________________
क. १८२७-१८४६] जैन ताडपत्रीय ग्रंथभंडार सूचीपत्र
३२९ __ क्र. १८३९ ताजिकसार ज्योतिष पत्र २४ । भा. सं.। स्थि. श्रेष्ठ। पं. १३ । लं. प. ९॥॥४३॥
क्र. १८४० ताजिकसारकारिकाटीका पत्र?। भा. सं.1 क. सुमतिहर्ष अपरनाम सामंत। र.सं. १६७७ । ले. सं. १८१८ । ग्रं. ११०१ स्थि . मध्यम । पं. १५। आदि
श्रीसूर्यचंद्रारबुधेन्द्रपूज्यान् भृग्वार्किमुख्यान् प्रणिपत्य खेटान् । हृन्मानसस्वर्णसुबोधपद्मप्रबोधने तिग्मकरं गुरुं च ॥१॥ श्रीशारदीयं शरदिन्दुशुभ्रं तेजोगतध्वान्त इवैकदीपं ।
निधाय चित्ते विवृणोमि ताजिकसारेऽत्र तन्त्राभ्युगमान् पदार्थान् ॥२॥ अन्त
सुबोधा श्रीपती महादेवी ब्रह्मार्कपर्वणां । एतस्या वृत्तयो ज्ञेयाः स्वसारो हृदयंगमाः ॥१॥ वर्षे शैल्यांगभूपरिमिते १६७७ मासे तथा फाल्गुने, पक्षे शुभ्रतरे तिथौ दशमिते श्रीखेरवापूर्वके। राज्ये श्रीमति विष्णुदासनृपतेरीभवृन्दे हरौ वृत्ति श्रीगुरुहर्षरत्नकृपया सामंतनामाऽकरोत् ॥२॥
गुरुबांधवरत्नाह्वदीर्घायुर्द्धनराजयोः। निरंतराग्रहादेषा रचिता तमुताच्चि।।३।। इत्यांचलिकमहोपाध्यायधीअभयराजगणिकुंजर शिष्योपाध्यायश्रीहर्षरत्नगणिशार्दूलशिष्य पंडितवादिराजश्री पं. श्रीसुमतिहर्षगणिना कृता ताजिकसारटीका कारिकानाम्नी संपूर्णा ॥१॥ ग्रं. ११०१॥ संवत् १८१८ वर्षे ज्येष्ठ वदि ५ सोमवासरे। श्रीसितपत्रपुरे लिखिता प्रतिरियं पं. सुमतिधर्मेण स्ववाचनार्थ। श्रीरस्तु ।
क्र. १८४१ ताजिकबालावबोध ज्योतिष पत्र ३। भा. गू.। स्थि. मध्यम। पं. १७ । लं. प. ९॥४३॥
क्र. १८४२ ताजिकभूषण ज्योतिष अपूर्ण. पत्र १० । भा. सं.। स्थि. श्रेष्ठ। पं. १८। लं. प. ९४३॥
क्र. १८४३ रत्नमाला ज्योतिष बालबोधिनी टीका पत्र ४२ । भा. सं.। टी. क. महादेव । ले. सं. १७६४ । स्थि. श्रेष्ठ। पं. २१। लं. प. ९x४ अंत
श्रीश्रीपतिविरचितायां ज्योतिषरत्नमालायां पंडितमहादेवकृतटीकायां स्वरप्रतिष्ठायां विंशतितमं प्रकरणं समाप्तम् ॥ श्रीनमः ॥
शश्वद्वाक्यप्रमाणप्रवणपटुमतेर्वेदवेदांगवेत्तुः सूनुः श्रीलूणिगस्याच्युतचरणनतिः श्रीमहादेवनामा । तत्प्रोक्ते रत्नमालारुचिरविवरणे सज्जनांभोजभानौ स्वर्भानू दुर्जनेंदोः प्रकरणमगमत्......प्रदिष्टम ॥२०॥
संवत्वारिधिरसमुनिइंदुप्रमितिवर्षे १७६४ कार्तिकशुक्लैकादश्यां तिथौ रविवारे लिखितं पं.मानसिंघगणिशिष्य जीवणवाचनार्थम् ॥ __ क्र. १८४४ विवाहवृंदावन ज्योतिषशास्त्र सटीक पत्र ३३ । भा. सं.। स्थि. श्रेष्ठ । पं. १७ । लं. प. ९/x३॥
क्र. १८४५ षट्पंचाशिका ज्योतिष पत्र ९ । भा. सं. । स्थि. श्रेष्ठ। पं. १५। लं. प. ९॥४३॥
क्र. १८४६ भावचिंतामणि षष्ठपटल-ज्योतिष पत्र ३। भा. सं.। ले. सं. १८४८ । स्थि. श्रेष्ठ । पं. १६ । लं. प. ९॥४३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org