________________
क. ३७१ ]
जैन ताडपत्रीय ग्रंथभंडार सूचीपत्र
क्रमाङ्क ३६८ रत्ना करावतारिका पत्र २६१। भा. सं.। क. रत्नप्रभाचार्य । ले. सं. १२२५। संह. श्रेष्ठ । द. श्रेष्ठ । लं. प. १८४२॥ अन्त
॥ संवत् १२२५ वर्षे कात्तिक शुदि ७ बुधे अद्येह श्रीवटपद्रके पंडितप्रभाकरगणिनाऽऽत्मार्थे रत्नाकरावतारिकापुस्तकं लिखापितमिति ॥छ।। शुभं भवतु लेखकपाठकयोः ॥शांतिर्भवतु ॥ मंगलं महाश्रीः ॥छ।
क्रमाङ्क ३६९ प्रमालक्ष्मलक्षणसटीक पत्र २७२ । भा. सं.। क. बुद्धिसागरसूरि । ले.सं. १२०१। संह. श्रेष्ठ । द. श्रेष्ठ । लं. प. ११॥४२॥ भन्त
छव्वाससएहिं नउत्तरेहिं तइया सिद्धि गयस्स वीरस्स ।
कंबलियाणं दिट्ठी वलहिपुरीए समुप्पन्ना ॥छ।। तस्मान्नाय मोक्षावहः पंथा इति । तथा च किं जातमित्याह ॥ श्रीबुद्धिसागर ताकरणं कृतम् । अस्माभिस्तु प्रमालक्ष्म वृद्धिमायातु सांप्रतम् ॥
श्रीबुद्धिसागराचार्यः पाणिनि-चंद्र-जैनेन्द्र-विश्रांत-दुर्गटीकामवलोक्य वृत्तबंधैर्धातुसूत्रगणोणादि वृत्तबंधैः कृतं व्याकरणं संस्कृतशब्द-प्राकृतशब्दसिद्धये । अस्माभिस्तु प्रमालक्ष्मलक्षणम् अत एव पूर्वाचार्यगौरवदर्शनार्थ वार्तिकरूपेण । तत्रापि स्वाभिप्रायनिवेदनार्थ बृत्तिकरणेन च । ततः किम् ? वृद्धिमायातु सांप्रतमधुनेति ॥ छ ॥छ।।छ।। मंगलं महाश्रीः ॥छ। संवत् १२०१ माह वदि ८ बृहस्पति लिखितेति ॥
सोपनाया
क्रमाङ्क ३७० धर्मोत्तरटिप्पनक पत्र ९४ । भा. सं.। क. आचार्य मल्लवादी। ग्रं. १३०० । ले. सं. अनु. १२ मी शताब्दी उत्तरार्ध। संह. श्रेष्ठ । द. श्रेष्ठ । लं. प. १५४१॥.। पत्र ८७ थी ९३ नथी। आदि-५०॥ॐ नमो वीतरागाय ॥
प्रणिपत्य जिना [धीशान् ].......... [श्री]न्यायबिन्दुटीकायाः क्रियते टिप्पनकं (नं) मया ॥१॥
इह हि शिष्टाः क्वचिदिष्टे वस्तुनि प्रवर्त्तमानाः शिष्टसमयपरिपालनाय विघ्नविनायकोपशान्तये चेष्टाभीष्टाधिकृतदेवतानां मध्येऽन्यतरस्या एकस्या अपि नमस्कारपुरस्सरमेव प्रवर्तन्ते। ततश्च धर्मोत्तरन्यायबिन्दुप्रकरणविकरणनिवेशितान्तःकरणः सन्निष्टदेवतास्तवमाह जयन्तीत्यादि ।
___ इति धर्मोत्तरटिप्पनके श्रीमालवाद्याचार्यकृते तृतीयपरिच्छेदः समाप्तः ॥छ॥ ग्रन्थानं १३०० ॥छ।। मंगलं महाश्रीः ॥ॐ॥
क्रमाङ्क ३७१ धर्मोत्तरटिप्पनक पत्र ७७। भा. सं.। क. आचार्य मालवादी। नं. १३००। ले. सं. अनु. १३ मी शताब्दी पूर्वार्ध । संह. जीर्ण। द. श्रेष्ठ । पत्र १-४, ६, ७, ३०, ४४, ५४, ७५ नथी।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org