SearchBrowseAboutContactDonate
Page Preview
Page 1124
Loading...
Download File
Download File
Page Text
________________ सूरियाभ 1100- अभिधानराजेन्द्रः - भाग 7 सूरियाम परित्तसंसारिते अणंतसंसारिए ? सुलभबोहिए दुल्लभबोहिए ? आराहते विराहते ? चरिमे अचरिमे ? सूरियाभाइसमणे भगवं महावीरे सूरिया देवं एवं वदासी-सूरियामा ! तुम णं-- भवसिद्धिए णो अभवसिद्धिते जाव चरिमे, णो अचरिमे। (सू० 31) तए णं से सूरियाभे देव समणेणं भगवया महावीरेणं एवं वुत्ते समाणे हद्वतुट्ठचित्तमाणंदिए परमसोमणस्से समणं भगवं महावीरं वदंति नमंसति 2 सित्ता एवं वदासी-तुम्मे णं भंते ! सव्वं जाणाह सव्वं पासह (सव्वओ जाणह सव्वओपासह) सव्वं कालं जाणह सव्वं कालं पासह सवे भावे जाणह सवे भावे पासह जाणंतिणं देवाणुप्पिया मम पुट्विं वा पच्छा वाममेयरूवं दिवं देविड्डि दिव्वं देवजुई दिवं देवाणुभावं लद्धं पत्तं अभिसमण्णागयं ति, तं इच्छामि णं देवाणुप्पियाणं भत्तिपुटवगं गोयमातियाणं समणाणं निग्गंथाणं दिव्वं देविड्डिं दिव्वं देवजुई दिव्वं देवाणुभावं दिव्वं बत्तीसतिसद्धं नट्टविहिं उवदंसित्तए। (सू० 22) तए णं समणे भगवं महावीरे सूरियाभेणं देवेणं एवं वुत्ते समाणे सूरियाभस्स देवस्स एयमुटुंणो आढाति णो परियाणति तुसिणीए संचिट्ठति। (सू 23x) (रा०) तएणं से सूरियामे देवे तं दिव्वं देविड्डि दिवं देवजुई दिव्वं देवाणुभावं पडिसाहरइ पडिसाहरित्ता खणेणं जाते एगे एगभूए तए णं से सूरियाभे देवे समणं भगवं महावीरे तिक्खुत्तो आयाहिणपयाहिणं करेइ वंदति णमंसति वंदित्ता णमंसित्ता नियगपरिवालसद्धिं संपरिबुडे तमेव दिव्वं जाणविमाणं दुराहति दुरुहिता जामेव दिसिं पाउन्भूया तामेव दिसिं पडिगया। (सू०२५) ततः श्रमणो भगवान् महावीरः सूर्याभस्य देवस्य श्वेतस्य राज्ञो धारणीप्रमुखानां च देवीनां तस्याश्च 'महइमहालिताए' इति अतिशयेन महत्या 'इसिपरिसाए' इति ) ऋषयः-त्रिकालदर्शनिनस्तेषां पर्षत तस्याः; अवध्यादिजिनपर्षद इत्यर्थः; मुनिपर्षदो यथोक्तानुष्ठानानुष्ठायिसाधुपर्षदः 'जतिपरिसाए' इत यतन्ते उत्तरगुणेषु विशेषत इति यतयो-विचित्रद्रव्याद्यभिग्रहाद्युपेताः साधवस्तेषां पर्षदो यतिपर्षदः, 'विदुपरिसाए' इति विद्वत्परिषदः-अनेकविज्ञानपर्षदो देवपर्षदः इक्ष्वाकुपर्षदः क्षत्रियपर्षदः कौरव्यपर्षदः कथम्भूताया इत्याह-'अणेगसयाए' इति अनेकानि पुरुषाणां शतानिसङ्ख्यया यस्यां सा अनेकशता तस्याः 'अणेगवंदाए' इति अनेकानि वृन्दानि यस्याः सा तथा तस्याः, 'अणेगसयवंदपरिवाराए' इति अनेकशतानि-अनेकशतसङ्ख्यानि वृन्दानि परिवारोयस्याः सा तथा तस्याः, 'महतिमहालियाए परिसाए' अतिशयेन महत्या पर्षदः ओहबले' इति ओघेन-प्रवाहेण बलं यस्य, न तु कथयतो बलहानिरुपजायते इति भावः, 'एवं जहा उववाइए तहा | भाणयिव्वमि' ति, एवं यथा औपपातिक ग्रन्थे तथा वक्तव्यं, तच्चवैम्'अइबले महाबले अपरिमियबलवीरियतेयमाहप्पकंतिजुते सारदनवथणियमहुरंगंभीरकुंचनिग्घोसदुंदुभिस्सरे उरे वित्थडाए कंठे वट्ठियाए सिरे समावन्नाए अगरलाए अमम्मणाए फुडविसयमहुरगंभीरगाहिगाए सव्वक्सरसन्नियाइयाए गिराए सव्वभासाणुगामिणीए सव्वसंसयविमोयणीए अपुणरुत्ताए सरस्सईए जोयणनीहारिणा सरेणं अद्धमागहाए भासाए भासइ, अरिहा धम्म परिकहेइ, तं जहा-अत्थि लोए अत्थि अलोए अस्थि जीवे अस्थि अजीवे' त्यादि, तावत् 'तएणं सा महइमहालिया मणुस्सपरिसा समणस्स भगवतो महावीरस्स अंतिएधम्मं सोचा निसम्म हट्ठतुट्ठा समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ करित्ता वंदइ नमसइ 2 त्ता एवं वयासी-सुखक्खाए णं भंते ! निगंथे पावयणे, नत्थिणं केई समणे माहणे वा एरिसंधम्ममाइक्खित्तए, एवं वइत्ता जामेव दिसिंपाउन्भूता तामेव दिसिंपडिगया।तएणं सेए राया समणस्स भगवतो महावीरस्स अंतिए धम्म सोचा निसम्म हट्ठतुट्ठचित्तमाणंदिए जाव हरिसवसवि-सप्पमाणहियए समणं भगवं महावीरं वंदइनमंसइ वंदित्ता नमंसित्ता पसिणाई पुच्छइ पुच्छिता अट्ठाइं परियाएइ परियाइत्ता उहाए उट्लेइ उद्वित्ता समणं भगवं महावीरं वंदइ नमसइ 2 त्ता एवं वयासीसुयक्खाएणं भंते! निग्गंथे पावयणे जाव एम्सिं धम्ममाइक्खित्तए, एवं वइत्ता हत्थिं दुरूहइ२ हित्तासमणस्स भगवातो महावीरस्स अंतियाओ अंबसालवणाओचेइयाओपडिनिक्खमइ पडिनिक्खमित्ता जामेव दिसिं पाउन्भूए तामेव दिसिं पडिगते' इति, इदं च प्रायः सकलमपि सुगमं नवरं यामेव दिशमलम्ब्य, किमुक्तं भवति?-यतो दिशः सकाशात् प्रादुर्भूतः-समवसरणे समागतस्तामेव दिशे प्रतिगतः / सम्प्रति सूर्याभो देवो धर्मदेशानाश्रवणतो जातप्रभूततरसंसारविरागः स्वविषयं भव्यत्वादिकं पिपृच्छषुर्यत्करोति तदाह-'तए णमि' त्यादि 'भवसिद्धिए' इति भवैः सिद्धिर्यस्यासौ भवसिद्धिको भव्य इत्यर्थः, तद्विपरीतोऽभवसिद्धिकः; अभव्य इत्यर्थः भव्योऽपि कश्चिन्मिथ्यादृष्टिर्भवति कश्चित्सम्यग-दृष्टिस्तत आत्म्नः सम्यग्दृष्टिनिश्चयाय पृच्छति-सम्यगदृष्टिको मिथ्यादृष्टिकः, सम्यगदृष्टिरपि कश्चीत्परिमितसंसारो भवति कश्चिदपरिमितसंसारः, उपशमश्रेणिशिरः प्राप्तानामपि केषांचिदनन्त-संसारभावाद, अतः पृच्छति-परीत्तसंसारिकोऽनन्तसंसारिकः ? परीत्तःपरिमित स चासौ संसारश्च परित्तसंसारः सोऽस्यास्तीति परित्तसंसारिकः, अतोऽनेकरवरादिती' कप्रत्यय, एवमनन्तश्चासौ संसारश्चानन्तसंसारः सोऽस्तीति अनन्तसंसारिकः,परीत्तसंसारिकोऽपि कश्चित् सुलभबोधिको भवति यथा शालिभद्रादिकः, कश्चिद्दुर्लभबोधिको यथा पुरोहितपुत्रजीवः, ततः पृच्छति सुलभा बोधिः-भवान्तरे जिनधर्मप्राप्तिर्यस्यासौ सुलभबोधिकः, एवं दुर्लभबोधिकः, सुलभबोधिकोऽपि कश्चिद्रोधिं लब्ध्वा विराधयति ततः पृच्छति-आराधयति
SR No.016149
Book TitleAbhidhan Rajendra Kosh Part 07
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1276
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy