________________
१८२
श्रीजेसलमेरुदुर्गस्थ
[ क्र.
९
अन्त
॥सम्मत्तं च द्वाणमिति ॥छ॥ ग्रन्थाग्रं ३७५० प्रतिशुद्धं कृतम् ॥ संवत् १४८९ वर्षे मार्गशीर्ष वदि त्रयोदश्यां रवौ श्रीखरतरगच्छे श्रीजिनभद्रसूरिविजयराज्ये श्रीठाणांगसूत्रं भांडागारे लिखितं ॥
क्र. ९स्थानांगसूत्रवृत्ति प्रथम खंड पत्र ६० [३६१ थी ४२०] । भा. सं. । क. अभयदेवसूरि । स्थि. श्रेष्ठ। पं. २१ । लं. प. १४४५॥
क्र.१० स्थानांगसूत्रवृत्ति द्वितीय खंड पत्र ९०४२१ थी ५१०] । भा. .। क. अभयदेवसूरि। ग्रं. १४२५० । र. सं. ११२० । स्थि. श्रेष्ठ । पं. २१ । लं. प. १४४५॥
क्र.११ समवायांगसूत्र पत्र १७ ५११ थी ५२७] । भा. प्रा.। क. सुधर्मस्वामी। ग्रं. १६६७। स्थि . जीर्णप्राय । पं. २१ । लं. प. १४४५॥॥
क्र. १२ समवायांगसूत्रवृत्ति पत्र ३९ [५२८ थी ५६५] । भा. सं.। क. अभयदेवसूरि। ग्रं. ३५७५ । र. सं. ११२० । ले. सं. १४८९ । स्थि . जीर्णप्राय । पं. २१ । लं. प. १३॥४५॥॥ अंत्य पत्रना बे टूकडा छ। अन्त
संवत् १४८९ वर्षे माघ वदि १३ त्रयोदश्यां भौमे अद्येह श्रीपत्तनमध्ये श्रीषरतरगच्छे श्रीजिनभद्रसूरिविजयराज्ये श्रीभांडागारे श्रीसमवायांगसूत्र-वृत्ती लेखिते । वाच्यमानमिदं चिरं नन्दतात् ॥छ॥ शुभं भवतु ॥ समवायांगवृत्ति प्रतिशुद्धीकृता ॥
क्र. १३ भगवतीसूत्र पत्र १५८ [५६६ थी ७२३] । भा. प्रा. । क. सुधर्मस्वामी। ग्रं. १६००० । ले. सं. १४८९ । स्थि . जीर्ण । पं. २१ । लं. प. १३॥॥४५॥। आदिनां बे पानां टूकडा थएलां छे ।
संवत् १४८९ वर्षे ज्येष्ठ शुदि १० दशम्यां शुक्र अद्येह श्रीपत्तने श्रीखरतरगच्छे श्रीजिनभद्रसूरिभाण्डागारे श्रीभगवतीसूत्रं लिखा पितं ॥ ग्रन्थाग्रं १६००० ॥छ॥
राज्ये जेसलमेरुदुर्गनगरे श्रीजैत्रकर्णेशितुः पूज्यश्रीजिनहससूरिषु गणैश्वर्यं दधानेषु च । वर्षेऽष्टाक्षतिथिप्रमे १५५८ भगवतीसिद्धान्त एष प्रगे व्याख्यायां मुनिमेरुवाचकवरैः प्रस्तावितः सोत्सवम् ॥१॥
क्र. १४ भगवतीसूत्रवृत्ति पत्र २०७ [७२४ थी ९३०] । भा. सं.। क. अभयदेवसूरि। ग्रं. १८६१६ । र. सं. ११२८ । ले. सं. १४८८ । स्थि . जीर्णप्राय । पं. २१ । ल. प. १३॥४॥ अन्त
स्वस्ति संवत् १४८८ वर्षे वैशाख वदि द्वितीयायां गुरौ श्रीषरतरगच्छे श्रीजिनभद्रसूरीणां भाण्डागारे भगवतीवृत्ति लिखिता प्रतिशुद्धीकृता ॥छ॥ शुभं भवतु ॥ ग्रन्थाग्रं १८६१६ ॥ शुभं भूयात् ॥छ॥
१.१५ ज्ञाताधर्मकथांगसूत्र पत्र ४७ ६९३१ थी ९७७] भा. प्रा.। क. सुधर्मस्वामी। ग्रं. ५४६५। स्थि . सारी। पं. २१ । लं. प. १४४५।।
पोथी २ जी __ क्र. १६ ज्ञाताधर्मकथांगसूत्रवृत्ति पत्र ४५ [९७८ थी १०२२] । भा. सं.। क. अभयदेवसूरि । र. सं. ११२० । ले. सं. १४८९ । स्थि. श्रेष्ठ । पं. २१ । लं. प. १४४५॥। अन्तनां पानां बे फाटी गयां छे। अन्त
स्वस्ति । संवत् १४८९ वर्षे कार्तिकमासे कृष्णपक्षे त्रयोदश्यां तिथौ गुरुदिने स्वातिनक्षत्रे प्रीतियोगे भट्टारक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org