________________ सेढी 1143- अभिधानराजेन्द्रः - भाग.७ सेढी एवं पाईणपडीणायताओ वि दाहिणुतरायताओ वि।। उड्डमहाययाओ णं पुच्छा, गोयमा ! कडजुम्माओ, नो ते ओगाओ नो दावरजुम्माओ नो कलियोगाओ / अलोगागाससेढीओ णं भंते ! पएसट्टयाए पुच्छा, गोयमा ! सिय कडजु- | म्मओ जाव सिय कलिओगाओ, एवं पाईणपडीणायताओ वि एवं दाहिणुत्तरायताओ वि, उड्डमहायताओ वि एवं चेव, नवरं नो कलिओगाओ सेसं तं चेव / (सू०७२६) कति णं भंते ! सेढीओ पण्ण? गोयमा ! सत्त सेढीओ पन्नत्ताओ, तं जहाउजुआयता एगओ वंका दुहओ वंका एगओ खहा दुहओ खहा चक्कवाला अद्धचक्कवाला / परमाणुपोग्गलाणं भंते / किं अणुसेढिं गती पवत्तति विसेंढि गती पवत्तति ? गोयमा ! अणुसेटिंगती पवत्तति नो विसेदि गती पवत्तति। दुपएसियाणं भंते ! खंधाणं अणुसेढिं गती पवत्तति विसेदि गती पवत्तति एवं चेव, एवं जाव अणंतपएसियाणं खंधाणं / नेरइयाणं भंते ! किं अणुसेढिं गती पवत्तति विसेटिं गती पवत्तति एवं चेव, एवं जाव वेमाणियाणं / (सू०७३०) 'सेढीओ णं भंते ! किं साइयाओ' इत्यादिप्रश्नः, इह च श्रेणयोऽविशेषितत्वाद्या लोके चालोके च तासां सर्वासा ग्रहणं, सर्वग्रहणाच ता अनादिका अपर्यवसिताश्चेत्येक एव भङ्गकोऽनुमन्यते शेषभड्गकत्रयस्य तु प्रतिषेधः / 'लोगागाससेढीओ ण' मित्यादौ तु 'साइयाओ सपज्जवसियाओ' इत्येको भङ्गकः सर्वश्रेणीभेदेष्वनुमन्यते, शेषाणां तु निषेधः, लोकाकाशस्य परिमितत्वादिति / 'अलोगागाससेढी' त्यादौ 'सिय साइयाओ सपज्जवसियाओ' त्ति प्रथमो भङ्गकः क्षुल्लकप्रतरप्रत्यासत्तौ ऊर्ध्वायतश्रेणीराश्रित्याऽवसेयः, 'सिय साइयाओ अपज्जवसियाओ' त्ति द्वितीयः, सच लोकान्तादवधेरारभ्य, सर्वतोऽवसेयः 'सिय अणाइयाओ सपज्जवसियाओ' त्ति तृतीयः, स च लोकान्तसन्निधौ श्रेणीनामन्तस्य विवक्षणात्, 'सिय अणाइयाओ अपज्जवसियाओ' ति चतुर्थः, स च लोकं परिहत्य याः श्रेणयस्तदपेक्षयेति। 'पाईणपडीणाययाओ' इत्यादौ 'नो साइयाओ सपज्जवसियाओ' त्ति अलोके तिर्यक्श्रेणीनां सादित्वेऽपि सपर्यवसितत्वस्याभावान्न प्रथमो भङ्गः, शेषास्तुत्रयः संभवन्त्यतएवाह'सिय साइयाओ' इत्यादि / 'सेढीओ णं भंते ! दवट्ठयाए किं कडजुम्माओ ?' इत्यादि प्रश्नः, उत्तरंतु-'कडजुम्माओ' त्ति, कथं ? वस्तुस्वभावात्, एवं सर्वा अपि यः पुनर्लोका-लोकश्रेणीषु प्रदेशार्थतया विशेषोऽसावुच्यते-तत्र लोगागाससेढीओणं भंते! पएसट्ठयाए' इत्यादी स्यात् कृतयुग्या अपि स्यात् द्वापरयुग्मा इत्येतदेवं भावनीयरुचकाऱ्यादारभ्य यत्पूर्व दक्षिणं वा लोकार्द्ध तदितरेण तुल्यमतः पूर्वापरश्रेणयो दक्षिणोत्तरश्रेणयश्च समसंख्यप्रदेशाः, ताश्च काश्चित् कृतयुग्माः काश्चिद्वापरयुग्माश्च भवन्ति न पुनस्त्र्योजप्रदेशाः कल्योजप्रदेशा वा, 1 तथाहि-असद्भावस्थापनया दक्षिणपूर्वाद्चकप्रदेशात्पूर्वतोयल्लोकश्रेण्यर्द्ध तत्प्रदेशशतमानं भवति सच्चापरदक्षिणाद् रूचकप्रदेशादपरतो