SearchBrowseAboutContactDonate
Page Preview
Page 850
Loading...
Download File
Download File
Page Text
________________ নৃU 926 - अभिधानराजेन्द्रः - भाग 6 वण्ण उभयोश्चतुर्थः, स्थापना चेयम्-FREE एवं दशसु द्विकयोगेषु प्रत्येकं चतुर्भङ्गीभावाचत्वारिंशद्भङ्गाः। जइ तिवन्ने' इत्यादि तत्र प्रथमः कालको द्वितीयो नीलकः अन्त्योश्चैकपरिणामत्या ल्लोहितकः 111 / इत्येकः तृतीयस्यानेकपरिणामतयाऽनेक वचनान्तत्वे द्वितीयः 112, एवं द्वितीयस्थाने-कतायां तृतीयः 121 आद्यस्यानेकत्वे चतुर्थः 211 एवमेते चत्वारः एकत्रा त्रिकसंयोगे, दशसु चैतेषु चत्वारिंशदिति। 'जइ चउवन्ने' इत्यादि, इहपञ्चानां वर्णानां पञ्च चतुस्कसंयोगा भवन्ति, ते च सूत्रासिद्धा एव, 'सव्ये नउई भंग' त्ति एकद्वित्रि-चतुर्वर्णेषु पञ्चत्वारिंशत् 2 पञ्चानां भङ्ग कानां भावान्नवतिस्ते स्युरिति / 'जइ एगगंधे' इत्यादि प्राग्वत् / 'जइ तिफासे' इत्यादि, 'सव्वे सीए' त्ति चतुर्णामपि प्रदेशानां शीतपरिणामत्वात् 1 'देसेनिद्धे ति चतुर्णा मध्ये द्वयोरेकपरिणामयोः स्निग्धत्वात् २'देसे लुक्खे त्ति तथैव द्वयो रूक्षत्वात् 3 इत्येकः द्वितीयस्तु तथैव नवरं भिन्नपरिणामतयाऽनेकवचनान्ततृतीयपदः तृतीयस्त्वनेक वचनान्तद्वितीयपदः, चतुर्थः पुनस्तथैवानेकवचनान्तद्वितीय तृतीयपद इत्येते सर्वशीतेन चत्वारः, एवं सर्वोष्णेन सर्वस्निग्धेन सर्वलक्षणेत्यवं षोडश। 'जइ चउफासे' इत्यादि ता 'देसे सीए' रिएकाकारप्रदेशद्वयलक्षणो देशः शीतः तथा भूत एवान्यो देश उष्णः, तथा य एव शीतः स एव स्निग्धः यश्चोष्ण सरूक्ष इत्येकः, चतुर्थपदस्य प्रागिवानेकवचनान्तत्वे द्वितीयः तृतीयस्य च तृतीयः, तृतीयचतुर्थयोरनेकवचनान्तत्वे चतुर्थः, एवमेते षोडश, आनयनोपायगाथा चेयमेषाम्- "अंत लहुयस्स हेट्ठा, गुरुयं ठावेह सेसमुवरिसमं। अंतं लहुएहि पुणो, पूरेञ्जा भंगपत्थारे॥१॥ स्थापना चेयम् - 11 11 12 1121 11 22 11 |11 12 12 12 21 12 22 12 11 21/12 21/21 21 22 21 |11 22/12 2221 22 22 22 'छत्तीसं भंग' त्ति द्वित्रिचतुःस्पर्शेषु चतुःषोडश षोडज्ञानां भावादिति। इह वृद्धगाथे"वीसइमसउद्देसे, चउप्पएसाइएचउप्फासे। एगबहुवयणमीसा, बीयाईया कहं भंगा ? ||1||" एकवचनबहुवचनमिश्रा द्वितीयतृतीयादयः कथं भङ्गका भवन्ति ? यत्रीव पदे एकवचनं प्रागुक्तं तत्रौव बहुवचन बहुवचने त्वेकवचनम्, एतच्चन भवतीति कृत्वा विरोध उद्भावितः। अत्रोत्तरम् - "देसो देसावमया, दव्वक्खेत्तवसओ विवक्खाए। संघायभेयतदुभय-भावाओ वा वयणफले / / 1 // " अयमर्थः-देशो देशा वेत्ययं निर्देशो न दुष्टः एकानेकवर्णादि धर्मयुत्कद्रव्यवशेनैकानेकावगाहक्षेत्रावशेन वादेशस्यैकत्वाने कत्वाविवक्षणात्। अथवा--भणनप्रस्तावे सङ्घातविशेषभावेन भेदावशेषभावेन वा तस्यैकत्यानेकत्वविवक्षणदिवेति पञ्च प्रदेशिके-'जइ तिवन्ने' त्यादि, त्रिषु पदेष्वष्टौ भङ्गाः केवलमिह सप्तैव ग्राह्याः, पञ्चप्रदेशिकेऽष्टमस्यासम्भवात्, एवं च दशसु त्रिकसंयोगेषु सप्ततिरिति। 'जइ चउवन्ने' इत्यादि, चतुर्णा पदानां षोडश भङ्गास्तेषु चेह पञ्च सम्भविनस्ते च सूत्रासिद्धा एव, पञ्चसुवर्णेषुपञ्च चतुष्कसंयोगाभवन्ति, तेषु चैषां प्रत्येक भावात्पञ्चविंशतिरिति, 'ईयालं भंगसयं' ति पञ्चप्रदेशिके एकद्वित्रिचतुःपञ्चवर्णसंयोगजानां पञ्चचत्वारिंशत्सप्ततिपञ्चविंशत्येकसंख्याना भङ्गानां मीलनादेकोत्तरचत्वा रिंशदधिकं भङ्ग कशंत भवतीति / 'छप्पएसिए ण' मित्यादि, इह सर्वं पञ्चप्रदेशिकस्येव, नवरं वर्णत्रयेऽष्टौ भगावाच्याः, अष्ट मस्याप्यत्र सम्भवात्, एवं च दशसु त्रिकसंयोगेष्वशीति भङ्गका भवन्तीति, चतुर्वणे तु पूर्वोत्कानां षोडशानां भङ्ग काना मष्टदशान्तिमत्रयर्जितानां शेषा एकादश भवन्ति, तेषां च पञ्चसु चतुष्कसंयोगेषु प्रत्येकं भावात्पञ्चपञ्चाशदिति। 'जइ पंचवन्ने' इत्यादी षड् भङ्गाः, 'छासीयं भंगसय ति एकादि संयोगसम्भवानां पञ्चचत्वारिशदशीतिपञ्चाधिकपञ्चाशतषट् संख्याभङ्ग कानां मीलनात् षडुत्तराशीत्यधिकं भङ्गकशतं भवति / 'सत्तपएसिय' इत्यादि, इह चतुर्वर्णत्वे पूर्वोत्कानांषोडशा नामन्तिमवर्जाः शेषाः पञ्चदशभवन्ति, एषांच पञ्चसु चतुष्क संयोगेषु प्रत्येकं भावात्पञ्चसप्ततिरिति। 'जइपंचवन्ने' इत्यादि, इह पञ्चानां पदानां द्वारिंशद्भङ्गाभवन्ति, तेषु चेहा द्यानां षोडशानामष्टमद्वादशान्त्यत्रायवर्जिताः शेषा उत्तरेषां च षोडशानामाद्यास्त्रयः पञ्चमनवमौ चेत्येवं सर्वेऽपिषोडश संभवन्तीति, 'दो सोलाभंगसर्य'ति एकद्वित्रिचतुःपञ्चक संयोगजाना पञ्चचत्वारिंशदशीतिपञ्चाधिकसप्ततिषोडश संख्यानां भङ्ग कानां मीलनाद् द्वे शते षोडशोत्तरे स्यातामिति / अट्ठपएसिए' इत्यादि, इह चतुर्वर्णत्वे पूर्वोत्काः षोडशापि भङ्गा भवन्ति, तेषां च प्रत्येकं पञ्चसु चतुष्कसंयोगेषु भावादशीति भङ्गका भवन्ति, पञ्चवर्णत्वे तु द्वात्रिंशतो भङ्गानां षोडश चतुर्विशाष्टाविंशाष्टाविंशान्त्यत्रयवर्जाः शेषाः षडविंशतिर्भङ्गका भवन्तीत्यर्थः, दो इक्कतीसाई ति पूर्वोत्कानांपञ्चचत्वारिंश दशीत्यशीतिषडुत्तरविंशतिसंख्यानां भङ्ग कानां मीलनाद्वे शते एकत्रिंशदुत्तरे भवति इति / नवपएसियस्से' त्यादि, इहपञ्च वर्णत्वे द्वात्रिंशतो भड़कानामन्त्य एव न भवन्ति, शेषं तु पूर्वो त्कानुसारेण भावनीयमिति। बायरपरिणएणं मंते ! अणंतपएसिए खंधे कतिवन्ने, एवं जहा अट्ठारसमसए० जाव सिय अट्ठफासे पन्नते, वन्नगंघरसा जहा दसपएसियस्स,जइचउफासे सब्वे कक्खडे सव्वे गरुए सव्वे सीए सव्वे निद्धे 1 सव्वे कक्खडे सव्वे गरुए सव्वे सीए सव्वे लुक्खे 2 सव्वे कक्खडे सव्वे गरुए सव्वे उसिणे सव्वे निद्धे 3 सव्वे कक्खडे सव्वे गरुए सवे सीए सवे लुक्खे 4 सब्वे कक्खडे सव्वे लहुए सव्वे सीए सव्वे लुक्खे 5 सव्वे कक्खडे सव्वे लहुए सव्वे सीए सव्वे लुक्खे 6 सव्वे कक्खडे सव्वे लहुए सव्वे उसिणे सव्वे निद्धे 7 सव्वे कक्खडे सव्वे लहुए सव्वे
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy