________________ हत्थकम्म 1176 - अभिधानराजेन्द्रः - भाग 7 हत्थकम्म एषु दोषानाह वसहीए दोसेणं, दटुं सरितुं च पुटवभुत्ताइं! . एकेकवेयणातो, आणादीया य संजमे दोसा। एतेहि संकिलिटुं, तमहं वोच्छं समासेणं // 1236 // एवं तु अणट्ठाए, कप्पइ अट्ठाऐं जयणाए। 1231 / / वसतेयॊषेण वा स्त्रीणां वा आलिङ्गनादिकं विधीयमानं दृष्ट्वा, पूर्वभुक्तानि एकैकस्माद्वेदनादिपदादागाढानागाढादयो दोषाः संयमे आत्मनि च | वा स्त्रीभिः सह हसितक्रीडितादीनि स्मृत्वा, एतैः कारणैः संक्लिष्टंप्रागुक्ताः; संयमात्मविराधनायामेते दोषा अनर्थकं छेदनादिकं कुर्वतो हस्तकर्म यथोत्पद्यतेतदहं वक्ष्ये समासेना भवन्ति। अथ-अर्थः-प्रयोजनं तस्मिन्प्राप्ते यतनया छेदनादिकं करोति तत्र वसतिदोषं तावदाहतदा कल्पते। दुविहो वसहीदोसो, वित्थरदोसो य रूवदोसोय। इदमेव द्वितीयपदं भावयति दुविहो य रूवदोसो, इत्थिगतणपुंसगो चेव // 1237 // असती अहाकडाणं, दसिगादिगछेदणंच जयणाए। द्विविधो वसतिदोषो भवति, तद्यथा-विस्तरदोषो, रूपदोषश्च / तत्र गुलमादि लाउणाले, कप्परभेदादि एमेव / / 1232 // विस्तरदोषो घशालादिकं कुशीलादिसंसर्गतो वा, रूपदोषः-स्त्रीरूपयथाकृतानां वस्त्राणामभावे दशिका छेत्तव्या, आदिशब्दात्प्रमाणाधि- गतो, नपुंसकरूपगतश्च। सचदोषः एकैको द्विविधः-सचित्तः; अचित्तश्च; कस्य वा वस्त्रादेः छेदनं यतनया यथा संयमात्मविराधना न भवति तथा / जीवविषयः अजीवविषयश्चेत्यर्थः। कर्तव्यम्। भेदनद्वारे गुडा दिपिण्डस्य, भेदं कुर्यात्, अलावु-तुम्बकं तस्य अचित्तः पुनरपि द्विविधस्तत्रगत, आगन्तुकश्च। वा नालमधिकरणं भिन्द्यात्। कपरं-कपालं तदादिना वा कार्यमुत्पन्नं उभयमपिव्याचष्टेततो घटग्रीवादेर्भेदमेवमेव यतनया कुर्यात्।। कढे पुत्थे चित्ते, दंतोवलमट्टियं व तत्थगतं / अक्खाणचंदणे वा, विघंसंण पीसणं तु अगतादी। एमेव य आगंतुं, पालत्तय वेट्टिया जवणा / / 1238 // वग्धातीणऽभिघातो, अमतादि यताव सुणगादी।।१२३३॥ याः काष्ठकर्मणि वा पुस्तकर्मणि वा चित्रकर्मणि वा निर्वर्तिताः घर्षणद्वारे अक्षाः प्रसिद्धास्तेषां समीकरणार्थ चन्दनस्य वा ग्लानादेः स्त्रीप्रतिमाः, यद्वा दन्तमयमुपलमयं मृत्तिकामयंवा स्त्रीरूपं यस्यां वसतौ परिहारोपशमनार्थं घर्षणं कर्त्तव्यम्। पेषणद्वारे ग्लानादिनिमित्तमेवमेव अस्ति तत् तत्रगत मन्तव्यम्। तद्विषयो दोषोऽप्युपचारात्तत्रगत उच्यते। अगदादेः पेषणं विधेयम्। अभिघातद्वार व्याघ्रादीनामभिभवतां गोफणया एवमेव चागन्तुकमपि मन्तव्यम्, आगन्तुकं नाम यदन्यत आगतं ततो धनुषा वा अभिघातः। कार्यः, अगदादेर्वा प्रताप्यमानस्य शुनककाका- यथा तत्र गताः स्त्रीप्रतिमा भवन्ति तथा आगन्तुका अपि भवेयुः, तथा दयोऽभिपतन्तो लेष्टुना भेषयितव्याः। चात्र पादलिप्ताचार्यकृता 'वेट्टक' त्ति राजकन्यकादृष्टान्तः, स चायं वितिए उज्झण जतणा, दाहे वा भूमिदेहसिंचणता। "पा(य)लित्तायरिएहिं रन्नो भगिणीसरिसिया चंकमणुम्मेसनिमेसमयी पडिणीगासिवसमणी, पडिमा खारो तु सेल्लादि।। 1235 / / बालर्विटहत्था आयरियाणं पुरतो वियइ। राया वि अईव पा(य)लित्तस्नेहद्वारे द्वितीयमपवादपदं प्रतीत्य स्नेहमुद्ररितं क्षारमध्ये प्रक्षिप्य गसिणेहं करेइ घिजाइएहिं पउडेहिं रन्नो कहियं-भगिणी ते समणएणं परिठापयेत्, द्रवं-पानकं तस्योज्झनं यतनया विधेयम्, 'दाहे' त्ति अभिओगिया / राया न पत्तियति भणिओ आयच्छ दंसेसु / ततो राया लताया उष्णस्य वा गाढतरमभितापेप्रतिश्रयभूमिकायामाकर्षणं कुर्यात्, आगतोपासित्ता पालित्तायरियाणंरुट्टो पचोसरिओ। तओसा आयरिएहि तृषाभिभूतं वा देहं सिञ्चेत् ग्लानं भक्तप्रत्याख्यायिनं वा दाहामिभूतं कड ति विगरणीकया, राया सुटुतरं आउट्ठो'"एवमान्तुका अपि स्त्रीप्रतिमा सिञ्चेत् / कायद्वारे कश्चिद् गृहस्थः प्रत्यनीकस्तस्योपशमनी प्रतिमां भवन्ति। 'जवणे' त्तिजवनविषये ईदृशानि स्त्रीरूपाणि प्राचुर्येण क्रियन्ते। कृत्वा ततो यावद् सावनुकूलो भवति तावन्मत्रं जपेत्, अशिवप्रशमनी व्याख्यातं द्विविधमप्यचित्तम् / अथ सचित्तं व्याख्यायते, तदपि वा प्रतिमां विदध्यात्। क्षारद्वारे अनन्तरे परंपरे वा शुषिरे वा प्रस्तृतिश- द्विविधम्-तत्रगतम्, आगन्तुकं च। मनाथ क्षारं प्रक्षिपेत् -तत्र शुषिर दर्शयति "खारो तु सेल्लादि" त्ति तदुभयमपि व्याख्यानयतिसेल्लं बालमयं सिन्दूरं तत्र क्षारः क्षेपणीय किं संजातं न वेति। पडिवेसिग एकाघरे, सचित्तरूवं तु होति तस्थगतं। उपसंहरन्नाह सुण्णमसुण्णघरे वा, एमेव य हॉति आगंतू / / 1236 // कम्मं असंकिलिटुं. एवमियं वणियं समासेणं / प्रातिवेश्मिकगृहे एकत्रैवोपाश्रये कारणतः स्थितानां यत् स्त्रिया रूपं कम्मं तु संकिलिहूं, वोच्छामि आहाणुपुटवीए / 1235 / / दृश्यते तत्तत्रगतं सचित्तरूपं भवति। अथवाशून्यगृहमशून्य गृहं वा प्रविष्टन एवमिदमसंक्लिष्ट हस्तकर्म समासेन वर्णितम् / साम्प्रतं संक्लिष्ट या तत्र स्थिता स्त्री विलोक्ष्यते, तदपि तत्रगतमः। एवमेव चागन्तुकमपि हस्तकर्म यथानुपूर्वं वक्ष्यामि। सचित्तं स्त्रीरूपं भवति, प्रतिश्रये या स्त्री समागच्छति तदागन्तुकमिति तदेवाह भावः।