________________ संथारपोरसी 196 - अभिधानराजेन्द्रः - भाग 7 संधणा ('संथार' शब्देऽस्मिन्नेव भागेऽनुपदमेव तद्विधिरुक्तः।) संथारप्पलोइ त्रि० (संस्तारप्रलोकिन) शिशयिषोर्तुरीः संस्तारप्रेक्षणं कर्तरि,कथं संस्तारः कृतः काऽत्र त्रुटिरितिद्रष्टरि शिष्ये, आचा० 1 श्रु० 5 अ०४ उ०। संथारुत्तरपट्ट पुं० (संस्तारोत्तरपट्ट) संस्तारकोत्तरपट्टयोर्द्वन्द्वे 'संथारुत्तरपट्टो, अड्डाइजाय आयया हत्था। दोण्हं पि अवित्थारो, हत्थो चउरंगुले चेव // 1 // " ध०३ अधि०। संथीण न० (संस्त्यान) विनाशे, सम्म०३ काण्ड। संथुय त्रि० (संस्तुत) विनयविषयत्वेन परिचिते, सद्भूतगुणो - त्कीर्तनादिभिःसम्यक्स्तुते च / उत्त० 1 अ०। पुं० / संयुतकरमुद्राविशेषवृन्दे,ज०२ वक्षः / उत्त० / त्रि० / सम्बद्धे, सूत्र० 1 श्रु०१२ अ० / दर्शनभाषणादिभिः परिचिते, प्रश्न० 4 संव० द्वार / भिक्षोः पुरः संस्तुताः भ्रातृव्यादयः, पश्चात् संस्तुताः श्वशुरकुलसम्बद्धाः / आचा० 2 श्रु०१ चू०१ अ०४ उ०। संदट्ट त्रि० (संदष्ट) "टस्यानुष्ट्रेष्टासंदष्टे" |||||34|| अत्रानुष्ट्रष्टासन्दष्टग्रहणात् ष्टकारस्य टकार एव। चुण्ण व्व सन्दट्टो। संदष्ट,प्रा०। “संदष्टो दंशमशकै - स्त्रास द्वेषं न वा व्रजेत्। न वारयेदुपेक्षेत, सर्वाहारप्रियत्ववित्॥१॥" आ०म०१ अ०। संदट्टय देशी-संलग्गे, देना० 8 वर्ग 18 गाथा। संदन पुं० (स्यन्दन) रथविशेषे, प्रश्न०५ संवन्द्वार / द्विविधो रथः सांग्रामिको, देवयानरथश्च / प्रश्न०१ आश्र० द्वार। “संदणो रहो" पाइ० ना०२२३ गाथा। अतीतोत्सर्पिण्यां भारते जाते त्रयोविंशतितमे तीर्थकरे, प्रव०७द्वार। संदब्भ पुं० (संदर्भ) सूत्रेण ग्रन्थेन, स्था० ४ठा०४ उ०। आ० म०। संदम्भिय त्रि० (संदर्भित) स्नेहरज्जुभिग्रंथिते, स्था० 4 ठा०३ उ०। संदमाणिया स्त्री० (स्यन्दमानिका) पुरुषस्य स्वप्रमाणाव-काशदायिनि दीघे जम्पानविशेषे, रा०। जी० / भ०। औ० / ज्ञा० / अनु० / जं० / दशा० / शिबिकायाम्, औ० / सूत्र० / संदाण कृ धा० अवष्टम्भकरणे, "निष्टम्भावष्टम्मे णिगृह-संदाणं" ॥४॥६७||अनेनावष्टम्भविषयस्य कृञो वैकल्पिकः संदाण इत्यादेशः / संदाणइ-अवष्टम्भं करोतीति / प्रा० 4 पाद। संदाणिअ त्रि० (सदाणित) बन्धिते, “बद्ध संदाणिअंनिअलिअच" पाइ० ना० 167 गाथा! संदिट्ठ पुं० (संदिष्ट) गुरुणाऽभिहिते, कथिते, निरूधिते, पञ्चा० 13 विव० / आ०म० / उत्त० / संदेशिते, नपुं० / “संदिट्ट अप्पाहिअं" पाइ० ना० 185 गाथा। संदिद्ध त्रि० (सदिग्ध) अनिश्चिते सकलसंशयादिदोषसहिते, स्था० 6 ठा०३ उ०। सैन्धवशब्दवत् लवणपटघोटकाद्यनेकार्थसंशयकारिणि, आ०म०१ अ०। अत्थेसु दोसु तिसुवा, सामन्नऽभिहाणओ उ संदिद्धं / जह सिंधवं तु आणय,अत्थबहुत्तम्मि संदेहो / / यस्मिन्नर्थे ऽभिधीयमाने द्वयोस्त्रिषु सामान्याभिधानतः संदेह उपजायते तत्संदिग्धं, यथा-सैन्धवमानयेत्युक्ते किमश्वस्य ग्रहणमाहोश्वित् पुरुषस्य / उताहो लवणस्येत्त्यर्थबहुत्ये सन्देहः / बृ०१ उ० 1 प्रक०। “सदिद्धं संसइअं" पाइ० ना० 185 गाथा। संदिसाविय अव्य० (संदिश्य) अनुज्ञाप्येत्यर्थे, पं०व०२द्वार। संदिसाविऊण अव्य० (संदेश्य) संदिशन्तमनुजानन्तमाचार्यमनुप्रयुज्य संदिशत यूयं मां येन पारयामीत्येवमनुज्ञाप्येत्यर्थे, पञ्चा० 5 विव०। संदिहाण त्रि० (संदिहान) संशयाने, विशे०। संदीण त्रि० (संदीन) संदीयते जलप्लावनात् क्षयमाप्नोतीति संदीनः / उत्त० 4 अ०। यो हि पक्षमासादुदकेन प्लाव्यते तस्मिन् दीपभेदे, आचा० 1 श्रु०६ अ०३ उ०। संदुम धा० (प्रदीप) प्रज्वालने, “प्रदीपेस्तेअव-संदुम-सन्धु-काभुत्ताः // 84152 / / अनेन प्रदीप्यतेः सदुमादेशः संदुमइ। प्रदीप्यते। प्रा० 4 पाद। संदुमिअ त्रि० (संदीप्त) “संदुमिअंऊसिक्कि पाइ०ना०१६ गाथा। संदेव (देशी) सीमायाम्, देना० 8 वर्ग 7 गाथा। संदेस पुं० (संदेश) भाषकान्तरेण देशान्तरस्थस्य भणने, ज्ञा०१ श्रु० अ०। अपभ्रंशे स्वार्थ डप्रत्ययः। प्रा०। संदेह पु० (संदेह) दोलायमानतायाम्, दर्श०५ तत्त्व ।आचा० / संशये०, आचा० 1 श्रु०५ अ० 1 उ०। संदोह पुं० (संदोह) निकुरम्बे, को०। सारे, आव०६ अ० / संधणा स्त्री० (संधना) अभिसन्धनायाम,प्रार्थनायाम, सूत्र० 1 श्रु० १अ०१ उ० / संधानकरणे, व्य! संधनास्थानमाहरज्जुयमादि अछिन्नं, कंचुयमादीय छिन्नसंधणया। सेदिदुगं अच्छिन्नं, अपुव्वगहणं तुभावम्मि।।३३।। संधना-संधानकरणं, सा द्विधा-द्रव्यसंधना, भावसंधना चा द्रव्यसंधना द्विधा-छिन्नसंधना, अच्छिन्नसंधना च। तत्र रज्जुकादिकमच्छिन्नं यत् वलयति एषा अच्छिन्ना द्रव्यसंधना / कञ्चुकादीनां छिन्नसंधनता कञ्चुकादयो ह्यन्योन्यखण्डमीलनतः संधीयन्ते ततस्ते छिन्नसंधनाः। भावसंधनाऽपि द्विधा-छिन्नसंधना, अछिन्नसंधना च। तत्राच्छिन्नसंधना श्रेणिद्विकम्, उपश्रमश्रेणिः, क्षपकश्रेणिश्च / तथाापशमश्रेण्या प्रविष्टो यदाऽनन्तानुबन्धिप्रभृतिमोहनीयमुपशमयितु तथा यतते, यथा सर्व मोहनीयमुपशमयति,तदा भवत्युपशम श्रेणिरछिन्नसंधना क्षपकश्रे-ण्यामपि दर्शनसप्तकक्षयानन्तरं कषायाष्टकादि क्षपयितुं प्रवृत्तो नियमादाकेवलप्राप्तेन निवर्त्तते ततः क्षपक श्रेणिरप्यच्छिन्नसधना। 'अपुव्वगहणं तु भावम्मि' इति प्रशस्तेषु भावेषु वर्तमानो यदपूर्व