________________ संखा 64 - अभिधानराजेन्द्रः - भाग 7 संखित्तविउ० भवेऽन्तमुहूर्त जीवित्वा योऽनन्तरं शंखेपूत्पद्यत सोऽन्तमुहूर्तम- ५.(यावत्तावत् वक्तव्यता 'जावंतावं' शब्दचतुर्थभागे 1457 पृष्ठे गता।) कभविकः शंखो भवति, यस्तु मत्स्यायन्यतमभवे पूर्वकोटी जी- यथा वर्गः-संख्यानं यथा द्वयोर्वर्गश्चत्वारः 'सदृशद्विराशिघात' इति वित्यैतेषूत्पद्यते तस्य पूर्वकोटिरेकभविकत्वे लभ्यते, अत्र चान्र्मुहूर्तादपि वचनात् 7, 'घणो य' त्ति धनः संख्यानं यथा द्वयोर्घनोऽष्टौ 'समत्रिहीनं जन्तूनामायुरेव नास्तीति जघन्यपदेऽन्तर्मुहूर्तग्रहणम् / यस्तु राशिहति' रिति वचनात् 8, 'वगवग्गो' त्ति वर्गस्य वर्गो वर्गवर्गः, स च पूर्वकोट्यधिकायुष्कः साऽसंख्यातवर्षायुष्कत्वाद्देवेष्वेवोत्पद्यते न संख्यानं यथा द्वयोर्वर्गश्चत्वारश्चतुर्णा वर्गः षोडशेति, अपिशब्दः समुच्चये शंखेष्वित्युत्कृष्ट पदे पूर्वकोट्युपादानम्, आयुर्वन्धं च प्राणिनो - 6. 'कप्पे य' त्ति गाथाधिकम्, तत्र कल्पः- छेदःक्रकचेन काष्ठस्य तद्विषयं अनुभूयमानायुषो जघन्यतोऽप्यन्तर्मुहूर्ते शेष एव कुर्वन्त्युत्कृष्टतस्तु संख्यानं कल्प एव यत्पाट्यां क्राकचव्यवहार इति प्रसिद्धमिति, इह च पूर्वकोटित्रिभाग एव न परत इति बद्धायुष्करय जघन्यतोऽन्तर्मुहूर्त- परिकादीनां केषाश्चिदुदाहरणानि मन्दबुद्धीनां दुरखगमानि भविष्यमुत्कृष्टतः पूर्वकोटीत्रिभाग उक्तः। आभिमुख्यं त्वासन्नतायां सत्यामु- 1 न्त्यतो न प्रदर्शितानीति 10 / स्था० 10 ठा० 3 उ। पपद्यते अतोऽभिमुखनामगोत्रस्य जघन्यतः समय उत्कृष्टतरत्वन्तर्मुहूर्त / संखादत्तिय पुं० (संख्यादत्तिक) संख्याप्रधानाः परिमिता एव दत्तयः काल उक्तः, यथोक्तकालात् परतरत्रयाऽपि भावशंखता प्रतिपद्यनत सकृद् भक्तादिक्षेपलक्षाद्ग्राह्या यस्य स संख्यादत्तिकः / स्था०५ ठा० इति भावः // इदानीं नैगमादिनयानां मध्ये को नयो यथोक्तत्रिविध- 1 उ० भ०1 सूत्र०ा औ० / परिमितभिक्षाप्रमाणेषु अभिग्रहविशेषधारशंखस्य मध्ये कशखमिच्छनीति विचार्यते-तत्र नैगमसंग्रहव्यवहाराः केषु साधुषु, स्था०५ ठा०१ उ०। स्थूलदृष्टित्वात् त्रिविधमपि शंखमिच्छन्ति दृश्यते हि स्थूलदृशां कारणे संखाय अव्य० (संख्याय) सम्यग्ज्ञात्वेत्यर्थे, सूत्र० 1 श्रु०२ अ०२ उ०। कार्यो-पचारं कृत्वा इत्थं व्यपदेशप्रवृत्तिः, यथा राज्यार्हकुमारे अवधार्येत्यर्थे, आचा० 1 श्रु०६ अ० 5 उ०। सूत्र० / राजशब्दस्य, घृतप्रक्षेपयोग्ये घटे घृतघटशब्दस्येत्यादि ऋजुसूत्र एभ्यो *संस्त्यान न० 'स्त्यै' संघाते इति सम्-स्त्य-क्त-“समः विशुद्धत्वादाद्यस्यातिव्यवहितत्वेनातिप्रसङ्ग भयाद् द्विविधमेवेच्छति, स्त्यःखाः" / / 4 / 15 / / इति स्त्यास्थाने