________________ सूरियाभ 1135 - अभिधानराजेन्द्रः - भाग 7 सूरियाभ मन्विता यद्वशाद् द्वादशाङ्गमारचयन्तीति, तेभ्यः, तथा अभयं विशिष्ट- | वाचनाप्रदर्शनार्थ विधिमात्रमुपदर्शाते-तदनन्तरं लोमहस्तके न मात्मनः स्वास्थ्य, निःश्रेयसधर्मभूमिकानिबन्धनभूता परमा धृतिरिति देवच्छन्दकं प्रमार्जयति पानीयधारया अभ्युक्षति; अभिमुखं सिञ्चभावः, ततः अभयं ददतीत्यभयदास्तेभ्यः, सूत्रे च कः प्रत्ययः स्वार्थिकः तीत्यर्थः, तदनन्तरं गोशीर्षचन्दनेन पञ्चाङ्गुलितलं ददाति, ततः प्राकृतलक्षणवशात, एवमन्यत्रापि, तथा चक्षुरिवचक्षुः-विशिष्ट आत्मधर्मः पुष्पारोहणादिधूपदहनं च करोति, तदनन्तरं सिद्धायतनबहुमध्यदेशभागे तत्त्वावबोधनिबन्धनः श्रद्धास्वभावः, श्रद्धाविहीनस्याचक्षुष्मत इव रूपं उदकधाराभ्युक्षणचन्दनपञ्चाङ्गुलितलप्रदानपुष्पपुञ्जोपचार-धूपदातत्त्वदर्शनायोगात्, तद ददतीति चक्षुर्दास्तेभ्यः, तथा मार्गोविशिष्टगुण नादि करोति, ततः सिद्धायतनदक्षिणद्वारे समागत्य लोमहस्तकं गृहीत्वा स्थानावाप्तिप्रगुणः स्वरसवाही क्षयोपशमविशेषस्तं ददतीति मार्गदाः, तेन द्वारशाखे शालिभञ्जिकाव्यालरूपाणि च प्रमार्जयति, तत उदकतथा शरणंसंसारकान्तारगतानामतिप्रबलरागादिपीडितानां समाश्वा धारयाऽभ्युक्षणं गोशीर्षचन्दनचर्चापुष्याद्यारोहणं धूपदानं करोति। ततो सनस्थानकल्पं तत्त्वचिन्तारूपमध्यवसानं तद्ददतीति शरणदास्तेभ्यः, दक्षिणद्वारेण निर्गत्य दाक्षिणात्यस्य मुखमण्डपस्य बहुमध्यदेशभागे तथा बोधिः-जिनप्रणीतधर्मप्राप्तिस्तत्त्वार्थश्रद्धनलक्षणसम्यग्दर्शन लोमहस्तकेन प्रमार्योदकधाराभ्युक्षणं चन्दनपञ्चाङ्गुलितलप्रदानपुष्परूपा तां ददतीति बोधिदास्तेभ्यः, तथा धर्मंचारित्ररूपं ददतीति धर्म पुञ्जोपचारधूपदानादि करोति, कृत्वा पश्चिमद्वारे समागत्य पूर्ववत् दास्तेभ्यः, कथं धर्मदा ? इत्याह--धर्म दिशन्तीति धर्मदेशकास्तेभ्यः, द्वारार्चनिकां करोति कृत्वा च तस्यैव दाक्षिणात्यस्य मुखमण्डपस्योत्ततथा धर्मस्य नायकाः-स्वामिनस्तद्वशीकरणभावात् तत्फलपरिभोगाच रस्यां स्तम्भपड्क्तौ समागव्य पूर्ववत्तदर्चनिकां विधत्ते, इह यस्यां दिशि धर्मनायकाः तेभ्यः, धर्मस्य सारथय इव सम्यक् प्रवर्तनयोगेनधर्मसा सिद्धायतनादिद्वारंतत्रेतरस्य मुखमण्डपस्य स्तम्भपङ्क्तिः , ततस्त-स्यैव रथयस्तेभ्यः, तथा धर्म एव वरं-प्रधानं चतुरन्त-हेतुत्वात् चतुरन्तं दाक्षिणात्यस्य मुखमण्डपस्य पूर्वद्वारे समागत्य तत्पूजां करोति, कृत्वा चक्रमिव चतुरन्तचक्रेतेन वर्तितुंशीलं येषां ते तथा तेभ्यः, तथा अप्रतिहते तस्यदाक्षिणात्यस्य मुखमण्डपस्यदक्षिणद्वारे समागत्यपूर्ववत्पूजां विधाय अप्रतिस्खलिते क्षायिकत्वात् वरे-प्रधाने ज्ञानदर्शने धरन्तीति अप्रति तेन द्वारेण विनिर्गत्य प्रेक्षागृहमण्डपस्य बहुमध्य-देशभागे समागत्याक्ष पाटकं मणिपीठिका सिंहासनं च लोमहस्तकेन प्रमार्योदकधारयाऽभ्युहतवरज्ञानदर्शनधरास्तेभ्यः, तथा छादयन्तीति छद्मघातिकर्मचतुष्टयं क्ष्य चन्दनचर्चापुष्पपूजाधूपदानानि कृत्वा तस्यैव प्रेक्षामण्डपस्य क्रमेण व्यावृत्तम् अपगतं छद्म येभ्यस्ते व्यावृत्तच्छद्मानस्तेभ्यः, तथा रागद्वेष पश्चिमोत्तरपूर्वदक्षिणद्वाराणामनिकां कृत्वा दक्षिणद्वारेण विनिर्गत्य कषायेन्द्रियपरीषहोपसर्गघाति-कर्मशत्रून् स्वयं जितवन्तोऽन्यांश्च चैत्यस्तूपं मणिपीठिकां च लोमहस्तकेन प्रमार्योदकधारयाऽ-न्युक्ष्य जापयन्तीति जिनाः जापकास्तेभ्यो जिनेभ्यो जापकेभ्यः, तथा भवार्णवं सरसेन गोशीर्षचन्दनकेन पञ्चाङ्गुलितलं दत्त्वा पुष्पाधारोहणं च विधाय स्वयं तीर्णवन्तोऽन्याँच तारयन्तीति तीर्णास्तारकास्तेभ्यः तथा केवल धूपं ददाति, ततोयत्रपाश्चात्या मणिपीठिका तत्रागच्छति, तत्रागत्याऽsवेदसा अवगततत्त्वा बुद्धा अन्याँश्च बोधयन्तीतिबोधकास्तेभ्यः, मुक्ताः, लोके प्रणामं करोति, कृत्वा लोमहस्तकेन प्रमार्जन सुरभिगन्धोदकेन स्नानं कृतकृत्या निष्ठितार्था इति भावस्तेभ्योऽन्याँश्च मोचयन्तीति मोचका सरसेन गोशीर्षचन्दननेन गात्रानुलेपनं देवदूष्ययुगलपरिधानं पुष्पाद्यारोहणं स्तेभ्यः, सर्वज्ञेभ्यः सर्वदर्शिभ्यः, शिवं सर्वोपद्रवरहितत्वात् अचलं पुरतः पुष्पपुञ्जोपचारधूपदानंपुरतो दिव्यतन्दु-लैरष्टमङ्गलकालेखनमष्टोस्वाभाविकप्रायोगिकचलनक्रियाऽपोहात् अरुज शरीरमनसोरभावेना त्तरशतवृत्तैः स्तुति प्रणिपातदण्डकेपाठं च कृत्वा वन्दते नमस्यति, तत धिव्याध्यसम्भवात् अनन्तं केवलात्मनाऽनन्तत्वात् अक्षयं विनाशकार एवमेव क्रमेण उत्तरपूर्वदक्षिणप्रतिमानामप्यर्चनिकां कृत्वा दक्षिणद्वारेण णाभावात् अव्याबाध केनापि बाधयितुमशक्यममूर्त्तत्वात् नपुनरावृत्तिर्य निविर्गत्य दक्षिणस्य दिशि यत्र चैत्यवृक्षः तत्र समागत्य चैत्यवृक्षस्य स्मात् तदपुनरावृत्ति सिध्यन्तिनिष्ठितार्था भवन्त्यस्यामिति सिद्धिः द्वारवदनिकां करोति, ततो महेन्द्रध्वजस्य ततो यत्र दाक्षिणात्या नन्दा लोकान्तक्षेत्रलक्षणा सैव गम्यमानत्वात् गतिः सिद्धिगतिरेव नामधेयं यस्य पुष्करिणी तत्र समागच्छति, समागत्य तोरणत्रिसोपा-नप्रतिरूपकगततत् सिद्धिगतिनामधेयं तिष्ठत्यस्मिन् इति स्थान-व्यवहारतः सिद्धिक्षेत्र शालभञ्जिकाव्यालकरूपाणां लोमहस्तकेन प्रमार्जनंजलधारयाऽभ्युक्षणं निश्चयतो यथावस्थितं स्वस्वरूपं स्थागस्थानिनोरभेदोपचारात् तत् चन्दनचर्चा पुष्पाद्यारोहणं धूपदान च कृत्वा सिद्धायतनमनुप्रदक्षिणीसिद्धिगतिनामधेयं स्थानं तत्संप्राप्तेभ्यः, एवं प्रतिपातदण्डकं पठित्वा कृत्योत्तरस्यां नन्दापुष्करिण्यां समागत्य पूर्ववत्तस्या अर्चनिकां करोति, ततो 'वंदइ नमसइ इति वन्दतेताःप्रतिमाश्चैत्यवन्दनविधिना प्रसिद्धेन, तत उत्तराहे महेन्द्रध्वजे तदनन्तरमुत्तराहे चैत्यवृक्षे तत उत्तराहे चैत्यस्तूपे नमस्करोति पश्चात्प्रणिधानादियोगेनेत्येके, अन्ये त्वभिदधतिविरति- ततः पश्चिमोत्तरपूर्वदक्षिणजिनप्रतिमानां पूर्ववत् पूजां विधायोत्तराहे मतामेव प्रसिद्धश्चैत्यवन्दनविधिरन्येषां तथाऽभ्युपगमपुरस्सरकाय- प्रेक्षागृहमण्डपेसमागच्छति,तत्र दाक्षिणात्यप्रेक्षागृहमण्डवत्सर्वावक्तव्यता व्युत्सर्गासिद्धेरिति वन्दते सामान्येन नमस्करोति आशयवृद्धेरभ्युत्थान- वक्तव्या, ततो दक्षिणस्तम्भपङ्क्त्या विनिर्गत्योत्तराहे मुखमण्डपे समानमस्कारेणेति, तत्त्वमत्र भगवन्तः परमर्षयः केवलिनो विदन्ति, अत गच्छति,तत्रापि दाक्षिणात्यमुखमण्डपवत्सर्व पश्चिमोत्तरपूर्वद्वाररुमेण कृत्वा ऊर्ध्वं सूत्रं सुगम केवलंभूयान् विधिविषयो वाचनाभेद इति यथावस्थित- | दक्षिणस्तम्भपड्क्त्या विनिर्गत्य सिद्धायतनस्योत्तरद्वारे समागत्य पूर्वव