________________ सूरियाभ 1133 - अभिधानराजेन्द्रः - भाग 7 सूरियाभ गोसीसचंदणेणं चचए दलयइ 2 त्ता पुप्फारुहणं जाव आभरणारुहणं करेइ २त्ता आसत्तोसत्त० कयग्गाहग्गहियं धूवं दलयइ रत्ता जेणेव दाहिणिल्लमुहमंडवस्स उत्तरिल्लाखंभपंती तेणेव उवागच्छइ 2 च्छित्ता लोमहत्थं परामुसइ 2 ता थंभे सालिभंजियाओ य वालरूवाए य लोमहत्थएणं पम० जहा चेव पचत्थिमिल्लस्स दारस्य जाव धूवं दलयइ २त्ता जणेव दाहिणिल्लस्स मुहमंडवस्स पुरथिमिल्लेदारे तेणेव उवागच्छद २त्ता लोमहत्थगं परामुसति दारचेडीओ तं चेव सव्वं जेणेव दाहिणिल्लस्स मुहमंडवस्स दाहिणिल्ले दारे तेणेव उवागच्छइ २त्ता दारचेडिओतं चेव सव्वं जेणेव दाहिणिल्ले पेच्छाघरमंडवे जेणेव दाहिणिल्लस्स पेच्छाघरमंडवस्स बहुमज्झदेसभागे जेणेव वइरामए अक्खाडए जेणेव मणिपेढिया जेणेव सीहासणे तेणेव उवागच्छइ 2 त्ता लोमहत्थगं परमुसइ रत्ता अक्खाडगं च मणिपेढियं च सीहासणंच लोमहत्थएणं पमजइ२त्ता दिव्वाए दगधाराए सरसेणं गोसीसचंदणेणं चच्चए दलयइ, पुप्फरुहणं आसत्तोसत्त ०जाव धूवं दलेइ 2 त्ता जेणेव दाहिणिल्लस्स पेच्छाघरमंडवस्स पचत्थिमिल्ले दारे तेणे० उत्तरिल्ले दारे तं चेव जं चेव पुरथिमिल्ले दारे तं चेव, दाहिणे दारे तं चेव, जेणेव दाहिणिल्ले चेइयथूभे तेणेव उवागच्छइ 2 त्ता थूभं च मणिपेढियं च दिव्याए दगधाराए अब्भु० सरसेणं गोसीस० चचए दलेइ रत्ता पुप्फारु० आसत्तो० जाव धूवं दलेइ, जेणेव पञ्चस्थिमिल्ला मणिपेढिया जेणेव जिणपडिमा तं चेव, जेणेव उत्तरिल्ला जिण-पडिमा तं चे सव्वं, जेणेव पुरथिमिल्ला मणिपेढिया जेणेव पुरथिमिल्ला जिणपडिमा तेणेव उवाच्छए २त्तातं चेव, दाहिणिल्ला मणिपेढियादाहिणिल्ला जिणपडिमा तं चेव, जेणेव दाहिणिल्ले चेइयरुक्खे तेणेव उवागच्छइ 2 च्छित्ता तं चेव, जेणेव महिंदज्झए जेणेव दाहिणिल्ला तेणेव उवगच्छति २त्ता लोमहत्थगं परामुसति तोरणे य तिसोवाणपडिरूवए सालिभंजियाओ य वालरूवए यलोमहत्थएणं पमज्जए दिव्वाए दगधाराए सरसेणं गोसीसचंदणेणं० पुप्फारुहणं० आसत्तोसत्त० धूवं दलयति, सिद्धाययणं अणुपयाहिणीकरेमाणे जेणेव उत्तरिल्ला गंदापुक्खरिणी तेणेव उवागच्छति 2 त्ता तं चेव, जेणेव उत्तरिल्ले चेइयरुक्खे तेणेव उवागच्छति, जेणेव उत्तरिल्ले चेइयथूभे तहेव, जेणेव पचत्थिमिल्लापेढिया जेणेव पचत्थिमिल्ला जिणपडिमा तं चेव, उत्तरिल्ले पेच्छाघरमंडवे तेणेव