्दनमुनिपठनार्थम् ।
15168] अन्तः-संवत् १५०८ वर्षे मागसिरसुदि प्रतिपदा बुधवारे श्रीखरतरगच्छे भट्टारक श्रीजिनसिंघ(ह)सूरिपट्टे चारित्रचूडामणिपद्मावतीवरलब्धश्रीजिनप्रभसूरि[स्तद्] अनुक्रमेश्रीजिनसमुद्रसूरि – तत्पट्टमण्डनचारित्रचूडामणिकलिकालनिष्कलङ्कभविकजनमनरञ्जनश्री - जिनतिलकसूरिभिः श्रीदशपुरनय(ग)रे श्रीसिन्दूरप्रकरकाव्यबालावबोधनार्थटीका विहिता पण्डितहर्षतिलकगणीनां अभ्यर्थनया ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org