________________ संलेहणा 223 - अभिधानराजेन्द्रः - भाग 7 संलेहणा कंदप्पकहाकहणं, कंदप्पुवएससंसा य॥१६३१।। सर्वसाधून सामान्येन, भाषमाणोऽवर्णमश्लाघारूपं तथा मायी सामान्येन 'कहकहकहस्से' ति “अन्यत्रापि सुपो भवन्ति" / / इति तृतीयार्थे षष्ठी, यः स कैल्विषिकी भावना तद्भावाभ्यासरूपां करोतीति गाथार्थः / कहकहकहेन हसन्तः; अट्टहास इत्यर्थः / तथा कन्दर्पः-परिहासः ज्ञानाऽवर्णमाहस्वानुरूपेण अनिभृताश्च संलापाः, गु दिनाऽपि निष्ठु-रवक्रोक्त्यादयः, काया वया य ते चिअ,ते चेव पमायअप्पमायाय। तथा कन्दर्पकथाकथनं-कामकथाग्रहः, तथा कन्दप्पोपदेशो मोक्खाहिआरिआणं, जोइसजोणीहि किं कजं // 1637 / / विधानद्वारेणैवं कुर्विति शंसा च प्रशंसा च कन्दर्पविषया यस्य स कायाः-पृथिव्यादयः, व्रतानि-प्राणातिपातनिवृत्त्यादीनि, तान्येव भूयो कन्द्रर्पवान् ज्ञेय इति गाथार्थः। भूयः, तथा त एव प्रमादाः-मद्यादयः, अप्रमादाश्च तद्विपक्षभूताः-तत्र कौत्कुच्यवन्तमाह तत्र कथ्यन्त इति पुनरुक्तदोषः,तथा मोक्षा-धिकारिणां-साधूनां भूमुहणयणाइएहिं, क्यणेहि अतेहि तेहिँ तहचिट्ठ। ज्योतिषयोनिभ्यांज्योतिषयोनि-प्रवृत्तिभ्या किं कृत्य? न किञ्चिद्रकुणइयजह कुक्कुअंचिअ, हसइ परो अप्पणा अहसं।।१६३२।। बहेतुत्वादिति ज्ञानवर्णवादः, इह कायादय एव यत्नेन परिपालनीया इति। भमुखनयनादिभिर्दहावयवैर्वचनैश्च तैस्तैहासकारकैः तथा चेष्टश करोति तथा तदुपदेशः उपाधि-भेदे तन्मा भूद्वि राधनेति ज्योतिःशास्त्रादि च क्वचित् तथाविधमोहदोषाद् यथा कुकुचमेव-गात्रपरिस्पन्दवत् हसति शिष्यग्रहणपालनफलमित्यदुष्टफलमेव सूक्ष्मधिया भावनीयमिति परः-तद्रष्टा, आत्मना अहसन्, अभिभिन्नमुखराग इव य एवंविधः स गाथार्थः। - कौत्कुच्यवानिति गाथार्थः। कैवल्यवर्णमाहदारद्रुतदर्पशीलमाह सव्वे विण पडिवोहें इ,णयाऽविसेसेण देइ उवएस। भासइ दुअंदुअंगच्छई अदप्पिअव्व गोविसो सरए। पडितप्पइण गुरूण वि, आणो इह णिट्टिअट्ठो उ॥१६३८।। सव्वद्यअदुअकारी, फुट्टइव ठिओ विदप्पेणं॥१६३३।। सर्वानपि प्राणिनो न प्रतिबोधयतीति न समवृत्तिर्नव वा विशेषण भाषते द्रुतं द्रुतमसमीक्ष्य संभ्रमाद्वेगाद् गच्छति च द्रुतं द्रुतमेव, 'दर्पित ददात्युपदेशमपि तु गम्मीरगम्भीरतरदेशनाभेदेन, तथा परितप्यते न इव' दप्पो र इव 'गोवृषभो' बलीवर्दविशेषः शरदि काले तथा गुरुभ्योऽपि दानादिना आस्तामन्यस्य ज्ञातः सन्नेवमिति निष्ठितार्थ सर्वद्रुतद्रुतकारी असमीक्ष्यकारीति यावत् तथा