________________ सञ्जण 276 - अभिधानराजेन्द्रः - भाग 7 सज्झ भूमिसूरितिलकैरपि श्रिया, पूरितैर्विजयसिंहसूरिभिः॥१६॥ धामभास्वदधिकं निरामयं, रामणीयकमपि प्रसृत्वरम्। नाम कामकलशातिशायिना, ___ मिष्टपूर्तिषु यदीयमञ्चति॥२०॥ यैरुपेत्य विदुषां सतीर्थ्यतां, स्फीतजीतविजयाभिधानताम्। धर्मकर्म विदधे जयन्तिते, श्रीनयादिविजयाभिधा बुधाः॥२१॥ उद्यतैरहमपि प्रसद्य तै स्तर्कतन्त्रमधिकाशि पाठितः। एष तेषु धुरिलेख्यतां ययौ, सद्गुणस्तु जगतां सतामपि॥२२॥ येषु येषु तदनुस्मृतिर्भवे तेषु धावति च दर्शनेषु धीः। यत्र यत्र मरुदेतिलभ्यते, तत्र तत्र खलु पुष्पसौरभम्॥२३।। तद्गुणैर्मुकुलितंरवेः करैः, शास्त्रपद्ममिह मन्मनोहदात्। उल्लसन्नयपरागसंगतं, सेव्यते सुजनषट्पदव्रजैः!|२४|| निर्गुणो बहुगुणैर्विराजिता स्तान् गुरूनुपकरोम कैर्गुणैः। वारिदस्य ददतो हि जीवन, किं ददातुवत चातकार्भकः // 25 / / प्रस्तुतश्रमसमर्थितैर्नयै ोग्यदानफलितैस्तु तद्यशः। यत्प्रसर्पति सतामनुग्रहा देतदेव मम चेतसो मुदे॥२६|| आसते जगति सज्जनाः शतं, तैरुपैमिनु समं कमञ्जसा। किं न सन्ति गिरयः परः शता, __ मेरुरेव तु बिभर्तु मेदिनीम्॥२७|| तत्पदाम्बुरुहषट्पदः सच, ग्रन्थमेनमपि मुग्धधीय॑धाम् यस्य भाग्यनिलयोऽजनिश्रियां, सद्म पद्मविजयः सहोदरः // 28|| मत्त एव मृदुवुद्धयश्च ये, तेष्वतोऽप्युपकृतिश्च भाविनी। किं च बालवचनानुभाषणा नुस्मृतिः परमबोधशालिनाम्॥२६|| अत्र पद्यमपि पाक्तिकं क्वचि द्वर्तते च परिवर्तितं क्वचित्। स्वान्ययोः स्मरणमात्रमुद्दिशं स्तत्र नैव तु जनोऽपराध्यति॥३०॥ ख्यातिमेष्यति परामयं पुनः, सज्जनैरनुगृहीत एव च। किं न शङ्करशिरोनिवासतो, निम्नगा सुविदिता सुरापगा।॥३१॥ यत्र स्याद्वादविद्या परमततिमिरध्वान्तसूर्याशुधारा, निस्ताराजन्मसिन्धोःशिवपदपदवी प्राणिनो यान्ति यस्मात्। अस्माकं किं चयस्माद्भवति शमरसैनित्यमाकण्ठतृप्ति, जैनेन्द्र शासनं तद्विलसति परमाऽऽनन्दकन्दाम्बुवाहः // 32 // द्वा०३२ दा०। सज्जमरण न० (सद्योमरण) तात्कालिकमरणे, आव०५ अ०1 सज्जमाण त्रि० (सज्जमान) सङ्गमं कुर्वति, सूत्र०१ श्रु०१ अ०। आसक्तिं कुर्वति, सूत्र० १श्रु०७ अ०। नि० चू०। सज्जमाणेहि विणिग्यायमाणाहिं" आचा०२ श्रु० 3 चू०। सज्जम्मदरिद्द पुं० (सज्जन्मदरिद्र) आजन्मदरिद्रे, महा०२चू०। सज्जा स्त्री० (शय्या) शेरतेऽस्यामिति शय्या। प्रव० 121 द्वार। वसतौ, आव० 5 अ० / शयने, स्था० 5 ठा० 2 उ० / घड्च शालादिरूपायां वसतौ, स०२० सम०। प्रव०। *संज्ञा स्त्री० "ज्ञोञः" ||8 / 2 / 83|| अनेनात्र सम्बलितस्यत्रकारस्य वैकल्पिको लुक् / सज्जा / सण्णा / ज्ञाने, प्रा०२ पाद / सज्जिय त्रि० (सजित) निष्पादिते, जी. 3 प्रति अधिक। वितानिते, औ०। सञ्जोग पुं० (सद्योग) सद्धर्मपरायणे, षो० 6 विव० / सञ्जोगविग्धवजणया स्त्री० (सद्योगविघ्नवर्जनता) सन्तश्च ते योगाश्च धर्मव्यापाराः स्वाध्यायध्यानादयस्तेषु विघ्न उपरोधो विघातस्तस्य वर्जना / सायोगापरिहारे, पञ्चा० 5 विव० / षो०। सज्जोगावंचग पुं० (सद्योगावञ्चक) “सद्भिः कल्याणसम्पन्न-दर्श-नादपि पावनैः / तथाऽऽवादनतो योग, आद्यो वञ्चक उच्यते॥१॥" इत्युक्तलक्षणे प्रवञ्चकयोगे, षो०६ विव०। सज्झ त्रि० (साध्य) “साध्वस-ध्य-ह्यां झः / / 8 / 26 / / इति ध्यस्य झः। सज्झ / प्रा० / शक्ये, पिं० / निवर्त्यस्वभावे, आ० म०१ अ० / अनुमानतः साध्ये, रत्ना०३ परि०। (अत्रत्या सर्वा वक्तव्यता 'हेउ' शब्देऽस्मिन्नेव भागे वक्ष्यते।)