________________ संका 36 - अभिधानराजेन्द्रः - भाग 7 संकिय पडि० गाहति। ण य परमाणू , परमाणुतो सुहमतरो भवति / ण य आयपमाणे | संकामेञ्जमाण त्रि० (संक्रम्यमाण) हस्तादिना संक्रमं कार्यमाणे, स्था० अण्णावगाहं पयच्छति। कहमेयं ति एवमादिदेसे संका। 'सव्वसंक' त्ति 3 ठा०१ उ०। सव्वं दुवालसंगं गणिपिडगं पाययभासाणिबद्धं माणुए त कुसलकप्पियं संकावय त्रि० (शङ्कापद) किमेतन्मदारब्धमनुष्ठान निष्फल स्यादित्येहोजा। संकिणो असंकिणो य दोसगुणदीवणत्थं उदाहरणं-जहा, ते पेया वंभूतो विकल्पः-शङ्का, तस्याःपदं निमित्तकारणम्। आर्हतप्रोक्र्तेष्वत्य - पाया दारगा। एगस्स गिहवतिणो पसवियपुत्ता भज्जा मता। तेण य अण्णा न्तसूक्ष्मेष्वतीन्द्रियेषु केवलागमग्राह्येष्वर्थे संशीतौ, आचा० 1 श्रु०५ घरिणी कता। तीए वि पुत्तो जाओ। ते दो वि लेहसालाए पढ़ति। भोयण- अ०१ उ०। काले य आगता। दोण्ह वि गिण्हतो मिट्टाणमासकणफोडिया पेया दिन्ना। संकास त्रि० (संकाश) सदृशे, स्था० 6 ठा०३ उ०। उत्त० / प्रज्ञा०। तत्थ मुयमातिओ चिंतेइ, मच्छिया इमा ससंकिओ पियति। तस्स संकाए संकासिया स्त्री० (शङ्काशिका) स्थविरात् श्रीगुप्ताचार्यान्निर्गतस्य वग्गुलिया वाही जातो मतो य। वितिओ चिंतेति-ण ममं माता मच्छियाओ चारणगणस्य तृतीयशाखायाम्,कल्प० / देति णिस्संकितो पिवति जीवितो य / तम्हा संका ण कायवा। संकि? त्रि० (संक्लिष्ट) संकीर्णे, वृ० 1 उ०३ प्रक० / णिस्संकितेण भवियव्वं / संके त्ति दारं गतं / नि० चू०१ उ० / श्रा० / संकिट्टवियारभूमि स्त्री० (संक्लिष्टविचारभूमि) संयतानां संयतीनां सूत्र० 1 दश०1 जीतः। संथा० / दर्शक | ग०। चैकस्यामेव संज्ञाभूमौ, बृ० 1 उ०३ प्रक०। संकिण्ण त्रि० (संकीर्ण) व्याप्ते, प्रज्ञा०२ पद। विशे०। मिश्रत्वे, विशे०। शङ्कायामुदाहरण पेयापायिन्ः"नार्याः कुत्रापि कस्याश्चि-द्वारको द्वौ बभूवतुः / भ० / “एएसिं हत्थीणं, थोव थोवं तु जोइ तणु हरइ हत्थी। रूवेण व सीलेण व,सो संकिण्णो त्ति नेयत्वो // 1 // " इति वचनात् संकीर्णनामि सपत्नतनुभूरेको, द्वितीयश्चात्मभूर्द्वयोः / / 1 / / हस्तिविशेषे, पुं० / स्था० 4 ठा०२ उ० ! शबलीकृतचारित्रे, बृ०३ उ० / प्राप्तयोर्लेखशालायां, माषपेयामदत्त सा। अचिन्तयत्सपत्नभूः, पेयाऽसौ मक्षिकान्विता // 2 // स्वपक्षपरपक्षव्याकुले क्षेत्रे, नपुं० / भ० 25 श० 7 उ० / संकिय त्रि० (शङ्कित) एकभावविषयसंशयसंयुक्ते, स्था० 4 ठा० 3 उ / इत्याशङ्की वमन्नित्यं, वल्गुलीव्याधिना मृतः / शंसयक्रोडीकृते, बृ०२ उ० / शङ्किते, शङ्कायोग्ये वागुरादिके. सूत्र०१ द्वितीयोऽचिन्तयन्माता, न प्रयच्छति मक्षिका : // 3 // श्रु० 1 अ०२ उ० / शङ्कितो देशतः सर्वतो वा। संशयवति, स्था० 3 ठा० निःशङ्कितो जीवितोऽसौ. संजातो भोगभाजनम्॥