________________
क्र. ८५ ]
जैन ताडपत्रीय ग्रंथभंडार सूचीपत्र
अन्त
छहि मासेहिं अधीतं. गाधा। छहि इति परिमाणसहो । मास इति कालपरिसंखाणं, तेहिं छहिं अधीतं । एत्तिएण कालेण पढितं । अज्झयणसद्दो सव्वम्मि दसकालिये वट्टति। अधवा अज्झयणमिणं तु जं इमं पच्छिमं चूलियज्झयणं, एतम्मि आणुपुवीए अहीते सगलं सत्थमधीतं भवति। अज्जमणएणं ति अज्जसद्दो सामिपज्जायवयणो, मणयो पुव्वं भणितो। तेण तस्स एत्तियो चेव छम्मासो परियाओ। अह कालगतो अधसद्दो अणंतरत्थे अज्झयणपरियायाणंतरं । अह तदणु कालगतो समाधीए जीवणकालो जस्स गतो सो कालगतो, समाधीए त्ति जधा तेण एत्तिएण चेव सुतनाणेण आराधित एवमण्णे वि एत्तिएणेव आराधगा भवतीति । द्वितीया निज्जुत्तिगाधा ॥
आणंदअंसुगाधा। आणदणमाणंदो तेण अंसुपातो। जधा इसमादौ आराधितमिमेण ति। एतेण अत्थेण कासी इति अकार्षीत्। अतिकंतकालवयण। सेज्जंभवथेरा इति जे पढमं परूविता। तहिं ति तम्मि काले। सेज्जंभवसामिपधाणसीसाणं जसभद्दाण पुच्छा असुपातं प्रति। किं खमासमणो ! इमम्मि खुड्डए कालगते असुपातो अकतपुव्वो कतो। कधणा य अज्जसेज्जभवाण जधा हरिसो संसारसंबंधो त्ति। एस मम सुतो। अज्जजसभद्देहि य एस गुरूणं सुतो एवं कधावियालणा संघे। सव्वेहि य आणंदअंसुपातो मिच्छादुक्कडाणि य कताणि पडिचोदप्यादिसु गुरुसुतो आसाइतो त्ति। सेज्जभवसामिणा वि मा गोरवेण ण पडिचोदेज्ज त्ति अतो पढमं न कधिय। एवमणुगमे परिसमत्ते णया। तत्थ णायम्मि गेण्हितब्वे. गाधा। गाधाविवरण जधा आवस्सए। बितिया सव्वेसि पि णयाण. गाधा। अक्खरत्थविचारो से तधेव । एवमेत धम्मसमुकित्तणादिचरणकरणाणेगपरूवणागभं नेव्वाणगमणफलावसाणं भवियजणाणंदिकरं। चुण्णिसमासवयणेण दसकालिय परिसमत्तं ॥ ॥नमः॥
वीरवरस्स भगवतो तित्थे कोडीगणे सुविपुलम्मि । गुणगणवइराभस्सा वैरसामिस्स साहाए । महरिसिसरिससभावा भावाभावाण मुणितपरमत्था । रिसिगुत्तखमासमणो खमासमाणं निधी आसि ॥ तेसि सीसेण इमा कलसभवमइंदणामधेज्जेणं । दसकालियस्स चुण्णी पयाण रयणातो उवण्णत्था ॥ रुयिरपदसंधिणियता छड्डियपुणरुत्तवित्थरपसंगा । वक्खाणमंतरेणावि सिस्समतिबोधणसमत्था ॥ ससमयपरसमयणयाण जं थ ण समाथितं पमादेणं । तं खमह पसाहेह य इध विण्णत्ती पवयणीणं ।।
॥दसकालियचुण्णी परिसमत्ता ॥
आसीदशेषनगरीगरिमापहारिश्रीपल्लिकावरपुरीविहिताधिवासः । श्रीधर्कटान्वयसमुत्थजनाग्रगामी सच्छ्रावकः सुविदितो भुवि शालिभद्रः ॥१॥ गाम्भीर्यधैर्यविनयाजवसत्यमुख्यसंख्याव्यतीतगुणसम्पदुपेतमूर्तिम् । य नास्पृशत् क्षयभयादिव दुईमोऽपि नूनं कलिः कलुषिताखिलसत्तमोऽपि ॥२॥ तस्य देवगुरूपास्तिनिरस्ताशेषदुःकृता । शीतेव शीलसम्पन्ना बहुदेवी गृहिण्यभूत् ॥३॥ तयोरसमसाहसो मतिमतां मनःस्वात्मवत् परोपकृतितत्परः परमबन्धुभूतः सताम् । न केवलमभिख्ययाऽजनि तथाऽर्थतोऽप्यङ्गजः प्रसिद्धिमधिकां गतो जगति साधुसाधारणः ॥४॥ सुरगुरुरकुलीनो ग्राहभाग वारिराशिः खररुचिरहिमांशुः प्राप्तदोषो मृगाङ्कः । गिरिकुलमपि दूरं कर्कशत्वप्रपन्ने तदयमतिगुणाढ्यः केन तुल्यः समस्तु ॥५॥ सिन्धौ हरौ धनपतौ च चिरं स्थिता श्रीः तै रक्षिताऽऽदरपरैर्व्ययिताऽमुनैव । बद्धाऽस्य पुण्यनिगडैनै च नंष्टुमीष्टे कस्यास्तु विस्मयकरी न सतां प्रवृत्तिः ॥६॥ धवलगुणदेविपुत्री पवित्रचारित्रपात्रता प्राप्ता। भार्या जिनमुनिभक्ता शान्तिमतिर्नाम तस्यास्ति ॥७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org