________________
प्रशस्त्यादिसंग्रहः।
[३२७ तव वत्मनि वर्त्तत्तां शिवं पुनस्तु त्वरितं समागमः । अयि साधय साधयेप्सितं स्मरणीयाः समये वयं वयः ॥५॥
[5042] टि०अन्तः- इति श्रीमेघदूतमहाकाव्ये० ।
भट्टारकेन्द्रभट्टारक श्री१०८ श्रीराजकुशलजीविद्यमाने चेला धर्मकुशलेनालेखि श्रीभुजपत्तने संवत् १८६७ ना वर्षे धवलपक्षे वैशाखमासे चतुर्थी तिथौ शुक्रवासरे लिपीकृतम् ।
[50431 अन्तः- इति श्रीकालिदासकृतौ मेघदूताख्यं काव्यं सम्पूर्णम् ।
सं० १५१३ वर्षे कार्तिकसुदि १२ रवौ मेदिनीन दनदिने अयेह श्रीमदणहिलपुरपत्तने श्रीकुतबविजयराज्ये श्रीपूर्णिमापक्षीयश्रीजयप्रभसूरिणा शिष्यपूर्णकलशपठनार्थ स्वपाणिना मेघदूताख्यं काव्यं लिखितमिति शुभम् ।
[5044] अन्तः- इति श्रीकालिदासकृतौ मेघदूताख्यं काव्यं संपूर्ण लिखितं मुनि[कृष्ण ]विजयेन । इत्थंभूतं सुचरितमतं मेघदूताभिधानं
कामक्रीडाविरहितजने विप्रयोगे विनोदः । मेघस्याऽस्मिन्नऽतिनिपुणता बुद्धिभावः कवीनां
। नत्वार्यायाश्चरणकमलं कालिदासश्चकार । इति श्रीकालिदासकृतं मेघदूताभिधानं काव्यं समाप्तम् ।
संवत् १७६२ वर्षे चैत्रमासे कृष्णपक्षे एकादश्यां तिथौ सकलपण्डितोत्तमशिरोमणि पं०श्रीभीमविजयपादाब्जचञ्चरीकेण इदं विरहिसुखजननमिदं काव्यं लिपीकृतं शोधितं च ॥
[ 5048] आदिः- अत्र श्रीकालिदासः वर्षाकालमाश्रित्य विप्रलम्भरसं वर्ण[यन्निदमाह । अन्तः- वेद-चन्द्र-शर-भू(१५१४)प्रमितेऽब्दे कार्त्तिके धवलकामवासरे ।
श्रीभटीमनगरे सुनागरे पञ्जिकाविरचितोचिता मिता ॥१॥ साहाय्यं विदधे राजकमलोऽपि मह्यमसौ । लिलिखे प्रथमा विवृतिर्येन हर्षप्रकर्षतः ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org