________________
क्र. २१० ]
जैन ताडपत्रीय ग्रंथभंडार सूचीपत्र
सप्तोत्तरसूर्यशते विक्रमसंवत्सरे त्वजयमेरौ। पालीभने त्रुटितं पुस्तकमिदमग्रहीत् तदनु॥ अलिखत् स्वयमत्र गतं श्रीमज्जिनदत्तसूरिशिष्यलबः । स्थिरचन्द्राख्यो गणिरिह कर्मक्षयहेतुमात्मनः॥
क्रमाङ्क २०९ पंचाशकप्रकरणवृत्ति पत्र. १८१ । भा. सं. । क. अभयदेवाचार्य । ले. सं. अनु. १३मी शताब्दी । संह. श्रेष्ठ । द. श्रेष्ठ । लं. प. ३०॥४२॥.
पत्र ३७, ४२, ६२, ८४, ८७, ९५, १२०, १२१, १२८, १३०, १३२-१३५, १५४, १५६, १५७, १५९, १६१-१६५, १६८-१७०, १७२, १७३, १४७, १७९, १८० नथी.
आसीदसीमगुणगौरवरज्यमाननानाप्रकारनरनाथनमस्कृताहिः । घडेरकीयगुरुगच्छशिरःकिरीटमाटीकमानमहिमा भुधि शान्तिसूरिः ॥ तस्याहिपक्कजरजःकणकीर्णभालो व्यालोकिताखिलविलोलभवस्वभावः । ख्यातः क्षमी जगति जेल्लक इत्यभूत् स वाग्मी वणिग्भणितमुख्यकलासु दक्षः ॥ पत्नी विनीतवनितावलिमौलिरत्नमन्यायजल्पनजडा जिनदेविनाम्नी । तस्याऽभवन्नवनवश्रुतसझहैकलीलाविनोदरसिका वसिकानुकामा ॥
पार्श्वनागो यशोनागो वीरनागस्तथाऽपरः ।
इति त्रयस्तयोर्जजुः पुत्राः पात्रं परं श्रियाम् ॥ तिष्ठभशेषशमिना धुरि वीरनागनामाऽनुजः सुजनभूषणमेषु मध्ये । लेमे शुचिः सहचरी गुणदेविसंज्ञामज्ञानपातकनिकारकथां यथावत् ॥ धर्मे पथि प्रथितपुण्यमनोविनोदौ तौ दम्पती निपुणपालितशीलसारौ । उच्चख्नतुः स्वजनचेतसि शोकशंकुं प्रद्युम्नशम्बसुतजन्ममहोत्सवेन ॥ तस्याः सदोदितमुदो हृदि दुःखलक्षदावानलोपशमवारिधरोपमानम् ।
[...] भवत्यवितथं कुपथापहारि सारं सुबोधविबुधाहितमुद्वहन्त्याः ॥ - जज्ञेऽवज्ञासमानः कृतवितनुतिन त्रासहासोऽसमान...र्तेकः काललीलावशत इति ततोऽस्या विशुद्धधियश्च ।
निश्चित्यातश्च मृत्यु निकटतममयाचिष्ट शिष्टं पति स्वं, श्रेयोऽर्थ जीवशब्दोपपदमिह भवाल्लेखयेत् पुस्तकं मे ॥
ततश्च सुचिरारूढप्रौढधर्मभरः सुधीः। वेहको लेखयामास [श्रीपञ्चाशकपुस्तकम् ॥छ॥ पश्चाल्लिखितनवाशीवृत्तिकारखरतरगुरुश्रीअभयदेवसूरिकृता पञ्चाशकवृत्तिः सम्पूर्णा । चारित्रसिंहगणि लि. ॥
क्रमाङ्क २१० पिंडविशुद्धिप्रकरण सटीक पत्र २०६। भा. प्रा. सं.। मू. क. जिनवल्लभगणि। टी. क. यशोदेवसूरि । वृ. ग्रं. २८०० । र. सं. ११७६ । ले. सं. अनु. १४ मी शताब्दी उत्तरार्द्ध । संह. श्रेष्ठ । द. श्रेष्ठ । लं. प. १३॥४२॥
पत्र १, १९, २१-२४, २७, ३५, ४१-४३, ४७, ६०, ६१-६४, ६८, ७३-७६, ७०-८६, ८८-९०, ९३, १०३, १०४, १०८, १११, ११२, ११४, १२४, १२७, १७७, १८१-१८४, १८६-१९२, १९४, १९५, १९७ नथी. अन्त- श्रीप्रभावतीमहत्तरासत्कपुस्तिका ॥ १० .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org