SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ ३६० श्रीजेसलमेरुदुर्गस्थ तत्रापि साधु भीमस्य भरमादेव्यभूत् प्रिया । तत्कुक्षिशुक्तिमुक्ताभाश्चत्वारः सन्ति सूनवः ॥ १४॥ प्रथमो नायकस्तत्र दृदाख्यस्त्वपरः पुनः । तृतीयः सुरपतिश्च दशराजस्तुरीयकः ॥१५॥ माऊ भाऊ वरणू इति तिस्रः पुत्रिकाः पवित्राशाः । नायकजाया जज्ञे नायकदेवी च धर्मिष्ठा ॥१६॥ सीधरो देवनामा च गोविंदश्च तदंगजाः । तेषु सीधरजायाऽस्ति हीराई तत्सुतद्वयम् ॥१७॥ नउला कोला संज्ञा जसमाई - कुंउरि-चंद्रिकाः पुत्र्यः । देवाकस्य प्रियेस्तो धन्नाई चापरा सांपूः ॥ १८ ॥ धन्ना कुक्षिसंभूतो जगमालः सुता पुनः । नाथी नाम्ना विजयते चंद्रोज्ज्वलगुणा तथा ॥ १९ ॥ गोविंदस्य प्रियायुग्मं चंगाई इंदुनामिका । दूदाकस्य प्रिया रम्या चंपाई पुण्यतत्परा ॥२०॥ वर्त्तते तत्तनयाश्चत्वारश्चतुरबुद्धयः सन्तः । मण्डन- हमीर - समधर - साधारणनामकाः क्रमशः ॥ २१॥ द्वेपुत्रिके तु रूपाई हंसाई इति विश्रुते । जाता सुरपतेर्जाया कुशली कुशलाशया ॥२२॥ जीवणिश्च दशाकस्य प्रिया पुत्रो महीपतिः । सोनपालश्च रंगाई चंगाई चापि पुत्रिके ॥ २३॥ लीलादेव्याः सुतः पूनपालः पुत्रीद्वयं तथा । देमाई चाथ पूनाईरित्यायेषां सुसंततिः ॥ २४ ॥ किच महातीर्थे महायात्रा सांघपत्योपसूचिका । विनिर्ममे महीराज नायकाद्यैः सविस्तरा ॥२५॥ अपि चेति महेभ्यैश्च जीरापळ्यां तथाऽर्बुदे । श्रीम देवनमस्याभिः स्वलक्ष्मीः सफला कृता ||२६| कृता षट् पहने यात्रा तथा सत्यपुरे पुरे । सर्वैर्नायकद्दार्थः कारितः पौषधालयः ॥२७॥ अथ दूदादशाभ्यां तु समं सुश्राद्धसीधरः । पंचम्युद्यापनं चक्रे भूनंदमनुवत्सरे १४९१ ॥२८॥ नइनंदाब्धिचन्द्रांक १४९९ संख्ये वर्षेऽपि संघयुक् । यात्रामासूत्रयामास शत्रुंजयोज्जयंतयोः ॥ २९ ॥ दशाख्योऽथ तथा भ्रातृसुतौ श्रीधर - मण्डनौ । भाग्नेयो धनपत्तिश्च सर्वेऽप्येते सतन्त्रकाः ॥ ३० ॥ संघानुमत्या ते धर्मशालां गुर्वीमचीकरन् । वर्षे युग्मैकबाणेदु १५१२ मिते श्रीपत्तने पुरे ॥३१॥ साधुसीधरसुद्ध धर्मकर्मधुरंधरः । दीक्षादानोत्सवांश्चक्रेऽनेकान् सम्यक्त्वमोदकान् ॥ ३२ ॥ चैत्येषु धर्मशालासु तथा साधर्मिकेष्वपि । द्रव्यव्ययं करोत्येष सर्वदैव शुभाशयः ॥ ३३॥ ततश्व आदेशतः श्रीजिनचन्द्रसूरिराजेश्वराणामिह सीधराख्यः । सिद्धांतलक्षं प्रविलेख्य हैममलीलिखचिचत्रितकल्पपुस्तकम् ||३४|| वेदपक्षेषुभूसंख्ये १५२४ वर्षे हर्षात् समर्थितम् । सुचिरं नंदतादेतत् सौवर्ण कल्पपुस्तकम् ||३५|| नन्दतु खरतरगच्छो नन्दन्तु तदीश्वराः पुनर्गुरवः । नन्दतु पुस्तककारी नंदतु संघः सुकृतकारी ॥ ३६ ॥ कृतिरियं वाचनाचार्य साधुसोमगणीनाम् ॥ संवत् १५२४ वर्षे श्रीअणहिलपाटकनगरे सुरत्राणमहमूदराज्ये श्रीखरतरगच्छाधिराजश्री जिन चन्द्रसूरीणामादेशेन भ. नायकपुत्र भ. सीधरसुश्रावकेण भ. देवा भ. गोइंद भ. नउला भ. कउलाप्रमुखपरिवारसश्रीकेण कल्पपुस्तकमिदं लेखितम् । वाच्यमानं चिरं नंदतात् । लिखितं मंत्रिवाच्छाकेन ||छ || श्रीशुभं भवतु ॥ छ ॥ श्री ॥ १ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.018005
Book TitleCatalogue of Sanskrit and Prakrit Manuscripts Jesalmer Collection
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages522
LanguageEnglish
ClassificationCatalogue & Catalogue
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy