________________ सूरियाभ १०९६-अभिधानराजेन्द्रः - भाग 7 सूरियाम मुत्तादामे अन्नेहिं चउहिं अद्धकुंभिक्केहिं मुत्तादामेहिं तदद्धचत्त- कृत्-विजयदुष्यं वस्वविशेष इति, तं विकुर्वन्तिस्वशक्त्यां निष्पादयन्ति, पमाणेहिं सवओ समंता संपरिक्खित्ते / ते णं दामा तवणिज- कथम्भूतमित्याह-शकुन्ददकरजोऽमृतमथित-फेनपुग्जसन्निकासम्, लंबूसगा सुवण्णपयरगमंडियग्गा णाणामणिरयणविविहहार- | शंखः प्रतीतः, कुन्देति-कुन्दकुसुमं दकरजः-उदककणाः अमृतस्यदहारउवसोभियसमुदाया ईसिं अण्णमण्णमसंपत्ता बाएहिं क्षीरोदधिजलस्य मथितस्य यः फेनपुञ्जोडिण्डीरोत्करः तत्सन्निकासंपुय्वावरदाहिणुत्तरागएहिं मंदाय मंदाय एइज्जमाणाणि 2 पलंब- तत्समप्रभं, पुनः कथम्भूतमित्याह-'सव्वरयणामयं सर्वात्मना रत्नमाणाणि 2 पेजंज (पज्झंझ] माणाणि 2 उरालेणं मणुनेणं मयम् 'अच्छं सण्हं पासाइयमि' त्यादिविशेषणजालं प्राग्वत्। 'तस्स मणहरेणं कण्णमणणिवुतिकरणं सद्देणं ते पएसे सवओ समंता णमि' त्यादि, तस्य सिंहासनस्योपरितस्य विजयदूष्यस्य बहुमध्यदेशआपूरेमाणे सिरीए अतीव 2 उवसोभेमाणा चिटुंति / तए णं से भागेऽत्र महान्तमेकं वज्रमयंवज्ररत्नमयमङ्कुशम् अकुशाकारं मुक्ताआमिओगिए देवे तस्स सीहासणस्स अवरूत्तरेणं उत्तरेणं दामवलम्बनाश्रयं विकुन्ति , तस्मिश्च वज्रमयेऽङ्कुशे महदेकं कुम्भाग्रंउत्तरपुरच्छिमेणं एत्थणं सूरिआभस्स देवस्स चउण्हं सामा मगधदेशप्रसिद्धं कुम्भपरिमाणं मुक्तादाम विकुर्वन्ति। से णमि' त्यादि, णियसाहस्सीणं चत्तारि महासणसाहस्सीओ विउव्वइ, तस्सणं तत्कुम्भाग्रं मुक्तादाम अन्यैश्चतुर्मिः कुम्भाग:-कुम्भपरिमाणैर्मुक्तादामसीहासणस्स पुरच्छिमेणं एत्थ णं सूरियाभस्स देवस्स चउण्ड भिस्तदर्बोच्चत्वप्रमाणमात्रैः सर्वतः सर्वासु दिक्षु समन्ततः-सामस्त्येन अम्गमहिसीणं सपरिवाराणं चत्तारिभद्दासणसाहस्सीओ विउवइ, सम्परिक्षिप्तंव्याप्तम्। तेणं दामा' इत्यादि, तानिपञ्चापि दामानि तवणितस्सणं सीहासणस्स दाहिणपुरच्छिमेणं एत्थणं सूरियाभस्स्स ज्जलंबूसगा (गग्गा ?) तपनीयमया लम्बूसगा-आभरणविशेषरूपा (पाःसुवर्णप्रतरकाः सुवर्णपत्राणि तैः मण्डितं-शोभितं अग्रम्-अग्रभागो देवस्स अभिंतरपरिसाए अट्ठण्हं देवसाहस्सीणं अट्ठ महासण येषां तानि तथा अ) ग्रभागे येषां प्रलम्बमानानां तानि तथा, नानामणिसाहस्सीओ विउव्वइ, एवं दाहिजेणं मज्झिमपरिसाए दसण्हं रत्नैः-नानामणिरत्नमयैर्विविधैः-विचित्रहरिरैर्द्धहारैश्चोपशोभितः देवसाहस्सीणं दस महासणसाहस्सीओ विउव्वति दाहिणपञ्च सामस्त्येनोपशोभितः समुदायो येषां तानि तथा, ईषत्-मनाक त्थिमेणं बाहिरपरिसाएवारसण्हं देवसाहस्सीणं बारस भद्दासण अन्योऽन्यं परस्परम् असंप्राप्तानि-असंलग्नानि दूर्वापरदक्षिणोत्तरागतैः साहस्सीओ विउव्वति, पचत्थिमे णं सत्तण्हं अणियाहिवतीणं (वातैः) मन्दाय मन्दाय इति-मन्दं 'एजमानानि' कम्पमानानि सत्त महासणे विउव्वति, तस्सणं सीहासणस्स चउहिसिं एत्थ भृशाभीक्ष्ण्याऽविच्छेदे द्विः प्राक्तमवादे' रित्यविच्छेदे द्विवचनं तथा णं सूरियाभस्स देवस्स सोलसण्हं आयरक्खदेवसाहस्सीणं पचन्तिपचन्तीत्यत्र, एवमुत्तरत्रापि, ईषत्कम्पनवशादेव प्रकर्षत इतस्ततो सोलस भद्दासणसाहस्सीओ विउव्वति, तं जहा-पुरच्छिमेणं मनाक् चलनेन लम्बमानानि 2 ततः परस्परं सम्पर्कवशतः 'पेजंजमाणा चत्तारि साहस्सीओ दाहिणे णं चत्तारिसाहस्सीओ पञ्चत्थिमेणं पेजंजमाणा' इति शब्दायमानानि 2 उदारेण स्फारेण शब्देनेति योगः, चत्तारिसाहस्सीओ उत्तरेणं चत्तारि साहस्सीओ। तस्स दिव्वस्स स च स्फारशब्दो मनःप्रतिकूलोऽपि भवति तत आह-'मनोज्ञेन' जाणविमाणस्स इमेयारूवे वण्णावासे पण्णत्ते, से जहा नाम ए मनोऽनुकूलेन, तच्च मनोऽनुकूलत्वं लेशतोऽपि स्यादत आह-'मनोहरेण' अइरुग्गयस्स वा हेमंतियबालियसूरियस्सवाखयरिंगालाण वा मनांसि श्रोतृणां हरतिएकान्तेनात्मवशं नयतीति मनोहरो 'लिहादेरारतिं पञ्जलियाण वा जवाकुसुमवणस्स वा किंसुयवणस्स वा कृतिगणत्वादच् प्रत्ययः, तेन, तदपि मनोहरत्वं कुत इत्याह-कर्णमनोपरियायवणस्स वा सव्वतो समंता संकुसुमियस्स, भवेयारूवे निर्वृतिकरण, 'निमित्तकारणहेतुषु सर्वासां विभक्तीनां प्राया दर्शन मिति सिया ? णो इणढे समहे, तस्स णं दिव्वस्स जाणविमाणस्स वचनात् हेतौ तृतीया, ततोऽयमर्थः-प्रतिश्रोतृ कर्णयोर्मनसश्च निर्वृतिएतो इतराए चेव जाव वण्णेणं पण्णत्ते, गंधो य फासो य करः-सुखोत्पादकस्ततो मनोहरस्तेनेत्थम्भूतेन शब्देन तान् प्रत्यासन्नान जहा भणीणं / तए णं से आमिओगिए देवे दिव्वं जाणविमाणं प्रदेशान् सर्वतोदिक्षु समन्ततो विदिक्षु आपूरयन्ति २शवन्तस्य स्यादाविदं विउव्वइ 2 वित्ता जेणेव सूरियाभो देवे तेणेव उवागच्छह 2 रूपम्, अत एव श्रियाशोभया अतीवोपशोभमानानि 2 तिष्ठति। 'तए छित्ता सूरियाभं देवं करयलपरिग्गहियं जाव पञ्चप्पिणंति / णमि' त्यादि, ततः स आभियोगिको देवस्तस्य सिंहासनम्यापरो(सू०१५) त्तरेण, वायव्ये कोणे इत्यर्थः उत्तरेण उत्तरस्याम्' उत्तरपुरच्छिमे णं 'तस्स णमि' त्यादि, तस्य सिंहासनस्योपर्युल्लोके, 'अत्र' अस्मिन् | 'ईशान्याम्' अत्र-एतासुतिसृषु दिक्षुसूर्याभस्य देवस्य चतुर्णांसामानिकस्थाने महदेकं विजयदूष्यं-वस्त्रविशेषः, आह-च जीवाभिगममूलटीका- | सहस्राणां योग्यानि चत्वारि भद्रासनसहस्राणि विकुर्वति, पूर्वस्यां च