SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ सण्णिवाइय 307 - अभिधानराजेन्द्रः - भाग 7 सण्णिवाइय मिअखइअखओवसमिअपारिणामिआणं भावाणं दुगसंजोएणं तियसंजोएणं चउक्कसंजोएणं पंचगसंजोएणं जे निप्फजइ सव्वे से सन्निवाइए नामे। तत्थ णं दस दुअसंजोगा दस तिअसंजोगा पंच चउक्कसंजोगा एगे पंचकसंजोगे। (सू० 1274) सन्निपातः-एषामेवौदयिकादिभावानां व्यादिमेलापकः, स एव तेन वा निर्वृत्तः सान्निपतिकः / तथा चाह-'एसिं चेवे' त्यादि, एषामौदयिकादीना पञ्चाना भावानां द्विकत्रिकचतुष्कपञ्चकसंयोगैर्ये षड्विंशतिर्भङ्गाः भवन्ति ते सर्वेऽपि सान्निपातिको भाव इत्युच्यते / एतेषु मध्ये जीवेषु नारकादिषु षडव भङ्गाः सम्भवन्ति, शेषास्तु विशतिर्भङ्गका रचनामात्रेणैव भवन्ति / न पुनः क्वचित् सम्भवन्ति, अतः प्ररूपणामात्रतयैव ते अवगन्तव्याः / एतत् सर्वं पुरस्ताव्यक्तीकरिष्यते। कियन्तः पुनस्ते द्वयादिसंयोगाः प्रत्येकं सम्भवन्ति, इत्याह- 'तत्थ णं दस दुगसंजोगा' इत्यादि,पञ्चानामौदयिकादिपदाना दश द्विकसंयोगाः, दशैव त्रिकसंयोगाः पञ्च चतुःसंयोगाः, एकस्तु पञ्चकसंयोगः संपद्यत इति। सर्वेऽपि षड्विंशतिः। तत्र के पुनस्ते दश द्विकसंयोगा इति जिज्ञासायां प्राहएत्थ णं जे ते दस दुगसंजोगा ते णं इमे-अस्थि णामे उदइए उवसमनिप्फण्णे 1 अत्थि णामे उदइए खाइगनिप्फण्णे 2 अस्थि णामे उदइए खओवसमनिप्फण्णे 3 अस्थि णामे उदइए पारिणामिअनिप्फण्णे 4 अत्थिणामे उवसमिए खयनिप्फण्णे 5 अस्थिणामे उवसमिए खओवसमनिप्फण्णे 6 अत्थि णामे उवसमिए पारिणामिअनिप्फण्णे 7 अत्थि णामे खइए खओवसमनिप्फण्णेच अत्थिणामे खइएपारिणामिअनिप्फण्णे अत्थिणामेखओवसमिए पारिणामिअनिष्फण्णे 10 / कयरेसेनामे उदइए उवसमनिप्फण्णे? उदइए त्ति मणुस्से उवसंता कसाया, एस णं से नामे उदइए उवसमनिप्फण्णे 1, कयरे से नामे उदइए खयनिप्फण्णे? उदइए त्ति मणुस्से खइयं सम्मत्तं / एस णं से नामे उदइएखयनिप्फण्णे 2, कयरे से णामे उदइए खओवस-मनिप्फण्णे? उदइए त्ति मणुस्से खओवसमिआइं इंदिआई, एस णं से णामे उदइए खओवसमनिप्फण्णे 3, कयरे से णामे उदइए पारिणामिअनिप्फण्णे? उदइए त्ति मणुस्से पारिणामिए जीवे एस णं से णामे उदइए पारिणामिअनिष्फण्णे 4, कयरे से णामे उवसमिए खयनिप्फण्णे? उवसंता कसाया खइयं सम्म-त्तं / एस णं से णामे उवसमिए खयनिप्फण्णे 5, कयरे से णामे उवसमिए खओवसमनिप्फण्णे? उवसंता कसाया खओवस-मिआई इंदिआई, एस णं से णामे उवसमिए खओवसमनिप्फण्णे 6, कयरे से णामे उवसमिए पारिणामिअनिप्फण्णे? उवसंता कसाया पारिणामिए जीवे, एस णं से णामि उवसमिए पारिणा मिअनिप्फण्णे ७,कयरे से णामे खइए खओवसमनिप्फण्णे? खइयं सम्मत्तं खओवसमिआई इंदिआई। एस णं से णामे खइए खओवसमनिप्फण्णे 8, कयरे से णामे खइए पारिणामिअनिप्फण्णे? खइ सम्मत्तं परिणामिए जीवे / एस णं से णामे खइए पारिणामिअनिप्फण्णे, कयरे से णामे खओवसमिए पारिणामिअनिप्फण्णे? खओवसमिआइं इंदिआइं पारिणामिए जीये। एस णं से णामे खओवसमिए पारिणामिअनिप्फण्णे 10 / (सू० 127) नामाधिकारादित्थमाह-अस्ति तावत्सन्निपातिकभावान्तर्वर्ति नाम। विभक्तिलोपादोदयिकौपशमिकलक्षणभावद्वयनिष्पन्नमित्येको भङ्गः, एवमन्य नाप्युपरितनभावत्रयेण सह संयोगादौ दयि के न चत्वारो द्विकसंयोगा लब्धाः, ततस्तत्परित्यागे औपश-मिकस्योपरितनभावत्रयेण सह चारणाया लब्धास्त्रयः तत्परिहारे क्षायिकस्योपरितनभावद्वयमीलनायां लब्धौ द्वौ, ततस्तं विमुच्य क्षायोपमिकस्य पारिणामिकमीलने लब्ध एक इति सर्वेऽपि दश। एवं सामान्यतो द्विकसंयोगभङ्ग केषु दर्शितषु विशेषतस्तत्स्वरूपमजानन् विनेयःपृच्छति- 'कयरे से णामे उदइए?' इत्यादि, अनोत्तरम्- 'उदइए ति मणुस्से' इत्यादि, औदयिके भावे मनुष्यत्वमनुष्यगतिरिति तात्पर्यम्, उपलक्षणमात्रं चेदं, तिर्यगादिगतिजातेशरीरनामादि-कर्मणामप्यत्र सम्भवाद् / उपशान्तास्तु कषाया औपशमिके भाव इति गम्यते, अत्राप्युदाहरणमात्रमेतत्, दर्शनमोहनीयनोकषायमोहनीय-योरप्यौपशमिकत्वसम्भवाद / एतनिगमयति- 'एस ण से णाम उदइए उवसमनिष्कण्णे' त्ति-'ण' मिति वाक्यालङ्कारे / एतत्तन्नाम यदुद्दिष्टं प्रागौदयिकोपशमिक- भावद्वयनिष्पन्नमिति प्रथमद्विकयोगे भङ्ग कव्याख्यानम् / अयं च द्विकयोगविवक्षामात्रत एव संपद्यते,न पुनरीदृशो भङ्गः क्वचिज्जीवे सम्भवति / तथाहि-यस्यौदयिकी मनुष्यगतिरोपशमिकाः कषाया भवन्ति तरय क्षायोपशभिकानीन्द्रियाणि पारिणामिक जीवत्व करयवित क्षायिक सम्यक्त्वमित्येतदपि सम्भवति, तत्कथमस्य के वलरय सम्भवः? एवमेतद्व्याख्यानुसारेण शेषा अपि व्याख्येयाः, केवलं क्षायिकपारिणामिकभावद्वयनिष्पन्न नवमभङ्ग विहाय परेऽसम्भविनो द्रष्टव्याः,नवमस्तु सिद्धरय सम्भवति, तथाहि-क्षायिके सम्यक्त्वज्ञान पारिणामिकं तु जीवत्वमित्येतदेव भावद्वयं तस्यास्ति नापरः, तस्मादयमेकः सिद्धस्य सम्भवति, शेषास्तु नव द्विकयोगाः प्ररूपणामात्रमिति स्थितम्,अन्येषां हि संसारिजीवानामौदयिकी गतिः क्षायोपशमिकानीन्द्रियाणि पारिणामिकं जीवत्वमित्येतद्भावनयं जघन्यतोऽपि लभ्यत इति कथं तेषु द्विकयोगसम्भव? इति भावः।
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy