________________
२०६
श्रीजेसलमेरुदुर्गस्थ
[ पोथी २४ क्र. २४१ कातंत्रव्याकरण बालावबोधवृत्ति पत्र १६ । भा. सं.। क. मेरुतुंगसूरि अचलगच्छीय । ग्रं. ५०९ । र. सं. १४४४ । ले. सं. १५३२। स्थि. मध्यम । पं. १४ । लं. प. ११४४॥
क्र. २४२ शत्रुजयमाहात्म्य पद्य पत्र १७८ । भा. सं.। क. धनेश्वरसूरि । ग्रं. ८८१२। ले.सं. १४९१ । स्थि . श्रेष्ठ । पं. १५। लं. प. ११॥४४॥ अन्त-संवत् १४९१ वर्षे पोस सुदि ७ भूमे श्रीडूंगरपुरे लिखितं ॥
क्र. २४३ पार्श्वनाथविवाहलो पत्र ५। भा. अप. गू. । क. पेथो मंत्री। ग्रं. २५०। स्थि. मध्यम। पं. १७। लं. प. ११॥४४॥ __क्र. २४४ नैषधीयमहाकाव्यदीपिका द्वितीयसर्गपर्यन्त पत्र ३३ । भा. सं.। स्थि. मध्यम । पं. १४। लं. प. ११४४॥
पोथी २४ मी
___ क्र. २४५ कातंत्रव्याकरणदौर्गसिंहीवृत्ति पत्र ३०६ । भा. सं.। क. दुर्गसिंह । स्थि. श्रेष्ठ । पं. १२। लं. प. ११४४॥
क्र. २४६ कर्पूरमंजरीनाटिका पत्र २० । भा. सं. आदि । क. राजशेखर कवि। ले. सं. १५३८ । स्थि . मध्यम । पं. १३ । लं. प. ११४४।। अन्त____ संवत् १५३८ वर्षे माघ शुक्ल पूर्णिमा गुरौ श्रीजेसलमेरुमहादुर्गे श्रीखरतरगच्छे श्रीजिनेश्वरसूरिसन्तानीय श्रीजिनधर्मसूरिपट्टालङ्कार श्रीजिनचन्द्रसूरिवराणामादेशेन पं. देवभद्रगणिना स्ववाचनाय कर्पूरमंजरीनाटिकाप्रकरणम लेखि श्रीदेवकर्णराज्ये श्रीपार्श्वतीर्थे शुभं भवतु ॥श्री।।
क्र. २४७ कर्पूरमंजरीनाटिका कर्पूरकुसुमभाष्य पत्र ४६ । भा. सं. । क. प्रेमराज । ले. सं. १५३८ । स्थि . मध्यम । पं. १४ । लं. प. ११४४
आदि-॥५० ॐ नमो वीतरागाय ॥
कर्पूरमंजरी नाम नाटिका राजशेखरी । तद्वयाख्या प्रेमराजेन कपूरकुसुमे कृता ॥१॥
इति श्रीमत्सूर्यवंशोद्भवसहिगिलकुलावतंसश्रीमत्प्रयागदासाङ्गज श्रीप्रेमराजविरचिते कर्पूरकुसुमनाम्नि कर्पूरमंजरीभाष्ये चतुर्थ यवनिकान्तरं समाप्तमिति ॥छ॥ श्रीरस्तु शुभमस्तु श्रीदेवगुरुप्रसत्तेः ॥छ॥ संवत् १५३८ वर्षे श्रावण शुक्ल सप्तम्यां सोमवासरे श्रीजेसलमेरुमहादुर्गे राउलश्रीदेवीदासविजयराज्ये श्रीखरतरवेगडगच्छे श्रीजिनेश्वरसूरिसन्तानीयश्रीजिनशेखरसूरिपट्टे श्रीजिनधर्मसूरिपट्टोदयाद्रिचूलासमलङ्करणश्रीसहस्रकरावतारश्रीजिनचन्द्रसुरिवराणामादेशेन पं. देवभद्रगणिवरेण वाचनार्थ श्रीकर्पूरमंजरीभाष्यमलेखि नन्दतादाचन्द्रार्क वाच्यमानं । लेखकपाठकयोः कल्याणं भूयात् श्रीजिनधर्मप्रसादतः ॥छ॥
क्र. २४८ कातंत्रविभ्रम सटीक टिप्पणी सह पत्र १० । भा. सं.। वृ. क. जिनप्रभसूरि । ग्रं. २६१ । र. सं. १३५२ । ले. सं. १४७८ । स्थि . श्रेष्ठ । पं. १२ । लं. प. ११४४।। आदि
प्रणम्य परमं ज्योतिर्बालानां हितकाम्यया । वक्ष्ये संक्षेपतः स्पष्टां टीकां कातन्त्रविभ्रमे ॥१॥
दुर्दान्तशाब्दिकम्मन्यदर्पसप्पैकजाङ्गुली । नित्यं जागर्तु जिह्वाग्रे विशेषविदुषामियम् ॥२॥ अन्त
अमुना प्रकारेण विषमप्रयोगान् पर्यनुयुज्यमाना अलीककलितवैयाकरणताभिमाना अननुसृतप्रकृतप्रन्थपद्धतयः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org