________________ सूरियाभ . 1117 - अभिधानराजेन्द्रः - भाग 7 सूरियाभ ष्टसंस्थानसंस्थिताश्चेति, 'आईणगरयबरूनवणीयतूलफासमउया 'तेसिण 'मित्यादि, तेषां वनखण्डानां बहुमध्यदेशभागे प्रत्येकं प्रत्येक सव्वरयणामया अच्छा' जावपडिरूवा' इति प्राग्वत्, तत्र तेषु उत्पाद- प्रासादावतंसका इति, अवतंसक इव-शेखरक इयावतंसकः प्रासादापर्वतादिगतहंसासनादिषु यावन्नानारूपसंस्थानसंस्थितपृथ्वीशिला- नामवतंसक इव प्रासादावतंसकः प्रासादविशेष इति भावः, तेच प्रसादापट्टकेषु 'ण' मिति पूर्ववत् बहवः सूर्याभविमानवासिनो देवा देव्यश्च वतंसकाः पञ्च योजनशतान्यूर्ध्वमुच्चैस्त्वेन अर्द्धतृतीयानि योजनशतानि यथासुखमासते शेरते-दीर्घकायप्रसारणेन वर्तन्ते न तु निद्रां कुर्वन्ति विष्कम्भतः, तेषां च 'अब्भुग्गयमूसियपहसियाविव' इत्यादिविशेषणजातं तेषां देवयोनिकत्वेन निद्राया अभावात्, तिष्ठन्ति-ऊर्ध्वस्थानेन वर्तन्ते प्राग्वत्, भूमिवर्णनम् उल्लोकवर्णनं सपरिवारं च प्राग्वत्, 'तत्थ ण' निषीदन्ति-उपविशन्ति तुयट्टन्तित्वग्वर्त्तनं कुर्वन्ति, वामपार्श्वतः परावृत्य मित्यादि, तत्र तेषु वनखण्डेषु प्रत्येकमेकैकदिग्भावेन चत्वारो देवा दक्षिणपार्श्वनावतिष्ठन्ति दक्षिणपार्वतौ वापरावृत्य वामपार्श्वेनेति भावः, महर्ट्सिका यावत्करणात्-'महज्जुझ्या महाबला महासुक्खा महाणुभावा' रमन्ते-रतिमाबध्नन्ति ललन्तिमनईप्सितं यथा भवति तथा वर्तन्त इति इति परिग्रहः, पल्योपमस्थितिकाः परिवसन्ति, तद्यथा-'असोए' भावः, क्रीडन्ति--यथासुखमितस्ततो गमनविनोदेन गीतनृत्यादिविनोदेन इत्यादि, अशोकवने अशोकः सप्तपर्णवने सप्तपर्णः चम्पकवने चम्पकवा तिष्ठन्ति मोहन्तिमैथुनसेवां कुर्वन्ति इत्येवं पुरापोराणाण' मित्यादि श्चूतवने चूतः 'तेण मित्यादि,ते अशोकादयो देवाः स्वकीयस्य वनखपुरापूर्व प्राग्भवे इतिभावः कृतानां कर्मणामिति योगः, अत एव पौराणानां ण्डस्य सवकीयस्स प्रासादावतंसकस्य, सूत्रे बहुवचनं प्राकृतत्वात्, सुचीर्णानां सुचरितानाम्, इह सुचरितजनितं कर्मापि कार्ये कारणोप- प्राकृते हि वचनव्यत्ययोऽपि भवतीति, स्वस्वकीयानां सामानिकदेवानां चारात् सुचरितं ततोऽयं भावार्थ:-विशिष्टतथाविधधर्मानुष्ठानविषया- स्वासां स्वासामग्रमहिषीणां सपरिवाराणां स्वासांस्वास परिषदां स्वेषां प्रमादकरणक्षान्त्यादि-सुचरितजनितानामिति, तथा सुपराक्रान्तानाम्, स्वेषामनीकानां स्वेषां स्वेषामनीकाधिपतीतानां स्वेषां स्वेषामात्मअत्रापि कार्ये कारणोपचारात् सुपराक्रान्तिजनितानि सुपराक्रान्तानि रक्षकाणां 'आहेवचं पोरेवचं' इत्यादि प्राग्वत्, 'सूरियाभस्स ण' इत्युक्तं, किमुक्तं भवति ? सकलसत्त्वमैत्रीसत्यभाषणपरद्रव्यान- मित्यादि, सूर्याभस्य विमानस्यान्तः-मध्यभागे बहुसमरमणीयो भूमिपहारसुशीलादिरूपसुपराक्रमजनितानामिति, अत एव शुभानां शुभफ- भागः प्रज्ञप्तः, तस्य से जहानामए आलिंगपुक्खरेइ वा इत्यादियानलानाम् इह किञ्चिदशुभफलमपि इन्द्रियमतिविपर्यासात् शुभफलं विमान इव वर्णनं तावद्वाच्यं यावन्मणीना स्पर्शः, तस्य बहुसमरमणीयस्य प्रतिभासते ततस्तात्त्विकशुभत्व-प्रतिपत्त्यर्थमस्यैव पर्यायशब्दमाह- भूमिभागस्य बहुमध्यदेशभागे अत्र सुमहत् एकम् उपकारिकालयनं प्रज्ञप्त, कल्याणानां, तत्त्ववृत्त्या तथाविध-विशिष्टफलदायिनाम्, अथवा कल्या- विमानाधिप्रतिसत्कप्रासादावतंसकादीन् उपकरोति उपष्टम्नातीत्युणानाम् अनर्थोपशमकारिणां कल्याणरूपं फलविपाकं पचणुडभवमाणा' पकारिका, विमानाधिपतिसत्कप्रासादा-वतंसकादीनां पीठिका, अन्यत्र प्रत्येकमनुभवन्तो विहरन्ति आसते। त्वियमुपकार्योपकारिकेति प्रसिद्धा, उक्तं च-गृहस्थानां स्मृतं तेसि णं वणसंडाणं बहुमज्झदेसभाए पत्तेयं पत्तेयं पासाय- राज्ञामुपकार्योपकारिके ति, उपकारि-कालयनमिव उपकारिकावडेंसगा पण्णत्ता, ते णं पासायवडेंसगा पंचजोयणसयाई उड्डं लयनं, 'तत् एकं योजनशतसहस्रमायामविष्कम्भाभ्यां त्रीणि योजनशतउच्चत्तेणं अड्डाइजाई जोयणसयाई विक्खंभेणं अब्मुग्यमू- सहस्राणि षोडश सहस्राणि द्वे याजनशते सप्तविंशत्यधिके अष्टाविंशं सियपहसिया इव तहेव बहुसमरमणिजभूमिभागो उल्लोओ धनुःशतं त्रयोदश अङ्गुलान्याकुलं परिक्षेपतः, इदं च परिक्षेपप्रमाणं सीहासणं सपरिवार, तत्थ णं चत्तारि देवा महिड्डिया जाव जम्बूद्वीपपरिक्षेपप्रमाणवत् क्षेत्रान्मासटीकातः परिभावनीयम्। पलिओवमद्वितीया परिवसंति, तं जहा-असोए सत्तपण्णे चंपए से णं एगाए पउमवरवेइयाए एगेण य वणसंडेण य सव्वतो चूए / सूरियाभस्स णं देवविमाणस्स अंतो बहुसमरमणिज्जे समंता संपरिक्खित्ते, सा णं पउमवरवेझ्या अद्धजोयणं उड़ भूमिभागे पण्णत्ते, तं जहा-वणसंडविहूणे जाव बहवे वेमाणिया उच्चत्तेणं पंचधणुसयाई विक्खं भेणं उवकारियलेणसमा देवा देवीओ य आसयंतिजाव विहरंति, तस्स णं बहुसमरम- परिक्खेवेणं, तीसे णं पउमवरवेइयाए इमेयारूवे वण्णावासे णिज्जस्स भूमिभागस्स बहुमज्झदेसे एत्थ णं महेगे उवगारि- पण्णत्ते, तं जहा-वयरामया णिम्मा रिट्ठामया पतिढाणा यालयणे पण्णत्ते, एगं जोयणसयसहस्सं आयामविक्खंभेणं वेरुलियामया खंभा सुवण्णरुप्पमया फलगा लोहियक्खमईओ तिण्णि जोयणसयसहस्साइं सोलस सहस्साई दोण्णि य सूईओ नाणामणिमया कडेवराणाणामणिमया कडेवरसंघाडगा सत्तावीसं जोयणसए तिन्नि य कोसे अट्ठावीसंच धणुसयं तेरस जाणामणिमया रूवा णाणामणिमया रूवसंघाडगा अंकामया य अंगुलाई अद्धंगुलं च किंचिविसेसूर्ण परिक्खेवेणं, जोयण- पक्खबाहाओ जोइरसामया वंसा वंसकवेल्लुगा रइआमईओ बाहल्लेणं, सव्वजंबूणयामए अच्छे जाव पडिरूवे। (सू०३३) | पट्टियाओजातरूवमई ओहाडणी वइरामयाउवरिपुच्छणीसवर