________________
२७८] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे पुत्रधर्मसीजी-तत्पुत्ररत्नचिरञ्जीविक'रचन्द्रेण पुत्रकेवलचन्द्रसहितेन स्वश्रेयोथै ज्ञानवृद्धयर्थं च पुस्तकमिदं लेखयित्वा प्रदत्तम् ॥
[4775 ] अन्तः- नलायनं नाम कुबेरपुराणं शुकपाठ इति । एवं दशमसर्गे श्लोक ५१ --एवं सर्वग्रन्थसंख्या ४७२४ श्रीमाणिक्यदेवसूरिकृतम् ।।
श्रीमत्यणहिल्लनाम्नि पत्तने सज्जनान्विते । श्रीमद्धतपागणनाथाः श्रीविजय धर्मसूरिवराः ॥१॥ तेषां पट्टे नित्यं विजयन्ते विजयरत्नसूरयो जगति ।
श्रीअभयसारविबुधा जाता मे श्रुतदायका गुरवः ॥२॥ संवत् १५३६ वर्षे पं०विजयकीर्तिगणिनाडलेखि ॥
[4778]] आदिः-महोपाध्यायश्री५सिद्धिचन्द्रगणिचरणकमलेभ्यो नमो नमः ।। क्वान्यानि पुण्यानि पुराकृतानि क्वात्यन्तमुत्तुङ्गमनोरथा मे । तथापि ते लक्ष्णपदावलम्बी विश्वं वशीकर्तुमहं समीहे ॥१॥
अन्तः---- इति श्रीनलोदयटिप्पणिकायां जडावबोधिन्यां चतुर्थोल्लासः ॥
संवत् १७०३ वर्षे मार्गशीर्षसितप्रतिपदि लिखितमेतच्छास्त्रम् । सकलवाचकचक्रचक्रवर्त्तिवाचकश्रीसिद्धिचन्द्रगणिचरणसेविपं० रूपचन्द्रगणिना स्वशिष्यमुनितेजचन्द्रवाचनकृते श्रीधवलकमहानगरे ॥
[4779] अन्तः-- संवत् १७६७ वर्षे भाद्रपदमासे कृष्णपक्षे अष्टमीतिथौ शुक्रवारे सकलभट्टारकपुरन्दरायमानभट्टारकश्रीश्री१०८श्रीविजयदानसूरिपरम्परायातः सकलपण्डितशिरोमणिपण्डितश्रीप्रीतिविजयगणिशिष्यपण्डितश्री५श्रीभीमविजयगणिक्रमपङ्कजमधुव्रतसमेन श्रीमता पुण्यविजयपंन्यासजीकेन लिपीकृतमिदं नैषधमूलं द्वाविंशसर्गनिबद्धं लेखक पाठक-वाचकानां मङ्गलं भवतु । लिखितं श्रीगुरुसाहाय्यात् । करकृतमपराधं क्षन्तुमर्हन्ति सन्तः गुरवो जयन्तु ।
मूल्यदातुर्ग्राहकस्य प्रशस्तिः ] श्रीमत्पत्तनपत्तने प्रवरके ढंढेरके पाटके
. गच्छे स्वच्छतरे क्रियागुणयुते श्रीपौर्णिमीयाभिधे । हैमव्याकरणादिशास्त्रनिचये पाण्डित्यभाजा भृशं
सूरिश्रीमहिमाप्रभाख्यसुगुरोः पट्टाम्बुजे भानुना ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org