________________ संवच्छर 234 - अभिधानराजेन्द्रः - भाग 7 संवच्छर सिण' मित्यादि प्रश्नसूत्रम्, 'ता' इति पूर्ववत, एतेषां पञ्चाना संवत्सराणां | य उणापन्ने मुहुत्तसते सत्तावण्णं वावट्ठिभागे मुहत्तस्स वावट्ठिभागं मध्ये प्रथमस्य नक्षत्रसंवत्सरस्य सत्को यो नक्षत्रमासः रा त्रिंशन्मुहूर्त- च सत्तट्टिघा छेत्ता पणपण्णं चुणिया भागा मुहुत्तग्गेणं आहितेति प्रमाणेनाहोरात्रेण गण्यमानः कियान् रात्रिन्दिवागेण रात्रिन्दिव- | वदेजा, ता केवतिए णं ते जुगप्पत्ते राइंदियग्गेणं आहितेति परिमाणेनाख्यात इति वदेत्? भगवानाह-'ता' इत्यादि, ता इति पूर्ववत, वदेजा, ता अट्ठतीसं राइंदियाइं दस य मुहुत्ता चत्तारिय वावट्ठिसप्तविंशतिः रात्रिन्दिवानि एकविंशतिश्च सप्तषष्टिभागा रात्रिन्दिवस्य भागे मुहुत्तस्स वावट्ठिभागं च सत्तट्ठिधा छेत्ता दुवालस चुण्णिया रात्रिन्दिवागेणारख्यात इति वदेत्. तथाहि-युगे नक्षत्रमासाः सप्तपष्टिरेतन भागे राइंदियग्गेणं आहिताति वदेज्जा, ता से णं के यतिए प्रागेव भावितम, युगे चाहोरात्राणामष्टादश शतानि विशदधिकानि मुहुत्तग्गेणं आहितेति वदेजा? ता एक्कारस पण्णासे मुहुत्तसए 1830, तत्त-स्तेषां सप्तषष्ट्या भागे हृते लब्धाः सप्तविंशति रहोरात्रा चत्तारि य बावट्ठिभागं च सत्तट्ठिहा छत्ता दुडालस चुण्णिया भागे एकस्य चाहोरात्र्रय एकविंशतिः सप्तषष्टिभागाः 27 23 ता से ' मुहुत्तग्गेणं आहितेति वदेजा, ता केवतियं जुगे राइंदियग्गेणं मित्यादि, स नक्षत्रमासः कियान मुहूर्ताओण-मुहूर्तपरिमाणेना-ख्यात आहितेति वदेजा, ता अट्ठारस तीसे राइंदियसते राइंदियग्गेणं इति वदेत् ? भगवानाह--'ता अटुसए' इत्यादि, अष्टोत आहियाति वदेज्जा, ता से णं केवतिए मुहुत्तग्गेणं आहियाति रशतान्येकोनविंशत्यधिकानि मुहूर्तानामेकस्य च मुहूर्तस्य सप्तविंशतिः वदेजा? ता चउप्पण्णं मुहुत्तसहस्साई णव य मुहुत्तसताई सप्तषष्टिभागाः 816 17 | मुहू ग्रेणाख्यात इति वदेत. तथाहि. मुहत्तग्गेणं आ-हिते ति वदेजा? ता से णं के वतिए नक्षत्रमासपरिमाण सप्तविंशतिरहोरात्रा एकस्य चाहोरात्रस्य एकविंशतिः बावट्ठिभागमुहुत्तग्गेणं आहि-तेंति वदेजा? ता चउत्तीसं सप्तपहिभागाः,ततः सवर्णनार्थ सप्तविंशतिरप्यहोरात्राः सप्तषणा सतसहस्साइं अट्ठतीसंच बाव-ट्ठिभागमुहत्तसते बावट्ठिभागगुण्यन्ते, गुणयित्वा थोपरितना एकविंशतिः सप्तषष्टिभागाः प्रक्षिप्यात, मुहुत्तग्गे आहितेति वदेज्जा, / (सू०७३) जातानि सप्तषष्टिभागानामष्टादश शतानि त्रिंशदधिकानि 1830, तानि 'ता' इति पूर्ववत्, कियत्-किंप्रमाणं ते-त्वया भगवन् ! नोयग'नोशब्दो मुहूर्तानयनाथ त्रिंशता गुण्यते, जातानि चतुष्पश्चाशत्सहस्राणि नव देशनिषेधवचनः, किश्चिदून युगमित्यर्थः, रात्रिन्दिवाओण त्रिन्दिवशतानि मुहूर्त्तगतसप्तषष्टिभागानां 54600, तत एतेषां सप्तषष्ट्या भागो परिमाणनाख्यात इति वदेत? भगवानाह- "ता सत्तरसे यादि नोयुगं ह्रियते, लब्धानि