________________ हिंसा 1234 - अभिधानराजेन्द्रः - भाग 7 हिंसाणंद सिद्धा अणाइनिहणो,जं संसारो विचित्तोय // 252 // कृत:) (एकेन्द्रियादीनां हिंसायां सदृशं पापमिति 'अणायार' शब्दे सर्वेषां प्राणिनां विराधनात्तेन तेन प्रकारेण परिभोगाच्च स्त्रक्चन्द- प्रथमभागे सम्यगभ्यधायि।) (कूपखननाद्यर्थं राजादिना पृष्टो हिंसानुनोपकरणत्वेन हन्त। वैरादयः सिद्धाः हन्त! संप्रेषणे स्थानान्तरप्रापणे मोदनपरं नवदेदिति 'दाण' शब्दे चतुर्थभागे 2666 पृष्ठे प्रतिपादिकम्।) सति वैरोन्माथकादय: कूटयन्त्रकादयः प्रतिष्ठिता: सर्वसत्त्वविषया इति। (आत्मैव हिंसेति शब्दनयानां मतं प्राणातिपातेन क्रिया क्रियत इति उपपत्त्यन्तरमाह- अनादिनिधनो यत्संसारो विचित्रश्चातो युज्यते प्रस्तावे 'किरिया' शब्दे तृतीयभागे 553 पृष्ठे उपपादितम् ('एवं खु सर्वमेतदिति। नाणिणो सारं, जन्न हिंसइ किंचण। अहिंसा समयं चेव, एतावंतं वियणिये' उपसंहरन्नाह ति 'अहिंसा' शब्देप्रथमभागे 878 पृष्ठे व्याख्यातम्।) (दर्पिका कल्पिका ताबंधमणिच्छंतो, कुज्जा साजजोगविनिवित्तिं। च हिंसा 'मूलगुणपडिसेवणा' शब्देषष्ठभागे उक्ता) अविसयअनिवित्तिए, सुहभावादढयरं स भवे / / 253 // एगो वेदिए पाणी एग सयमेव हत्थेण वा पाएण वा अन्नयरेण वा यस्मादेवं तस्माद्वन्धमनिच्छन्नात्मनः कर्मणां कुर्यात् सावद्ययोग सलागाइअहिगरणभूओवगरणजाएणं जेणं केइ संघट्टावेजापासं निविवृत्तिमोघत: सपापव्यापारनिवृत्तिमित्यर्थः / अविषयानिवृत्त्या वट्टियं वा अपरं समणुजाणेनासेणं तकम्मंजया उदिण्णं भवेजा नारकादिवधभावेऽपि तदनिवृत्त्या अशुभभावादविषयेऽपि वधविरतिं न तया जहा उच्छखंडाइ जंते तहा निप्पीडिजमाणे छम्मासेणं रोतीत्यशुभो भाव:, तस्मात् दृढतरं सुतरां स भवेद्वन्धो भावप्रधान खवेजा। एवं गाढे दुबालसेहिं संवच्छरेहिं तं कम्मं वेदेजा। एवं त्वात्तस्येति। अगाढपरियावणे वाससहस्संगाढपरियावणे दसवाससहस्सं एवं इत्तो य इमा जुत्ता, योगतिगनिबंधणा पवित्तीओ। आगाढकिलावणे वासलक्खं गाढकिलावणे दसवासलक्खाई उद्दवणं वासकोडी एवं तेइंदियाइसं पिणेयं ता एवं वियाणमाणे जंता इमीइ विसओ, सव्वु चिय होइ विनेओ॥ 25 // मा तुम्हे मुज्झह त्ति। (महा०६ अ०) इतश्चेयं निवृत्तियुक्ता योगत्रिकनिबन्धनामनोवाकाययोगपूर्विका "परिनिव्वुयम्मि भग-वंते धम्मतिथंकरे। प्रवृत्तिर्यद्यस्मादस्या अनिवृत्तेर्विषय: सर्व एव भवति विज्ञेयः, पाठान्तरं जिणाभिहियं सुत्तत्थं, गणहरो जो परूवई / / योगत्रिकनिबन्धना निवृत्तिर्यस्मात्संगतार्थमेवेति। ताव मालावगं एयं वक्खाम्मि समागयं / / तथा चाह पुढवीकाइगमेगं,जो