________________
२५८] मुनिराजश्रीपुण्यविजयानां हस्तप्रतिसंग्रहे
प्रणम्य वीरं च गुरुं सरस्वती गणेश्वरान् सत्तमगौतमादिमान् ।
सुधर्मवंशप्रभवान् गणप्रभून् स्तुवे मुदा वृद्धपरम्पराश्रुतान् ॥२॥ अन्तः- शिष्याः श्रीजयसागरस्य सहजा अप्युत्तमेन्दोर्गणे
लक्ष्मीचन्द्रगणेन्दवः समभवन् सौभाग्यभाग्योद्धुराः । तच्छिष्याः कुशलादिचन्द्रगणयस्तेषां सती• वरां
सूरीणां परिपाटिकां सुकृतवाँल्लावण्यचन्द्रो मुदा ॥४५॥ वर्षे राम-रसाब्धि चन्दिर(१४६३)मिते जाता गणीन्द्रावली
संशोध्या बिबुधैः कृपां मयि विधाय प्राञ्जलैरुद्यतैः । हित्वा दूष्यमुदारशुद्धधिषणैर्धार्योषिका साधुभिः
श्रीसंघस्य सुचेतसां च सुधियां भूयात् सदा भावुकम् ॥४६॥
इति श्रीवीरस्वामिनो वंशानुक्रमः ॥ ॐकारागममन्त्रमूर्तिरुचिरा विघ्नौघनिर्नाशिनी
___स्पष्टाभीष्टविशिष्टपौरुषकरी दुर्दान्तकात्यायनी । पावापर्वतमौलिनिर्भरलसत्प्रोत्तुङ्गचैत्यस्थिता साक्षात्सिद्धिविधायिनी विजयते काले कलौ कालिका ॥१॥
[4259] अन्तः-एवं तत्पट्टानुक्रमे स्वगच्छपरम्परायां श्रीउद्द्योतनसूरिः, श्रीजिनदत्तसूरिः, श्रीजिनकुशलसूरिः, श्रीजिनभद्रसूरिः, श्रीजिनचन्द्रसूरिः, तत्पट्टानुक्रमे श्रीजिनभक्तिसूरिः, श्रीजिनलाभसूरिः, श्रीजिनचन्द्रसूरिः, श्रीजिनहर्षसूरिः, श्रीजिनसौभाग्यररिः, तत्पट्टे श्रीगोतांणीगोत्रखरतरगच्छशृङ्गारहारवर्तमानभट्टारकश्रीजिनहंससूरिजीनी आग्यायै(ज्ञाये) श्रीसंघ जयवंतो प्रवर्तो । संवत् १९१८ रा मिती भाद्रवा वदि ९ ॥
[4270] आदिः- सिरिदुसमाकालसिरिसमणसंघथयं ( दुःषमाकालश्रीश्रमणसङ्घस्तोत्रम् ।)
वीरजिणभुवणविस्सुअपवयणगयणिक्कदिणमणिसमाणो ।
वटुंतसुअनिहाणे थुणामि सूरिजुगप्पहाणे ॥१॥ अन्तः- एवं देविंदनयं सिरिविजाणंद-धम्मकीत्तिपयं । वीरजिणपवयणठिइं दुसमसंघं णमह णिच्चं ॥२३॥
इय दुसमाकालसिरिसमणसंघथयं ।। [ अत्र काश्चित् पङ्क्तय उद्धृताः ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org