लोकश्रेण्यः तदपि प्रदेशशतमानं, ततश्च शतद्वयस्य चतुष्कापहारे पूर्वापरायतलोकश्रेण्याः कृतयुग्मता भवति, तथा दक्षिणपूर्वाद्रुचकप्रदेशाद्दक्षिणो योऽन्त्यः प्रदेशस्तत आरभ्य पूर्वतोयल्लोकश्रेण्य तन्नवनवतिप्रदेशमानं, ययापरदक्षिणायताद् रुचकप्रदेशाद्दक्षिणो योऽन्त्यः प्रदेशस्तत आरभ्यापरतो लोकश्रेण्यर्द्धं तदपि च नवनवतिप्रदेशमानं, ततश्च द्वयोर्नवनत्योर्मीलने चतुष्कापहारे च पूर्वापरायतलोकश्रेण्या द्वापरयुग्मता भवति, एवमन्यास्वपि लोकश्रेणीषु भावना कार्या, इह चेय संग्रहगाथा-"तिरियाययाउ कडबा-य-राउ लोगस्स संखऽसंखा था। सेढीओ कडजुम्मा, उडमहेआययमसंखा / / १"इति (तिर्यगायताः कृतयुग्माः लोकस्य संख्याता असंख्याता वा / श्रेणयः कृतयुग्माः ऊर्ध्वाधआयताः असंख्याताः॥ 1 // ) तथा 'अलोगागाससेढीओ ण भंते! पएसे' त्यादौ 'सिय कडजुम्माओ' त्ति याः क्षुल्लकप्रतरद्वयसामीप्यात्तिरश्चीनतयोत्थिता याश्च लोकमस्पृश्यन्त्यःस्थितास्ता वस्तुस्वभावात्कृतयुग्माः, यावत्करणात्-'सियतेओयाओ सियदायरजुम्माओ' त्ति दृश्य, तत्र च याः क्षुल्लक्प्रतरद्वयस्याधस्तनादुपरितनाद्वा प्रतरादुत्थितास्तास्त्र्योजाः, यतः क्षुल्लकप्रतरद्वयस्याध उपरि च प्रदेशतो लोकस्य वृद्धिभावेनालोकस्य प्रदेशत एव हानिभावदेकैकस्य प्रदेशस्यालोक श्रेणीभ्योऽपगमो भवतीति, एवं तदनन्तराभ्यामुत्थिता द्वापरयुग्माः, 'सिय कलिओगाओ' ति तदनन्तराभ्यामेवोत्थिताः कल्योजाः, एवं पुनः पुनस्ताएव यथासम्भवं वाच्या इति। 'उड्डाययाण' मित्यादि, इह क्षुल्लकप्रतरद्वयमानेन या उत्थिता उयितास्ताद्वापररयुग्माः तत ऊद्यमधश्चैकैकप्रदेशवृद्ध्या कृतयुग्माः क्वचिच्चैकप्रदेशवृद्ध्याऽन्यत्र वृद्ध्यभावेन त्र्योजाः, कल्योजास्त्विहन संभवन्ति वस्तुस्वभावात्, एतच भूमौ लोकमालिख्य केदाराकारप्रदेशवृद्धिमन्तं ततः सर्व भावनीयमिति। अथ प्रकारान्तरेण श्रेणीप्ररूपणायाह--'कइ ण' मित्यादि, श्रेणयः-प्रदेशपङ्क्तयो जीवपुद्गलसञ्चरणविशेषिताः तत्र 'उज्जुयायत त्ति ऋजुश्चासावायता चेति ऋज्वायता यया जीवादय ऊर्द्धवलोकादेरधोलोकादौ ऋजुतया यान्तीति, 'एगओ वंक' त्ति 'एकत' एकस्यां दिशि 'वङ्का' वक्रा यया जीवपुद्गला.ऋजु गत्वा वर्क कुर्वन्ति श्रेण्यन्तरेण यान्तीति, स्थापना चैवम् () 'दुहओ वंक' त्ति यस्यां वारद्वयं यत्रं कुर्वन्ति सा द्विधावक्रा, इयं चोर्ध्वक्षेत्रादानेयदिशोऽधः क्षेत्रे वायव्यदिशि गत्वा य उत्पद्यते तस्य भवति, तथाहि-प्रथमसमये आग्रेय्यास्तिर्यग् नैर्ऋत्यां याति ततस्तिर्यगेव वायव्यां ततोऽधो वायव्यामेवेति, त्रिसमयेयं त्रसनाड्या मध्ये बहिर्वा भवतीति, 'एगओ खह' ति यया जीवः पुद्गलो वा नाड्या वामपावदिस्तां प्रविष्टस्तयैव गत्वा पुनस्तद्वामपार्वादावुत्पद्यतेसा एकतः खा, एकस्यां दिशिवामादिपार्श्वलक्षणायां खस्य-आकाशस्य लोकनाडीव्यतिरिक्तलक्षणस्य