________________ संथार 164 - अभिधानराजेन्द्रः - भाग 7 संथार इदानीं शयनविधिमधिकृत्याहसे भिक्खू वा भिक्खुणी वा बहुफासुयं सेज्जासंथारगं संथरित्ता अभिकंखेज्जा बहुफासुए सेज्जासंथारए दुरूहित्तए, से भिक्खू वा भिक्खुणी वा बहुफासुए सेज्जासंथारए दुरूहमाणे पुटवामेव ससीसोयरियं कायं पाए य पमञ्जिय पमञ्जिय ततो संजयामेव बहुफासुए सेज्जासंथारगे दुरूहेजा, दुरूहित्ता तओ संजयामेव बहुफासुए सेजासंथारएसएज्जा। (सू०-१०८) 'से इत्यादि' स्पष्टम्। इदानीं सुप्तविधिमधिकृत्याहसे भिक्खू वा भिक्खुणी वा बहुफासुए सेज्जासंथारए सयमाणे णो अण्णमण्णस्स हत्थेणं हत्थं पाएण पायंकाएण कायं आसाएज्जा, से | अणासायमाणे तओसंजयामेव बहुफासुए संथारएसएजा।से भिक्खू वा भिक्खुणीवा उस्समाणे वाणीससमाणेवा कासमाणे वा छीयमाणे वाजंभायमाणे वा उड्डोएवा वातणिसग्गंवा करेमाणे पुव्वामेव आसयं वापोसयं वा पाणिणापरिपेहित्ता तओ संजयामेव ऊससेजवा०जाव वायणिसगंवा करेजा। (सू० 106) 'से' इत्यादि निगदसिद्धम् / इयमत्र भावना-स्वपदिर्हस्तमात्रव्यवहितसंस्तारकैः स्वप्तव्यमिति / एवं सुप्तस्य निःश्वसितादिविधिसूत्रमुत्तानार्थ, नवरम् 'आसयं व' त्ति-आस्यं 'पोसयं वा' इत्यधिछानमिति। आचा०२ श्रु० 1 चू० 2 अ०३ उ०। तत्रच लब्धायां वसतौ को विधिरित्यत आहकोट्ठगसभाय पुट्विं, कालवियाराइभूमिपडिलेहा। पच्छा अइंति रत्तिं, पत्ता वा ते भवे रत्ति॥२००। कोष्ठकः-आवासविशेषः सभा-प्रतीता कोष्ठकसभा वसतौ लब्धायां प्रागेव 'काले ति-कालभूमिं प्रत्युपेक्षन्ते, यत्र कालो गृह्यते / तथा 'वियारभूमिपडिलेहा' विचारभूमिः-संज्ञाकायिकाभूमिस्तस्याश्च प्रत्युपेक्षणा क्रियते।तत एवं प्रत्युपेक्षितायां विकाले वसतौ 'पच्छा अतिति रत्ति' तिपश्चाच्छेषाः साधवो रात्रौ प्रविशन्ति / 'पत्ता वा ते भवे रत्ति' त्तियदा पुनस्त आगच्छन्त एव कथमपि रात्रावेव प्राप्तास्तदा रात्रावपि प्रविशन्ति। तत्रच प्रविशतामगुम्मियभेसण समणा, णिब्भय बहिठाण वसहिपडिलेहा। सुन्नघरपुव्वभणियं, कंचुग तह दारुदंडेणं // 201 / / गुल्मिकाः-स्थानकरक्षपालाः भेसणं' ति यदि ते कथञ्चित् त्रासयन्ति ततश्चेदं वक्तव्यं-यदुत श्रमणा वयं न चौराः। 'निब्भय' त्ति-अथ नुस सन्निवेशो निर्भय एव भवेत्तदा 'बहिट्ठाणं' ति बहिरेव गच्छस्तावत्तिष्ठति, वृषभास्तु वसतिप्रत्युपेक्षणार्थं व्रजन्ते। किंविशिष्टाऽसौ वसतिरन्विष्यते? शून्यगृहादि पूर्वोक्तम्, 'कंचुग' तह दारुदंडेणं ति-दण्डकपुञ्छनं तद्धि कञ्चुक परिधाय सर्पपतनभयाद्दण्डनपुञ्छनकेन वसतिमुपरिष्टात्प्रस्फोटयन्ति, गच्छश्च प्रविशति। ततः को विधिः स्वापे? संथारगभूमितिगं, आयरियाणं तु सेसगाणेगा। रुंदाएँ पुप्फइन्ना, मंडलिआ आवली इयरे।।२०२।। संस्तारकभूमित्रयमाचार्याणां निरूप्यते, एका निवाता संस्तारकभूमिरन्या प्रवाता अन्या निवातप्रवाता / 'सेसगाणेग' नि शेषाणां साधूनामेकेका संस्तारकभूमिर्दीयते / 'रुंदाए' ति यद्यसो वसतिविस्तीर्णा भवति ततः पुष्पावर्कीर्णाः स्वपन्ति-पुष्पप्रकरवदयथायथं स्वपन्ति,येन सागारिकावकाशो न भवति / 'मंडलिय' ति-अथासौ वसतिः क्षुल्लिका भवति ततो मध्ये पात्रकाणि कृत्वा मण्डन्याः पार्वे स्वपन्ति। 'आवलिय' त्ति-प्रमाणयुक्तायां वसतौ 'आवल्या' पड् क्त्या स्वपन्ति 'इयरे' त्ति-क्षुल्लिकाप्रमाणयुक्त-योर्वसत्योरयं विधिः / संथारग्गहणाए, बेंटिअउक्खेवणं तु कायव्वं। संथारो घेत्तव्यो, मायामयविप्पमुक्केणं // 203|| संस्तारकग्रहणाय संस्तारकभूमिग्रहणकाले, एतदुक्तं भवतियदा स्थविरादिः संस्तारकभूमिविभजन करोति तदा साधुभिःकिं कर्तव्यमत आह- 'वेटिअउक्खेवणं तु कायव्वं' वेण्टिया-उपधिवेण्टलिकास्तासा सर्वरेव साधुभिरात्मीयात्मीयानामुत्क्षेपणं कर्त्तव्यं येन सुखेनैव दृष्टाया भुवि विभजितुं संस्तारकाः शक्यन्ते। स च संस्तारको यो यस्मै साधवे दीयते स कथं तेन ग्राह्य इत्याह- मायामदविप्रमुक्तेन तेन न माया कर्तव्या, यदुताह वातार्थी ममेह प्रयच्छ, नापि मदः-अहङ्कारः कार्या, यदुताहम-स्यापि पूज्यो येन मम शोभना सस्तारकभूर्दत्तेति। "जइ रत्ति आगया ताहे कालं न गेण्हति, निज्जुत्तीओ संगहणीओ य सणिअंगुणेहि, मा वेसित्थदुगुछिआदओदोसा होहिंति। कायिका मत्तएसु छकुंति उच्चार पि जयणाए। जइ पुण कालभूमी पडिलेहिया ताहे काल गिण्हति, यदि सुद्धो करेंति सज्झाय, अह न सुद्धो न पडिलेहिआ वा नसही ताहे निज्जुत्तीओ गुणेति / पढमपोरिसिं काऊणं बहुपडिपुण्णाए पोरिसीए गुरुसगास गंतूण भणतिइच्छामि खमासमणो वंदिउ०जाब णिझाए निसीहिआए मत्थएण धंदामि, खमासमणा ! बहुपडिपुण्णा पोरिसी, अणुजाणह राईसंथारयं, ताहे पढम काइआभूमि वच्चंति। ताहे जत्थ संथारगभूमी तत्थ वचंति / ताहे उवहिम्मि उवओगं करेंता पमज्जता उवहीए दोरयं उच्छोडेति। ताहे संथारगपट्टअं उत्तरपट्टयं च पडिलेहित्ता दो वि एगत्थ लाएता ऊरुम्मि ठवेति / ताहे संथारमभूमि पडिलेहंति, ताहे संथारयं अच्छुरतिसउत्तरपट्ट। तत्थय लग्गा मुहपोत्तिआए उवरित्र कार्य पमज्जात, हेछिल्लं रयहरणेणं / कप्पेय वामपासे ठवेंति, पुणो संथारए चढंतो भणइ-जेडजाईणं पुरतो चिटुंताणं अणुजाणेज्जह। पुणो सामाइअं तिण्णि वारे कट्टिऊणं सोवइ / एस ताव कमो।