________________
२६० ]
मुनिराजश्रीपुण्यविजयाना हस्तप्रतिसंग्रहे बालभावालभ्य(?) संघकज्जे उज्जमिओ जुगपहाणतुल्लेहिं । गंधव्ववाइवेआल संतिसूरिइ बहुलाए वलहीए ॥१॥ एवं वर्षाणि ९०४ । भूतदिन्न ७९-कालिकार्य ११-- तेणउ य नवसएहि समइक्कंतेहिं वद्रमाणाओ । पज्जोसवणाचउत्थी कालगसूरिहिंतो ठ[ वि ]आ ॥१॥ सत्यमित्र ७-हारिल ५४ –एवं वर्षाणि १०१५ वि० ५८५ ॥ पंचसए पणसिए विक्कमकालाओ झत्ति अत्थमिओ । हरिभदसूरीसरो भविआणं दिसउ कल्लाणं ॥१॥
जिनभद्रगणि ६०-उमास्वाति ७५- पुष्यतिष्य ६०-सम्भूतियति ५० ----मादरसम्भूतिगुप्त ६०-~एवं वर्षाणि १३६० ॥
[ अतः परं काश्चित् पङ्क्तयो लिखितास्तास्तदनन्तरम्- 1
९८० श्रीकल्पसूत्रम् । श्रीमहागिरिसंतानीयश्रीदेवर्धिगणिक्षमाश्रमणैलिखितम् । तस्मिन् वर्षे आनन्दपुरे ध्रुवसेननृपस्य पुत्रमरणे शोकार्तस्य समाध्यर्थं सभासमक्षं श्रीकल्पवाचना जाता इति बहुश्रुताः ॥
तेरसवास स एहिं वीराओ समंतिएहिं अइकमिउं । सिरिबप्पभट्टसूरी विउसाणं सिरोमणी जाओ ॥१॥
इत्यादि द्वितीयोदयः ॥ [ अत्र काश्चित् पङ्क्तयो श्रीविनयविजयोपाध्यायरचितसुखबोधिकाटीकात उद्धृताः ]
एतद्ग्रन्थकर्तृणां श्रीधर्मधोषसूरी( ? री )णां वि० सं० १३२७ तमवर्षे सूरिपदं वि० सं०१३५७ तमे वर्षे स्वर्गमनम् ॥
इति समाप्तम् । कल्याणमस्तु ॥
[4274] आदिः- इत्थं आयरियाणां पणवन्न हुंति कोडिलक्खाओ ।
कोडिसहस्सा कोडिसएहिं तेहिं इत्तिया चेव ॥१॥ एआसिं मज्झाओ एगो निव्वुड गणगणाइन्नो । सव्वुत्तमसंगणं तित्थयरसमाणसरिसगुरू ॥२॥ दुप्पसहो जा सूरी होर्हिति जुगप्पहाण आयरिआ । अजमुहम्मपभइ चउरहिया दुन्नियसहस्सा ॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org