खा। “क-ग-च ज-त शब्दादयस्तु विशुद्धतरत्वाद् द्वितीयमप्यतिव्यवहितं मन्यन्ते, द-प-य-वां प्रायो लुक् / / 8 / 1 / 177 / / इति यः। घनीभूते, प्रा० अतोऽतिप्रसङ्ग निवृत्त्यर्थमेकं चरममेवेच्छन्ति। अनु०। व्य० आ० म०। १पाद। सूत्र०। संख्याया अपि वस्तुगतान्वयव्यतिरेकानुविधानाभावो नासिद्धः।। संखायण पुं० (शंखायन) शंखर्षिगोत्रापत्ये, सू०प्र 10 पाहु० / सम्म०३ काण्ड। चं०प्र० / जं०। संखाईय त्रि० (संख्यातीत) संख्यान-संख्या तामतीता अतिक्रान्ताः / संखार पुं० (संस्कार) वासनायाम, अष्ट० १अष्ट० वैशेषिकसम्मतगुणसंख्यातीताः / असंख्येयेषु, विशे०। आ०म० / विपा० / भेदे, संस्कारस्य वेगभावनास्थितिस्थापकभेदात्त्रैविध्येऽपि संस्कारत्वं संखाईयगुण त्रि० (संख्यातीतगुण) संख्यातगुणेषु, विशे०। जात्यपेक्षया एकत्वाच्छौ-दार्यादीनां चात्रैवान्तर्भावान्नाधिक्यम् / स्या० / संखाण न० (संख्यान) संख्यायते-गण्यतेऽनेनेति संख्यानम् / गणिते, | संखालग्ग त्रि० (शंखालग्न)शंखयोरक्षिप्रत्यासन्नावयवविशेषयोः सम्बद्धे, स्था० 4 टा०३ उ० गुणितस्कन्धे, नि०१ श्रु०३ वर्ग३ अ० औ01 ज्ञा,१श्रु०८ अ०। विशे० / ज्ञा० कल्प० / स्था० संखावई स्त्री० (संखावती) जम्बूद्वीपे भरतक्षेत्रे मध्यमखण्डे कुरूजाड़दसविहे संखाणे पण्णत्ते, तं जहा- “परिकम्मं 1 ववहारो 2, लजनपदे स्वनामख्यातायां नगर्याम्, ती०६ कल्प। रज्जू 3 रासी 4 कलासवन्ने 5 य। जावंतावति 6 वग्गो 7, घणो संखित्तत पुं० (संक्षिप्त) हस्वतां गते, चं० प्र०१ पाहु० / भ० लघूकृते, 5 तह वग्गवग्गो / वि।।१।। कप्पे य०१०।" (सू०७४७) स्था० 3 ठा० 3 उ० औ० ज०। रा० / संगृहीते, पं० सं० 1 द्वार। निः। 'दसेत्यादि परिकम्म' गाहा, परिकर्म-संकलिताधनेकविधं गणित- संखित्तविउलतेउलेस्स त्रि० (संक्षिप्तविपुलतेजोलेश्य) संक्षिप्ता शरीराज्ञप्रसिद्ध तेन यत्रांख्येयस्य संख्या परिगणनं तदपि परिकार्मेत्युच्यते न्तर्गतत्वेन हस्वतां गता विपुलाविस्तीर्णा अनेकयोजनप्रमाणक्षेत्राश्रित१, एवं सर्वत्रति, व्यवहारः-श्रेणीव्यवहारादिः पाटीगणितप्रसिद्धोऽनेक- वस्तुदहनसमर्थत्वात्तेजोलेश्याविशिष्टतपोजन्यलब्धिविशेषप्रभवा धार२. 'रज्जु' त्ति रज्ज्वा यत्संख्यानं तद्रज्जुरभिधीयते, तच क्षेत्रगणि- तेजोज्वाला यस्य स तथा। सू० प्र०१पाहु०। विपा०रा०। शरीरान्ततम३, 'रासि'तिधान्यादेरूत्करस्तद्विषय संख्यान राशिः, स च पाट्यां लीनतेजोलेश्याके, भ०। ('तेउलेस्सा' शब्दे 4 भागे 2346 पृष्ठ अत्र राशिव्यवहार इति प्रसद्धिः४, 'कलासवन्ने य' त्ति कलानाम्-अंशानां विस्तरो गतः) (अस्य व्याख्या 'गोसालग' शब्दे तृतीयभागे 1008 सर्वणंन सर्वणः सवर्णः-सदृशीकरणं यस्मिन् संख्याने तत्कलासवर्णम् | पृष्ठे गता)