अष्टौ शतान्यकोनविंशत्यधिकानि मुहूर्तानामेकरयच हि किशिदुन युगं तच्च नक्षत्रादिपञ्चसंव-त्सरपरिमाणमतो नक्षत्रादिमुहूर्तस्य सप्तविंशतिः सप्तषष्टिभागा इति 16 / / ता एस ण मित्यादि, पशुसंवत्सरपरिमाणानामेकत्र मीलने भवति यथोक्ता रात्रिनिदवसंख्य। एषा अनन्तरमुक्ता नक्षत्रमासरूपा अद्धा द्वादशकृत्व : कृताद्वादश.. तथाहि-नक्षत्रसंवत्सरस्य परिभाणं त्रीणि रात्रिनिरवशतानि भिवरिगुणिता इत्यर्थः, नक्षत्रसंवत्सरो भवति, सम्प्रति सकलनक्षत्रसंव सप्तविंशत्यधिकानि एकस्य च रात्रिन्दिवस्य एकपञ्चाशत्साष्टिभागाः, सरगतरात्रिन्दिवपरिमाणमुहूर्तपरिमाणवि-षयप्रश्ननिर्वचनसूत्राण्याह-. चन्द्रसंवत्सरस्य त्रीणि रात्रिन्दिवशतानि चतुष्पञ्चाशदधिकानिद्वादश च 'ता से ण' मित्यादि सुगम,नवर रात्रिन्दिवचिन्ताया नक्षत्रमासरात्रि द्वापष्टिभागा राबिन्दिवस्य ऋतुसंवत्सरस्य त्रीणि रात्रिनिदवशतानि न्दिवपरिमाण मुह चिन्ताया नक्षत्रमासमुहूर्तपरिमाणं द्वादशभिर्गुणितव्यं, ततो यथोक्ता रात्रिन्दिवसंख्या मुहूर्नसंख्या च भवति।सू०प्र०१२पाहु०' षष्ट्यधिकानि, सूर्यसंवत्सरस्य त्रीणि शतानि षट्पष्टाधिकानि (चन्द्रसवत्स-रविषयः 'चंदरांवच्छर' शब्दे तृतीयभागे 1065 पृष्ट गतः। रात्रिन्दिवानाम्, अभिवद्धितसंवत्सरस्य त्रीणि रात्रिनिदवशता(ऋतुसंवत्सरविषयः 'उउसंवच्छर शब्दे द्वितीयभागे 686 पृष्टे गतः।) नित्र्यशीत्यधिकानि एकविंशतिश्च मुहूर्ता एकस्य च मुहूर्त्तस्याष्ट दश द्वाप(आदित्यसंवत्सरविषयः 'सूरसंवच्छर' शब्दे वक्ष्यते) (अभिवर्द्धित ष्टिभागाः, तत्र सर्वेषां रात्रिन्दिवानामेकत्रमीलने जातानि सप्तदशशतानि संवत्सरविषयः अभिवड्डिय' शब्दे प्रथमभागे 727 पृष्ठ गतः।) नवत्यधिकानि, ये च एकपञ्चाशत्सप्तषष्टिभागा रात्रिनिदवस्य ते सम्प्रत्येते पक्ष संवत्सरा एकत्र भीलिता यावत्प्रमाणा मुहूर्तकरणार्थ त्रिंशता गुण्यन्ते, जातानि पञ्चदश शतानि त्रिशदधिकानि रात्रिन्दिवपरिमाणेन भवन्ति तावतो निर्दिदिक्षुः 1530 तेषा सप्तषष्ट्या भागो हियते, लब्धा द्वाविंशतिर्मुहूर्त्ता एकस्य च प्रथमतःप्रश्नसूत्रमाह गुहूर्तस्य षट्पञ्चाशत्सप्तषष्टिभागाः 22.25 मुहूश्चि लब्धाः कविशती ता केवतियं ते तो जुगे राइंदियग्गेणं आहितेति वदेजा? ता मुहूर्तेषु मध्य प्रक्षिप्यन्ते, जाता-स्त्रिचत्वारिंशन्मुहूर्तास्तत्र त्रिशना सत्तरस एकाणउते राइंदियसत्ते एगूणवीसं च मुहुत्तं च सत्तावण्णे अहोरात्रों लब्ध इति जातान्यहारो त्राणां सप्तदश शतान्ये कनवावट्ठिभागे मुहुत्तस्स वावट्ठिभागं च सत्तद्विधा छेत्ता पणपण्णं वत्यधिकानि 1761, शेषास्तिष्ठन्ति मुहूर्तास्त्रयोदश 13, येऽपि च चुण्णिया भागे राइंदिग्गेणं आहितेति वदेज्जा / ता से णं केवतिए / द्वाषष्टि भागा अहोरात्रस्य द्वादश तेऽपि मुहत्त करणार्य मुहुत्तग्गेणं आहितेति वदेज्जा? ता तेपण्णमुहुत्तसहस्साई, सत्त / त्रिशती गुण्यन्ते, जातानि त्रीणि शतानि षटुधिकानि 360, ते