उवागच्छति २च्छित्ता जा चेव दाहिणिल्ल-वत्तव्वया सा चेव सव्वा पुरथिमिल्ले दारे, दाहिणिल्ला खंभपंतीतंचेव सव्वं, जेणेव उत्तरिल्ले मुहमंडवे जेणेव उत्तरिल्लस्स मुहमंडवस्स बहुमज्झदेसभाएतं चेव सव्वं, पचत्थिमिल्ले दारे तेणेव उवाग० त्ता उत्तरिल्ले दारे दाहिणिल्ला खंभपंतीसेसंतं चेव सव्वं जेणेव सिद्धायतणस्स उत्तरिल्ले दारे तं चेव, जेणेव सिद्धायतणस्स पुरथिमिल्ले दारे तेणेव उवागच्छइ 2 त्ता तं चेव, जेणेव पुरस्थितिल्ले मुहमंडवे जेणेव पुरथिमिल्लस्स मुहमंडवस्स बहुमज्झदेसभाए तेणेव उवागच्छइ 2 त्ता तं चेव, पुरत्थिमिल्लस्स मुहमंडवस्स दाहिणिल्ले दारे पञ्चस्थिमिल्ला खंभपंति उत्तरिल्ले दारं ते चेव, जेणेव, पुरथिमिल्ले दारे तं चेव, जेणेव पुरथिमिल्ले पेच्छाघरमंडवे, एवं थूमे जिणपडिमाओ चेइयरुक्खा महिंदज्झया णंदापुक्खरिणीतं चेवजाव धूवं दलइ 2 त्ता जेणेव सभा सुहम्मा तेणेव उवागच्छति २त्ता सभं सुहम्मं पुरथिमिल्लेणं दारेणं अणुपविसइ 2 ता जेणेव माणवए चेइयखंभे जेणेव वइरामए गोलवट्टसमुग्गे तेणेव उवागच्छइ उवागच्छित्ता लोमहत्थयं परामुसइ २त्ता वइरामए गोलवट्टसमुग्गए लोमहत्थेणं पमन्जइ 2 त्ता वइरामए गोलवट्टसमुग्गए विहाडेइ २त्ता जिणसगहाओ लोमहत्थेणं पमज्जइ 2 त्ता सुरभिणा गंधोदएणं पक्खालेइ पक्खालित्ता अग्गेहिं वरेहिं गंधेहि य मल्लेहि य अचेइ धूवं दलयइ 2 त्ता जिणसकहाओ वइरामएसु गोलवट्टसमुग्गएसुपडिनिक्खमइमाणवगं चेइयखंभं लोमहत्थएणं पमज्जइ दिव्वाए दगधारए सरसेणं गोसीसचंदणेणं चचए दलयइ, पुप्फारुहणं जावधूवं दलयइ, जेणेव सीहासणे तं चेव, जेणेव देवसयणिज्जे तं चेव, जेणेव खुड्डागमहिंदज्झए तं चेव, जेणेव पहरणकोसे चोप्पालए तेणेव उवागच्छइ 2 त्ता लोमहत्थगं परामुसइ 2 सित्ता पहरणकोसं चोप्पालं लोमहत्थणं पमजइ२ जित्ता दिव्वाए दगधाराए सरसेणंगोसीस-चंदणेणं चचा दलेइ पुप्फारुहणं आसत्तोसत्त जाव धूवं दलयइ जेणेव सभाए सुहम्माए बहुमज्झदेसभाएजेणेवमणिपेढिया जेणेव देवसयणिजे तेणेव उवागच्छइ 2 च्छित्ता लोमहत्थगं परामुसइ देवसयणिज्जं च मणिपेढियं च लोमहत्थएणं पमज्जइजाव धूवं दलयइ 2 त्ता जेणेव उववायसभाए दाहिणिल्ले दारे तहेव अभिसेयसभासरियं जाव पुरथिमिल्लाणंदापुक्खरिणी जेणेव हरएतेणेव उवागच्छह रत्तातोरणे यतिसोवाणे यसालिभंजियाओयवालरूवएयतहेव, जेणेव अभिसेयसभा तेणेव उवागच्छइ उवागच्छित्ता तहेव सीहा