स्फुटतीव तीव्रोद्रेक एवालौकिको गर्हा शब्द एष इति के वलयवर्णवादः / नाभव्याः, विशेषात् स्थितोऽपि 'दर्पण' कुत्सितबलरूपेण य इत्थंभूतः स द्रुतदर्पशील काङ्कटकपायाश्च भव्याः केनचित्प्रतिबोध्यन्ते उपायाभावादिति सर्वानपि इतिगाथार्थः। न प्रतिबोधयति, अत एवाविशेषेण न ददात्युपदेशं गुणगुरुत्वाच गुरुभ्यो हासकरद्वारमाह न परितप्यते साधुर्निष्ठितार्थ इति गाथार्थः। वेसवयणेहिं हासं,जणयंतो अप्पणोपरेसिंच। धर्माचार्यावर्णमाहअह हासणे त्ति भण्णइ, घयणो व्व छले णिअच्छंतो॥१६३४॥ जचाइहिं अवण्णं, विहॉसइ वट्टइणयावि ओवाए। अहिओ छिद्दप्पेही, पगासवाई अणणुलोमो॥१६३६॥ वेषवचनैस्तथा चित्ररूपैसिं जनयन्नात्मनः परेषां च द्रवृणामथ हासन जात्यादिभिः सद्भिरसद्भिर्वा अवर्णमश्लाघारूपं विभाषते अनेकधा इति भण्यते, हासकर इत्यर्थः / 'घतने इव' भाण्डइव 'छलानि' छिद्राणि 'नियच्छन्निति' गाथार्थः। ब्रवीति, वर्तत नवाप्यवपाते-गुरुसेवावृत्तौ तथा अहितः छिद्रप्रेक्षी गुरोरेव प्रकाशवादी-सर्वसमक्षं तद्दोषवादी अननुलोमः-प्रतिकूल इति विस्मापकद्वारमाह धर्माचार्यावर्णवादः / जात्यादयो ह्यकारणमत्र गुणाः कल्याणकारणं, गुरु सुरजालमाइएहि, तु विम्हयं कुणइतविहजणस्स। परिभवाभिनिवेशादयस्त्वतिरौद्रा इति गाथार्थः। तेसुण विम्हियइ सयं, आहट्टकुहेडएसुंच।।१६३५॥ साध्ववर्णमाह दारं'सुरजालादिभिस्तु' इन्द्रजालिको विस्मयं करोति चित्तविभ्रमलक्षणं अविसहणाऽतुरियगई, अणाणुवित्ती अ अवि गुरूणं पि। तद्धिजनस्यबालिशप्रायस्य, तेष्विन्द्रजालादिषु न विस्मयते विस्मयं खणमित्तपीइरोसा, गिहिवच्छलगा य संचइया / / 1640 / / स्वयं न करोत्यात्मना आहतकुहेटकेषु च पुनस्तथाविधग्राम्य अविषहणा न सहन्ते कस्यचिदपि तु देशान्तरं यान्ति। अत्वरितगतयो लोकप्रतिबद्धेषु यः सविस्मापक इतिगाथार्थः। उक्ता कन्र्दपा भावना। मन्दगामिन इत्यर्थः / अननुवर्तिनः स्वप्रकृतिनिष्ठुराः अपि तु गुरुमपि कैल्विषिकीमाह प्रत्यास्तामन्यो जनः, तथा क्षणमात्रप्रीतिरोषाः तदैव रुष्टास्तदैव तुष्टा नाणस्स केवलीणं, धम्मायरियाण सव्वसाहूणं / गृहिवत्सलाश्च स्वभावेन संचयिनः सर्वसंग्रहपरा इति साध्ववर्णवादः। हासं अवण्णमाई, किदिवसियं भावणं कुणइ / / 1636|| इहाविषहणाः परोपतापेन, अत्वरितगतय ईर्यादिरक्षार्थमननुवर्तिनः ज्ञानरय-श्रुतरूपस्य 'केवलितां' वीतरागाणां 'धम्माचार्याणां' गुरूणां | असंयमापेक्षया, क्षणमात्रप्रीतिरोषाः अल्पकषायतया, गृहिव