________________ हरिकूड 1194 - अभिधानराजेन्द्रः - भाग 7 हरिय उमाल्यवद्वक्षष्कारपर्वतस्य कूटे, निषधवर्षधरस्य पञ्चमे कूटे। जं०१ | हरिभह पुं०(हरिभद्र) श्वेताम्बराचार्यजिनभद्रनिगदानुसारिणि विद्याधरवक्षन कुलतिलकाचार्यजिनदत्तशिष्ये धर्मतो याकिनीमहत्तरासूनौ स्वनामहरिकेसीबल पुं० (हरिकेशीबल) स्वनामख्याते साधौ, उत्त०१२ अ०। ख्याते आचार्ये, आव० 6 अ०। दश०। हरिभद्रसूरिवृत्तलेशस्त्वेवं प्रभाव (अत्रत्या सर्वा वक्तव्यता 'हरिएस' शब्देऽस्मिन्नेव भागेऽनुपदमेव गता।) चरितादावाण्यायते-चित्रकूटनगरे हरिभद्रो नाम विद्यागर्वाध्मातो ब्राह्मण हरिचंद पुं० (हरिश्चन्द्र) अयोध्यायामिक्ष्वाकुवंशे त्रिशडपत्रे उशीनरनुप- | आसीत्। सच यद्वाक्यं नाहं बोर्बुशक्नुयाम्तस्य शिष्यः स्यामितिकृतसुतायाः सुतारादेव्याः पत्यौ रोहिताश्वपितरि, ती० / कल्प० / आ० ..प्रतिज्ञः, "चक्किजुगं हरिपणगं पणगं चक्कीण केसवो चक्की / केसव चक्की म०। (वनवराहरूपधारिभ्यां देवाभ्यां हरिश्चन्द्रस्य परीक्षेति'वाणारसी' केसव, दुचक्की केसीय चक्की य।" इति गाथा भणन्तीं याकिनी नाम शब्दे षष्ठे भागे दर्शितम्।) साकेतनगरवास्तव्ये गृहपतौ, अन्त०६वर्ग० महत्तरिक तदर्थपरिज्ञानाय पृष्टवान, साचतंस्वाचार्यपायें नीत्वाऽदी५ अ०। (सच वीरान्तिके प्रव्रज्य दश वर्षाणि श्रामण्यं परिपाल्य विपुल- क्षयत्। तत्र सोऽखिलं समयमध्यगमत, हंसपरमहंसनामानौ च शिष्यौ पर्वते सिद्ध इत्यन्तकुद्दशानां षष्ठवर्गस्य पञ्चमाध्ययने सूचितम्।) अदीक्षयत्। तौ च प्रमाणशास्त्राधिजिगांसया बौद्धेषु गतौ, तत्र जैनाविति हरिचंदण (देशी ) कुडकुमे, दे० ना०८ वर्ग०६५ गाथा। ज्ञातौ मारितौ। ततः क्रुद्धेन हरिभद्रसूरिणा अग्रावाहोतुं सपरिवारो हरिण पुं० (हरिण) मृगे, प्रव०२६ द्वार! बौद्धाचार्य आकृष्टः, ततोगुरुणाऽनुकम्पया मोचितः।तदनुस हरिभद्रश्चहरिणंदी पुं० (हरिनन्दी) उज्जयिनीवास्तव्ये स्वनामख्याते गृहपतौ, ध० तुर्दश शतानि प्रबन्धानांचक्रिरे, विक्रमवर्षे 535 अयमास / द्वितीयोऽपि 202 अधि०४ लक्ष०। (अत्रत्या वक्तव्यता 'उज्जुववहार' शब्दे द्वितीयभागे हरिभद्रसूरिः नागेन्द्रगच्छीयाऽऽनन्दसूरिशिष्यः कलिकाल-गौतमविरुद७३६ पृष्ठे गता।) धारकः तत्त्वप्रबोधाद्यनेकग्रन्थकर्ता, अयं विक्रमवर्षे 1235-1260 हरिणेगमे सि(ण)पुं०(हरिनैगमेषिन) हरिरिन्द्रस्तत्सम्बन्धित्वात् मध्ये आसीत्। तथा श्रीहरिभद्रसूरिणा सौगता हुता एव होतुमारभ्य मुक्ता हरिनैगमेषी। भ० 5 श० 4 उ० / शक्रस्य पदातिकटकनायके, कल्प० वा कुत्र वाऽयं संबन्धो वर्तते इत्याश्रित्य श्रीहरिभद्रसूरिभिः सौगता होतुं 1 अधि० 2 क्षण / हरेरिन्द्रस्य नैगममादेशमिच्छतीति हरिनैगमेषी। खेआकृष्टस्तदनुगुरुभितिंसाधूप्रहितौताभ्यां "गुणसेणि अग्गिसम्मा, अथवा-हरेरिन्द्रस्य नैगमेषी नामा देवः योदेवानन्दायाः कुक्षेर्वीरजिनम सीहाणंदाघे "त्यादिचरित्रकथनमूलगाथात्रयं दत्तं, ततः प्रबुद्धेन सूरिणा तेमुक्ता इतितत्प्रबन्धे। प्रभावकचरित्रेतुपणपूर्वकं वादे जितः सौगतगुरुः पहृत्य त्रिशलागर्भे प्रावेशयत् / आ० म०२ अ०1 ('वीर'शब्दे षष्ठे भागे स्वयमेव तप्तकटाहतैले प्राविशदिति / तथा तत्रैव इह किल कथयन्ति वक्तव्यताऽस्य द्रष्टव्या।) शक्रस्य देवेन्द्रस्य पदात्यनीकाधिपतौ, स्था० केचिदित्थं गुरुतरमन्त्रजपप्रभावतोऽत्र सुगतमतबुधान् विकृष्य तप्तेन तु 7 ठा०३ उ०। हरिभद्रगुरुर्जुहाव तैलेन, इत्यपि लिखितमस्तीति / ही०१ प्रका०। हरितग पुं० (हरितक) नीलके दूर्वादिवनस्पतौ, प्रश्न०३ संव० द्वार। पञ्चाशकाख्यप्रकरणकारके आचार्ये, पञ्चा०१६ विव०॥"आचार्यहरिप्रज्ञा०। भद्रेण, दृष्ट्या सन्तापसङ्गता। चैत्यवन्दनसूत्रस्य, वृत्तिर्ललितविस्तरा से किं तं हरिया ? हरिया अणेगविहो पण्णत्ता, तं जहा ॥१॥"ल01 अनुयोगद्वारटीकाकारके, ज्यो०२ पाहु० / “मध्ये "अञ्जोरुह वोडाणे, हरितगतह तंदुलेग्जगतणे यावत्थल पोरग समस्तभूपीठं यशो यस्याभिवर्द्धते / तस्मै श्रीहरिभद्राय, नमष्टीकामज्जा-रयाइ विल्ली य पालक्का // 37 // दगपिप्पलीय दवी, विधायिने // 1 // " नं०। सोत्तिय साए तहेव मंडुक्की / मूलग सरिसव अंबिल, साएय हरिमन्थ न० (हरिमन्थ) धान्यविशेषे, प्रव० 156 द्वार / कृष्णचणके, जियंतए चेव॥ 38 // तुलस कण्ह ओराले, फणिजए अज्जए य ध०२अधि० ग०॥ नि० चू०। भूयणए। वारगदमणगमरुयग, सतपुष्फिदीवरे यतहा॥३६॥" हरिमहाणई स्वी० (हरिमहानदी) निषधपर्वते पाहृदनिर्गते महानदीभेदे, जे या वन्ना तहप्पगारा। सेत्तं हरिया। प्रज्ञा०१पद। जं०४ वक्ष०। ('तिगिच्छदह' शब्देचतुर्थभागे 2240 पृष्ठेव्याख्यातैषा।) 'हरितगरेरिज्जमाणा'-हरितकाश्च ते नीलका रेरिज्यमानाश्च देदीप्य- | हरिमिच्छ पुं० (हरिमिच्छ) कृष्णचणके, दश०६ अ०। माना हरितकरेरिज्यमानाः। भ०१श०२ उ०। हरिमेला स्वी० (हरिमेला) वनस्पतिविशेषे, औ०। हरिप्पवायदह पुं० (हरित्प्रपातहूद) हरिन्नद्याः प्रपातहदे, स्था० ! हरिय त्रि० (हरित) शुकपुच्छवद् वर्णविशेषपरिणते, हरितभेदे च इति 'हरिप्पवायदहे चेव' त्ति हरिन्नदीप्रागुक्तलक्षणा यत्र निपतति। यश्च द्वे वृद्धाः ।औ01उपरिबीजेषु, सूत्र०१श्रु०६ अ01 ज्ञा० / अड्डरोद्भिन्नबीजे, शते चत्वारिंशदधिके आयामविष्कम्भाभ्यां सप्तशतानि एकोनषध्यधि दृ०। मधुरतृणादिविशेषे, स्था०६ ठा०३ अ०। दूर्वादिके, भ०७श०६ कानि परिक्षेपेण यस्य च मध्यभागे हरिदेवताद्वीपः द्वात्रिंशद्योजनाया उ०। प्रश्न० / सूत्र० / आचा० / शार्दूले, जी०३ प्रति० 4 अधि०। भविष्कम्भः एकोत्तरशतपरिक्षेपः जलान्ताद् द्विक्रोशोच्छ्रितो हरिदेवता- हरितसूक्ष्ममत्यन्ताभिनवोद्भिन्ने पृथिवीसमानवणे,स्था०८ ठा०३उ०। भवन-भूषि तोपरितनभागोऽसौ हरित्प्रपातहद इति। स्था० 2 ठा० तन्दुलीयकाध्यारुहवसुलवदरकमार्जारपादिकालिल्लीपालक्यादिषु, 3 उ०। आचा०१ श्रु०१अ०५ उ०।