________________
२६६ ]
मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे
[4365 ] अन्तः- इति श्रीगन्धर्वराजपुष्पदन्तविरचितं महिम्नस्तोत्रं समाप्तम् ।।
संवत् १८१३ वर्षे आसो वदि २ दिने श्रीकच्छदेशे ग्रामश्रीसाभराईमध्ये श्रीअञ्चलगच्छे वा० श्री १०८ श्रीलक्ष्मीशेखरजीगणि-तत्शिष्यपं० श्री५लावण्यशेखरजीगणितत्शिष्यमुनिश्री५अमृतशेखरगणि-तशिष्यपङ्कजभ्रमरमुनिज्ञानशेखरगणिलिपिकृतार्थे ।
[4368 ] आदिः- ॐ नमः श्रीत्रिपुरसुन्दथें ।
श्रीशङ्कराचार्यकृते स्तवेऽस्मिन् टीका चिकीर्षोर्मम मन्दबुद्धेः ।
विधूदयस्येव वचोऽस्तु युष्मद्वासाय सन्तोऽस्मि तथापि धन्यः(१)।।१।। अन्तः- शेषा सौन्दर्यलहाः टीका सौभाग्यवर्धनीनाम्ना ।
कैवल्याश्रमरचिता पर[म]देवप्रमोदकरी ॥१॥ अत्राबद्धाः कृतधियः सत्यमालोक्य तत्त्वतः । शोधयन्तु विशेषज्ञा बद्धः सन्तोषमञ्जलिः ॥२॥ किञ्चिज्ज्ञापनयाऽनपाय इति चेदस्मत्कृतेरक्षर
ग्रन्थेऽत्र स्वयमेव साधुपुरुषा दूरीकरिष्यन्ति तत् । सन्मार्गे पतितानि कण्टककुलान्यालोक्य किं साधवो ।
दूरीकृत्य न यान्ति तानि पथिकाः कर्तुं परेषां हितम् ॥३॥ इति श्रीगोविन्दाश्रम-शिष्यकैवल्याश्रमरचिता सौन्दर्यलहरीटीका समाप्तेति श्रीराजनगरे । संवत् १७७० प्रवर्त्तमाने ज्येप्टमासे शुक्लपक्षे त्रयोदशीतिथौ भौमवासरे श्रीखरतरागच्छे षेमचन्द्रः लिपीचक्रे ।।
[4431 ] आदिः - ऐन्द्रस्येव शरासनस्य दधती मध्येललाटप्रभं
शौक्लीं कान्तिमनुष्णगोरिव शिरस्यातन्वती सर्वतः । एषाऽसौ त्रिपुरा हृदि द्युतिरिवोष्णांशोः सदाहस्थिता
छिन्द्यान्नः सहसा पदै स्त्रिभिरधं ज्योतिर्मयी वाङ्मयी ॥१॥ अन्तः- सावद्यं निरवद्यमस्तु यदिवा किं वानया चिन्तया
नूनं स्तोत्रमिदं पठिष्यति जनो यस्यास्ति भक्तिस्त्वयि । संचिन्त्यापि लघुत्वमात्मनि दृढं संजल्पमानं हठात्
त्वद्भक्त्या मुखरीकृतेन रचितं यत् स्यान्ममापि ध्रुवम् ॥२१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org