________________
प्रशस्त्यादिसंग्रहः।
[२४७ [ 4250 ] आदिः-१ श्रीवर्द्धमानस्वामी । श्रीवीरादनु ६० वर्षेः पालकराज्यम् । तदनु ११८ वर्षी() यावद् नवनन्दराज्यम् । श्रीवीरात् १५५ चन्द्रगुप्तः ॥
__ अन्तः-६१ श्रीआणन्दसोमसूरिः ॥ संवत् १५९६ वर्ष कार्त्तिकशुदि १५ दिने जन्म । संवत् १६०१ वर्षे कार्तिकशुदि १५ दिने दीक्षिताः पा० सांडाकृतमहामहेन । संवत् १६११ वर्षे कार्त्तिकवदि५दिने सांडाकृतमहोत्सवपूर्वकं पण्डितपदं दा पेतम् । संवत् १६२५ वर्षे वैशाखशुदिपञ्चम्यां पत्तने सं० पंचायणभार्या वरबाईपुत्ररत्नसंघवीदेवजीकृतमहामहेन श्रीसोमविमलसूरिणा पण्डितश्रीआनन्दसोमसूरीणां सूरिपदं दत्तम् । तत्समये गणपरिधापनिका विहिता । संवत् १६३० वर्षे अहमदावादे माहमासे माघशुदिपञ्चम्यां श्रीआणन्दसोमसूरीणां वन्दनदापनमहोत्सवः हंससोमगणिदेवसोमगणिवराणां च वाचकपदद्वयं दत्तम् । तस्मिन् समये वृद्धनगरीयसं० लखमणपुत्रनानजी-सिंहजी-सूरजी-संघवी-मेघजीकेन समस्तविबुधपदपरिधापनिका-निशाजागर-साधर्मिकवाच्छ(त्स)ल्यादिबहुद्व्यव्ययेन महामहेच्छ(होत्स)वः कृतः ।।
[4252 ] संवत् १५९५ वर्षे चैत्रशुदि ११ दिने गीतार्थनामानि लिख्यतेतपापक्षे परमगुरुश्रीसौभाग्यहर्षसूरिराजराजेश्वर ८ श्रीसोमविमलसूरि । श्रीसकलहर्षसूरि । महोपाध्यायश्रीहर्षकल्लोलगणि ६। पं० विवेकविजयगणि ३ । सोमविमलसूरि ८ ।
पं० विनयदेवगणि ३ । पं० लावण्यसमुद्रग०
५० विवेकदेवगणि ३ । पं० विद्यासमुद्रग० ७ ।
पं० विनयकीर्तिग० ४ । पं० दानमंडनगणि
पं० अमरकीर्त्तिग० २ । पं० हर्षजयगणि ६ ।
पं० हर्षज्ञानगणि ३ । पं० अमरजयगणि
पं० आणन्दहर्षगणि पं० कुशलभुवनग० ६ ।
पं० आणंदविजयग० ७ । पं० लक्ष्मीभुवनग० ६ ।
पं० अमरहंसगणि २ । पं० हरेकल्याणग० ३ ।
पं० प्रमोदहंसगणि ३ । पं० प्रमोदसुन्दरग०
पं० अमरहंसगणि ६ । पं० सौभाग्यमाणिक्यग० ४ ।।
पं० हंसप्रभगणि ६ । पं० सौभाग्यविमलग० ५ ।
पं० विजयहंसगणि २ । पं० प्रमोदविमलगणि ३ ।
पं० विनयभूषणग० ३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org