वावाए सो ऽसंजओ। किं चिंतेइन मणसा, किं वायाए नजंपए पावं। ताईसरो विचिंतेइ, सुहुमे पुढविकाइए। न य इत्तो वि नबंधो, ता विरई सव्वहा कुज्जा / / 255 // सवत्थ उद्दविजंति, को ताइंरक्खिउं तरे। किं चिन्तयति न मनसा अनिरुद्धत्वात्सर्वत्राप्रतिहतत्वात् तस्य, किं लहुईकरेइ अत्ताणं, एस एव महायसो / वाचा न जल्पति पापं तस्या अपि प्रायोऽनिरुद्धत्वादिति। न चातोऽपि असद्धेयं जणे सयले,किमट्ट य पव्वइक्खइ / / योगद्वयव्यापारान्नबन्ध: किन्तुबन्ध एव, यस्मादेवं तत्तस्माद्विरतिं सर्वथा अच्चंतकडुयं एयं, वक्खाणंतस्स वीफुड। कुर्यात् अविशेषेण कुर्यादित्यर्थः / कट्ठे व सोयरं लाभे, एरिसं को णु चिट्ठइ।" (महा०६ अ०) एवं मिच्छादसण, वियप्पक्सओऽसमंजसं केइ। (विकलेन्द्रियहिंसायां जीतव्यवहारो 'जीयववहार' शब्दे चतुर्थभागे जंपति जंपि अनं, तं पि असारं मुणेयव्वं / / 253 // 156 पृष्ठे उक्तः।) “पीडाकर्तृत्वतो देहव्यापत्त्या दुष्टभावतः।" इत्यादि एवमुक्तप्रकारं मिथ्वादर्शनविकल्पसामर्थ्येन असमञ्जसम्अघटक 'वाद' शब्दे षष्ठभागे उक्तम्।) दुःखितप्राणिहिंसाया धर्मत्वसाधकानां मानक केचन कुवादिनो जल्पन्ति, यदप्यन्यत्-किंचित्तदप्यसारं संसारमोचकानां मतं 'संसारमोयग' शब्दे खण्डितम्।) मुणितव्यम्, उक्तन्यायानुसारत एवेति श्रा०ाओध०। विशे० स्था०।। | हिंसाज्झाण न० (हिंसाध्यान) हिंसा महिषादिजीवमारणं तस्या ध्यानंस०। (त्रिचत्वारिंशदधिकशतद्वयविधा हिंसा 'पाणाइवायवेरमण' शब्दे ___ उपक्षिप्तकालसौकरिकस्येव / मारणाध्यवसाये, आतु०। पञ्चमभागे व्याख्याता।) (यतनया कर्मबन्धो न भवतीति 'बंध' शब्दे | हिंसाणंद न० (हिंसानन्द) हिंसायामानन्दोरुचिर्यस्मिस्तत हिंसानन्दम्। पश्चमभागे। 'सम्मत्त' शब्देऽस्मिन्नेव भागे च उक्तम्।) ('जले जीवाः / आर्त्तध्यानभेदे, सम्म० / एतदपि बाह्याध्यात्मिकभेदात् द्विविधं, स्थले जीवा, आकाशे जीवमालिनि। जीवमालाकुले लोके, कथं भिक्षु- परुषनिष्ठुरवचनाक्रोशनिर्भत्सनाताडनपरदारातिक्रमाभिनिवेशादिरूपं रहिंसकः॥१॥' इति 'अस्थिवाय' शब्दे प्रथमभागे 522 पृष्ठे सिद्धि- बाह्यं स्वपराभ्यां स्वसंवेदनानुमानगम्यं बाह्यम्। आध्यात्मिकं-हिंसायां साधनप्रस्तावे उपापादि।) (केषांचित्परतीर्थिकानां हिंसकानां निन्दा संरम्भादिलक्षणयां नैपुण्येन प्रवर्त्तमानस्य संकल्पाध्यवसानं, संकल्प'पुरिसविजय विभंग' शब्दे प्रश्चमभागे अकारि।) जिनसमवसरणे श्चित्ताप्रबन्धस्तस्याध्यवसानंतीव्रकषयानुषक्तत्वंप्रथमं हिंसानन्दंनाम। बल्युपभोगे हिंसादोषपरिहार: 'अदृगकुमार' शब्दे प्रथमभागे 554 पृष्ठे | सम्म०३काण्ड।