४॥" 4 30 / सूत्र० / सम्भाविताधाकर्मादिदोषयुक्ते भक्तादिके, ग० १अधि० / आ० क०६ अ०। आचा०। आधाकर्मादिशङ्काकलुषितो यदन्नाद्यादत्ते तच्छ्रङ्कितम्। ध०३ संकाठाण न० (शङ्कास्थान) शङ्काविषये स्थाने, उत्त० / “संकाठाणाणि अधि० जी०। पञ्चा० / प्रव० / शङ्कितं न विद्मः किमिदमुद्रमादिदोषयुक्तं, सव्वाणि, वजिजा पणिहाणव" / उत्त० 16 अ०। कि वा-नेत्येवमाशङ्कास्पदीभूतम् / दश० 8 अ०। पि० / (तत्र संकामण न० (सक्रामण) प्रस्तुतप्रमेये, स्था० / संक्रामणं -प्ररतु शङ्कितपदव्याख्या 'एसणा' शब्दे, तृतीयभागे 54 पृष्ठे गता।। तप्रमेयेऽप्रस्तुतप्रमयेस्य प्रवेशन, प्रमेयान्तर्गमनमित्यर्थः / अथवा किंबहुनेति, उपदेशसर्वस्वमाहप्रतिवादिभते आत्मनः संक्रामण परमताभ्यनुज्ञानमित्यर्थः / तदेव दोष जं भवे भत्तपाणं तु,कप्पाकप्पम्मि संकि। इति। स्था० 10 ठा० 3 उ०। दिति पडिआइक्खे, न मे कप्पइ तारिसं // 44|| संकामणी स्त्री० (संक्रामणी) संक्रमणकारके, विद्याभेदे, ज्ञा०१ श्रु० यद्भवेद्भक्तपानं तु कल्पाकल्पयोः कल्पनीयाकल्पनीयधर्मविषय 16 अ०। इत्यर्थः, किम् ? शङ्कितं न विद्मः किमिदमुगमादिदोषयुक्तं किं वा संकामिय त्रि० (संकामित) स्वस्थानात् परस्थान नीते, आव०४ अ०।। नेत्याशङ्कास्पदीभूत; तदित्थंभूतमसति कल्पनीयनिश्चये ददती स्था०। 'संकामिय'त्ति संक्रामितं विभक्तिवचनाद्यन्तरतया परिणामित प्रत्याचक्षीत / न मम कल्पते तादृशमिति सूत्रार्थः / / 44 / / दश० 8 अ०। तदनुयोगो यथा- 'साहूणं वन्दणेणं नासति पावं, असंकिया भावा' इह संकियगणणोवगा स्त्री० (शङ्कितगणणोपगा) प्रत्युपेक्षणाभेदे, ध०ा तथा साधूनामित्येतस्याः षष्ठ्याः साधुभ्यः सकाशादित्येवलक्षाणं पञ्चमीत्वेन शङ्किता चाऽसौ गणना च शङ्कितगणना तामुपगच्छति या प्रत्युपेक्षणा सा विपरिणामं कृत्वा अशङ्किता भावा भवन्तीति एतत्पदं सम्बन्धनीयम् / शङ्कितगणनोपगा ता न कुर्यात् / अयं भावः-पुरिमादयः कियन्तो जाता तथा “अच्छंदा जे न भुजंति, न से चा इत्ति वुचइ" इत्यत्र सूत्रे न स / इति शङ्कायां तद्गणनां करोति यः प्रमादी भवति पूर्वमित्थंभूता प्रत्युपेक्षणा त्यागीत्युच्यते इत्येकवचनस्य बहुवचनतया परिणामं कृत्वा न ते त्यागिन न कर्तव्येति स्थितम् / ध०३ अधि०। उच्यन्ते इत्येवं पदघटना कार्येति स्था० 10 ठा० 3 उ० / | संकियपडि से वणा स्त्री० (शङ्कितप्रतिसेवना) स्त्री०। "ज संके