________________ हेमचंद 1247- अभिधानराजेन्द्रः - भाग 7 हेमवय (सं 1166) वर्षे सूरिपदेऽभिषिक्त: हेमचन्द्र इति नाम्ना प्रख्यापित:, . हेमवय त्रि० (हेमवत्) हिमवत्पर्वतोद्भवे, ज्ञा० 1 श्रु०१ अ०। औ०। अणहिलपट्टनपुरराजेन सिद्धराजेनाभ्यर्थित: सिद्धहेमनाम व्याकरणं ___ हेमवयचित्तविचित्ततिणिसकणगणिज्जुत्तदारुयागस्य। हैमवतं हिमवचक्रे। अनेनैव प्रक्षतबोधित: कुमारपालराज: जैनो जात:, येन च महती त्पर्वतभावि चित्रविचित्रं मनोहारि चित्रोपेतं तैनिशंतिनिशदारुसंबन्धि शासनोन्नति: कृपा। अनेन सार्द्धत्रिकोटिश्लोकमिता ग्रन्थाः कृता इति कनकनियुक्तं कनकविच्छुरितं दारु काष्ठं यस्य स हैमवतचित्रविचित्रकिंवदन्ती प्रसिद्धा / अस्य स्वर्गति: (सं० 1226 वर्षे आसीत्) तैनिशकनकनियुक्तदारुकस्तस्य सूत्रे च द्वितीयककार: स्वार्भिकः, “यस्य ज्ञानमनन्तवस्तुविषयं य: पूज्यते दैवतै पूर्वस्य च दीर्घत्वं प्राकृतत्वात्। जी०३ प्रति० 4 अधि० 1 उ०। भ०॥ नित्य यस्य वचो न दुनय-कृतै: कोलाहलैलृप्यते। स्थ०। अनु०। जं०स०। राग द्वेषमुखद्विषां च परिषत्क्षिप्ता क्षणाद्येन सा॥ अथानेन वर्षधरेण विभक्तस्य हैमवतक्षेत्रस्य वक्तव्यतामाहस श्रीवीरविभुर्विधूतकलुषां बुद्धि विधत्तां मम॥१॥ कहि णं मंते ! जंबूद्दीवे दीवे हेमवए णामं वासे पण्णत्ते।, निस्सीमप्रतिभैकजीवितधरौ निश्शेषभूमिस्पृशां, गोयमा !महाहिमवंतस्सवासहरपव्वयस्स दक्खिणेणं चुल्लहिमपुण्यौधेन सरस्वती-सुरगुरू स्वाङ्गेकरूपेदधत्। वन्तस्स वासहरपव्वयस्स उत्तरेणं पुरथिमलवणसमुदस्स य: स्याद्वादमसाधयन्निजवपुर्दृष्टान्तत: सोऽस्तु मे, पचत्थिमेणं पचत्थिमलवणसमुदस्स पुरत्थिमेणं एत्थ णं सद्बुद्ध्यम्बुनिधिप्रबोधविधये श्रीहेमचन्द्रः प्रभुः // 2 // जंबुद्दीवे दीवे हेमवए णाम वासे पण्णत्ते, पाईणपडीणायए ये हेमचन्द्रं मुनिमेतदक्त-ग्रन्थार्थसेवामिषत: श्रयन्ते। उदीणदाहिणवित्थिपणे पलिअंकसंठाणसंठिए दुहा लवणसमुई संप्राप्यते गौरव-मुज्ज्वलानां, पदं करवानामुचितं भजन्ति॥३॥ पुढे पुरथिमिल्लाए कोडीए पुरथिमिल्लं लवणसमुहं पुढे मातर्भारति! सन्निधेहि हृदि मे येनेयमाप्तस्तुति पुरथिमिल्लाए कोडीए पचत्थिमिलं लवणसमुदं पुढे, दोण्णि निर्मातुं विवृतिं प्रसिद्-धयति जवादारम्भसंभावना। जोअणसहस्साई एगं च पंचुत्तरं जोअणसयं पंच य एगूणवीसइयद्वा विस्मृतगोष्ठयो: स्फुरति यत् सारस्वत: शाश्वतो, भागे जोअणस्स विक्खंभेणं / तस्स वाहा पुरत्थिमपचस्थिमेणं मन्त्र: श्रीउदयप्रभेति रचनारभ्यो ममाहर्निशम्॥४॥" छजोअणसहस्साई सत्त य पणवण्णे जोअणसए तिण्णि अ इह हि विषमदुःषमाररजनितिमिरतिरष्कारभास्करानुकारिणा वसु- एगूणवीसइमागे जोअणस्स आयामेणं, तस्स जीवा उत्तरेणं धातलायतीर्णसुधासारणीदेश्यदेशनावितानपरमार्हतीकृतश्रीकुमारपा- पाईणपडीणायया दुहओ लवणसई पुट्ठा पुरथिमिलाए कोडीए लक्ष्मापालप्रवर्तिताऽभयदानाभिधानजीवातुसंजीवितनानाजीवप्रदत्ता- पुरथिमिलं लवणसमुहं पुट्ठा, पञ्चत्थिमिलाए० जाव पुट्ठा शीर्वादमाहात्म्यकल्पावधिस्थायिविशदयश:शरीरेण निरवद्यचातु- सत्ततीसं जोअणसहस्साइंछच्च चउरुत्तरे जोअणसए सोलस विद्यनिर्माणकब्रह्मणा श्रीहेमचन्द्रसूरिणा जगत्प्रसिद्धश्रीसिद्धसेनदिवाकर य एगूणवीसइभाए जोअणस्स किंचिविसेसूणे आयामेणं / तस्स विरचितद्वात्रिंशद्वात्रिंशिकानुसारि श्रीवद्धमानजिनस्तुतिरूपमयोग- धणुं दाहिणेणं अकृतीसं जोअणसहस्साइं सत्त य चत्ताले व्यवच्छेदान्ययोगध्यवच्छेदाभिधानं द्वात्रिंशिकाद्वितयं विद्वज्जनमनस्त- जोअणसए दस य एगूणवीसए भागे जोअणस्स परिक्खेवेणं / त्वावबोधनिबन्धनं विदधे / स्या०। अभयदेवसूरिशिष्ये स्वनामख्याते हेमवयस्स णं भंते। वासस्स के रिसए आयारभावपडोआरे सूरौ, (एतद्वंशवर्णनम् 'अणुओगदार' शब्दे प्रथमभागे 356 पृष्ठे पण्णते? गोयम ! बहुसमरमणिजे भूमिभागे पण्णते, एवं तइअदर्शितम्।) समाणुभावो णेअव्वो त्ति। (सूत्र०७६)॥ हेमचंदवागरण न०(हेमचन्द्ररचितव्याकरणे,) कल्प०१अधि०१क्षण। 'कहिण' मित्यादिक्क भदन्त! जम्बूद्वीपेद्वीपे हैमवतंनामवर्ष प्रज्ञप्तम् ? हेमजालन०(हेमजाल) सुवर्णमयदाससमूहे.रा०ा औ०। जी01(अत्रत्या गौतम ! महाहिमवतो वर्षधरपर्वतस्य 'दक्खिणेणे' त्यादि, व्यक्तम्। व्याख्या 'लवणसमुद्द' शब्दे षष्ठे भागे गता।) अत्रान्तरे जम्बूद्वीपे द्वीपे हैमवतं नाम वर्ष प्रज्ञप्तमित्यादि सर्वं प्राग्वत्, हेमपुरिस न०(हेमपुरुष) स्वनामख्याते नगरे, हेमपुरिसनगरे हेमकूडो नवरंपल्यड्कसंस्थानसंस्थितमायतचतुरस्रत्वात्, तथा द्वेयोजनसहस्त्रे राया हेमसंभवा भारिया तस्स पुत्तो वरतिविज्जसन्निभो हेमो णाम कुमारो। एकं च पञ्चोत्तरं योजनशतं पञ्च चैकोनविंशतिभागान् योजनस्य नि० चू०११ उ०। यावद्विष्कम्भेन, क्षुद्रहिमवगिरिविष्कम्भादस्य द्विगुणविष्कम्भ इत्यर्थः / हेमप्पह पुं०(हेमप्रभ) भुवनमल्लपितरि कुसुमपुरीनाथे, संघा०१ अधि० अथास्य बाहाद्याह- 'तस्स बाहा' इत्यादि व्यक्तम् 'तस्स जीवा उत्तरेण' १प्रस्ता०। मित्यादिप्राग्वत्, सप्तत्रिंशद्योजनसहस्राणिषट्चतु:सप्ततीनियोजनशतानि हेमव पुं०(हेमवत्) लोकोत्तररीत्या फाल्गुनमासे, चं० प्र०१० पाहु०। षोडशकला: किंचिदूना आयामेनेति, 'तस्सधणु' मित्वादि, तस्य धनुः पृष्ठज्यो०। सू० प्र०। जं०। कल्प०। मष्टत्रिंशद्योजनसहस्राणि सप्त च चत्वारिंशानिचत्वारिंशदधिकानियोजनश