________________ वट्ट ५००-अभिधानराजेन्द्रः - भाग 6 वडभ - *वर्मन्-न० / मार्गे, 'वट्ट गाहे' इति वर्भ ग्राहयति यानानि मार्गे रजतमयौ, तत्र हैमवते शब्दापाती उत्तरतस्तु ऐरण्यवते विकटापाप्तीति। स्थापयतीत्यर्थः। औ०। 'तत्थ' त्ति तयोर्वृत्तवैतादययोः क्रमेण स्वातिप्रभासौ देवौ वसतः, वट्टअ-पुं०(वर्तक) तित्तिरजातीये, सूत्र० 1 श्रु०२ अ० 1 उ० / बृहत्तरे तद्भवनभावादिति / एवं हरिवर्षे गन्धापाती रम्य-कवर्षे माल्यवत्पर्यायो रक्तपादे (नि० चू०६ उ०।) (वटेर) इति, ख्याते पक्षिणि, आ० म०१ देवौ क्रमेणैवेति। अ०। प्रश्न०। उत्त०। नि० चू०। जत्वादिमयगोलके, ज्ञा०१ श्रु०१८ चतुर्थस्थाने चत्वारि - अ०। सू० प्र० / बालमरणकविशेषे, अणु०॥ सध्ये वि णं वहवेयपव्वया दस जोयणसयाई उड्डं उच्चत्तेणं वटुंत-त्रि०(वर्तमान) विद्यमाने, सूत्र०१ श्रु०३ अ०४ उ०। दस गाउयसयाई उव्वेहेणं सव्वत्थ समा पल्लगसंठाणसंठिया *वर्तयत्-त्रि० / परिवेषयति, स्था० 3 ठा० 3 उ०। दस जोयणसयाई विक्खंभेणं पण्णत्ता। (सू०७२२) वट्टखुर-पुं०(वृत्तखुर) तुरङ्गमे, बृ०३ उ०। अश्वप्रधाने, ओद्य०।। सर्वेऽपि वृत्तवैताढ्यपर्वताः विंशतिः प्रत्येकं पञ्चसु हैमवतैरण्यवतनि० चू०। हरिवर्षरम्यकेष्वेषां शब्दावती विकटावती गन्धावती माल्यवत्पर्यावट्टखेड-पुं०(वृत्तक्ष्वेड) न०। कन्दुकक्रीडायाम्, स०७२ सम०। औ०। याख्यानां भावादिति, वृत्तग्रहणं दीर्घवैताठ्यव्यवच्छेदार्थमिति। स्था० वट्टचणग-पुं०(वृत्तचणक) मसूरधान्ये, स्था० 5 ठा०३ उ०। 10 ठा० 3 उ०। वट्टणा-स्त्री०(वर्तना) वर्ततेऽनवच्छिन्नत्वेन निरन्तरं भवतीति वर्तना। वडावरय-पुं०(वर्तावरक) लोष्ठकप्रधाने, भ०१६ श०३ उ०। कालकार्ये, आत्मधारणे, "वट्टणालक्खणो कालो, जीवो उवओग वट्टि-स्त्री०(वर्ति) गुटिकायाम्, औ०। लक्खणो"। उत्त०२८ अ०। वट्टिजमाणचरय-पुं०(वय॑मानचरक) परिवेष्यमाणचरके, औ०। वट्टभावपरिणय-त्रि०(वृत्तभावपरिणत) वर्तुलाकृतौ, जं०१ वक्ष०ा / वट्टिम-(देशी) अतिरिक्त दे० ना०७ वर्ग 34 गाथा। वट्टमाण-त्रि०(वर्तमान) व्यवस्थिते, स्था०६ ठा०३ उ०। व्याप्रियेमाणे, वट्टिय-त्रि०(वर्तित) वृत्ते, प्रश्न०४ आश्र० द्वार। आचा०। औ०। ज्ञा०। पञ्चा०१६ विव०॥ पं० सू०। तपोऽहं प्रायश्चित्तं वहति, व्य०१ उ०1 बद्धस्वभावानुपचितकण्ठित्वभावे, रा०।। वट्टमाणसुहेसि(ण )-त्रि०(वर्तमानसुखैषिन) वर्त्तमानसुखमेव सु- वट्ठ-न०(वट्ठ) अष्टकमये भाजने, बृ०१ उ०। कमठके, बृ० 1 उ०। खमिह लोकसुखमाधाकर्मिकाधुपभोगजमेषितुं शीलं येषां ते वर्तमान बटुकर-पुं०(वट्टकर) यक्षभेदे, विद्यासिद्धिभेदे, स्त्री० आ० क० 1 अ०। सुखैषिण / समुद्रवायसवत् तत्कालावाप्तसुखलवासक्तचेतस्सु, वट्ठल-त्रि०(वर्तुल) वर्तुले, "पेढालनिअक्कल वटुलाई परिमंडलऽत्थअनालोचिताधाकर्मोपभोगजनितातिकटुकदुःखौघानुभवनेषु, सूत्र०१ म्मि'। पाइ० ना०५४ गाथा। श्रु०१अ०३ उ०। वटेलिखेडग-पुं० [वटेलि(ली)खेटक] अर्बुदगिरिसविधे स्वनामख्याते वट्टमाणी-स्त्री०(वर्तमानी) वार्तायाम्, वर्त्तन्यांच।"कुसलस्स वा वट्टमा ग्रामे, यत्र वटगच्छः प्रथममजनि। व्य०२ उ०।"अथ युगनवनन्दमिते, णीति"। आ० म०१ अ०। वर्षे विक्रमनृपादतिक्रान्ते। पूर्वावनितो विहरन, सोऽर्बुदसुगिरः सविधवट्टलोह-न०(वृत्तलोह) त्रिकुटीत्यभिधाने गोलायसि, औ०। मागात्।। 16 / / तत्र वट्टेलिखेटक-सीमावनि-संस्थवरवटाधः। सुमुहूर्ते वट्टवेयड्डपध्वय-पुं०(वृत्तवैताढ्यपर्वत) वृत्तः पल्याकारत्वात् वैतादयो स्वपदेऽष्टौ, सूरीन् संस्थापयामास ॥२०॥"ग०३ अधि०। नामतो वृत्तवैताळ्यः। स च पर्वतश्चेति वृत्तवैतान्यपर्वतः। स्वनामख्याते वड-पुं०(वट) वृक्षभेदे, प्रज्ञा० 1 पद। प्रा० / औ०। आ० म० / वण्टके, पर्वते, स्था०। विभागे, आ० चू०५ अ०। अनु०। मत्स्यभेदे, प्रज्ञा०१ पद। वटवृक्षाधो जंबूमंदरस्स पव्वयस्स उत्तरदाहिणेण हेमवएरनवएसु वासेसु दीक्षा भवति। बृ०१ उ०२ प्रक०। दो वट्टवेयडपव्वया पन्नत्ता,तं जहा-बहुसमउल्ला अविसेस वटग-न०(वटक) त्रिसरीमये निकृष्टकौशेयसूत्रे, ज्ञा० 1 श्रु०३ अ०। मणाणत्ता जाव सरावाईचेव, वियडावाईचेवातत्थणं दो देवा वडगच्छ-पुं०(वटगच्छ) वट्टेलीखेटकसीमावनिसंस्थवरवटाधः-संस्थामहड्डिया०जावपलियोक्मद्वितिया परिवसंति,तंजहा-साईचेव, पिते वृद्धगच्छे, ग०३ अधि०। ('वट्टेलीखेडग' शब्दो वीक्ष्यः।) पभासे चेव। जंबूमंदरस्स उत्तरदाहिणेणं हरिवासरम्मएसुवासेसु दो वट्टवेयडपटवया पन्नत्ता, तं जहा-बहुसमतुल्ला० जाव वडगर-पुं०(वटकर) मत्स्यभेदे, जी०१ प्रति०। प्रज्ञा०। गंधावाई चेव, मालवंतपरियाए चेव। तत्थ णं दो देवा महड्डिया वडपायव-पुं०(वटपादप) वटनामके वृक्षविशेषे, उत्त० 13 अ०। चेव पलिवओमहिइया परिवसंति, तं जहा-अरुणे चेव, पउमे वडप्पय-पुं०(वडप्पक) काष्ठयन्त्रविशेषे, प्रश्न०३ आश्र० द्वार। चेवा(सू०८७+) वडम-त्रि०(वडभ) मडहकोष्ठ, दशा० 10 अ० / एकपार्श्वहीने, प्रव० 'जंबू' इत्यादि "दो वट्टवेयड्डपव्वय'त्ति द्वौ वृत्तौ पल्याकारत्वात् 110 द्वार / नि० चू० ओध० / बृ०। वामने, विनिर्गतपृथिवीवडभे, वैताढ्यौ नामतः तौ च तौ पर्वतौ चेति विग्रहः, सर्वतः सहस्रपरिमाणौ आचा०१ श्रु०२ अ०३ उ०।