SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ १. प्रशस्त्यादिसंग्रहः । [५९ नमस्कार श्रीशांतिनाथजीने पछे श्रीकल्पसूत्रनी स चायं श्रीकल्पः श्रीसर्वज्ञ-. प्रणीतमेव शास्त्रप्रमाणं चक्रुः(क) । सर्वज्ञत्वाभावे शास्त्रस्यापि प्रामाण्यासंभवातू इदं च कल्पाभिधानं महाशास्त्रं श्रीधर्ममहानरेंद्रनिवासमूलराजधानीसमानं विद्यते शास्त्रं तु तदेव लोकानामुपकारकं स्या[द्] यत्र धर्मः । श्रीधर्मदेव-श्रीपांडवश्रीराम-श्रीविक्रमादित्य-श्रीनलनरेंद्रप्रमुखाणां कीर्तिकौमुदी अद्यापि जगन्मध्ये उद्द्योतं परितस्थं तं) तनी(नो)ति । तथाहि जिम वृक्षमांहि कल्पद्रुम पुष्पमाहिं जातिकुसुम । नरेन्द्रमांहिं राम । रूवन्तमांहिं काम । देवतामांहिं इन्द्र। ज्योतिचक्रमांहिं जिम चन्द्र । वार्जित्रमाहिं भंभा । जिम स्त्रोमांहिं रंभा । सतीमांहिं सीता । स्मृतिमांहिं गीता । साहसीकमांहिं विक्रमादित्य । ग्रहणमाहिं आदित्य । धनुर्द्धरमांहिं अर्जुन । वनमांहिं नन्दनवन । रत्नमांहिं चिंतामणी । आभरणमाह चूडामणि । पर्वतमांहिं मेरुपर्वत । गजमांहिं एरावण । धातुमाहिं कांचन । गवामांहिं कामधेनु । रसमांहिं घृत । जलमांहिं अमृत । तथा धर्मार्थकामरूपेषु त्रिष्वपि पुरुषार्थेषु श्रीधर्म एव मुख्यः । ते धर्ममांहिं जीवदया मुख्य जाणवी । [684 ] बा० आदिः- एह संसारमांहि अनेक पर्व छई । दीपालिकापर्व रजोत्सवपर्व अखा त्रीज तणु पर्व० । [ 689 ] अन्तः- इति कल्पान्तर्वाच्यानि समाप्तानि । भट्टारकप्रभुश्रीजिनहंससूरिभिः तदुद्धारश्च श्रीमन्निर्मलतपगच्छगगनावभासप्रोद्यत्सहस्रकिरणायमानभट्टारकपुरन्दरश्री हीरविजयसूरि-तत्पट्टविशिष्टविभूषणायमा[न]भट्टारकपुरन्दर श्री बिजयसेनसूरीश्वरराज्ये पण्डितचक्रचूडामणीयमानपंडितश्रीकुशलवर्धनगणि-शिष्यशिशुना नगर्षिगणिना कृतः, तथा लिखितश्च स्ववा चनकृते । [691 ] अन्तः- सं० १६७५ वर्षे आषाढ शुदि १३ गुरौ श्रीपूर्णिमापक्षे भ० श्रीललितप्रभ सूरिविजयराज्ये वाचकगुणजीलिपीकृतं वापीग्रामे ॥ [692 ] अन्तः- संवत् १६७७ वर्षे आश्विनसित ९ सोमे कर्पटवाणिज्यनगरे पंडितश्रीराम विजयगणि-शिष्यपं० श्रोजयविजयगणिनाऽलेखि प्रतिरियम् । गणितेजविजयवाच नार्थम् । [693 ] अन्तः- यथा स विप्रः किल तीवकोपात् क्रुद्धैरशोध्यो बहिरेव चक्रे । कोपं न यः पर्वदिनेपि जह्यात् स संघबाह्यो जिनवाक्यमेतत् ॥८॥ ____ इति श्रीकल्पांतर्गतम् । शक्रस्तवे१ गर्भसंचारः२ गर्भस्थाभिग्रहः३ श्रीवीरकुटुम्बविचारः४श्रीवीरपरिवारमोक्षः५ जिनानामंतराणि६ स्थविरावली सामाचारी८ कालिकाचार्यकथाए श्रीकल्पव्याख्यामोक्षस्थानानि ॥ गच्छनायकपरमाराध्यपरमगुरुभट्टारकप्रभुश्रीसोमसुन्दरसूरिपादप्रसादेन । श्रीसंघस्य कल्याणं भवतु । शिवमस्तु० ॥१॥-ग्र० १२०६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018006
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Part 1
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages710
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy