SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ रायपिंड 555 - अमिधानराजेन्द्रः - भाग 6 रायपिंड सकुसितघतगुला, अविणासी संचइयदव्वा / / 162 / / ___ राज्ञः कोशागारादिषु प्रविशतिसक्कुलिः पर्पटिः। जे भिक्खू रन्नो खत्तियाणं मुहियाणं मुद्धाभिसित्ताणं अहिसियाणं सूत्रम् इमाइं छद्दोसाइं आयतणयं अजाणिय अपुच्छिय अगवेसिय परं जे भिक्खू रण्णो खत्तियाणं मुहियाणं मुद्धाभिसित्ताणं चउपंचरत्ताओ गाहावइकुलं पिंडवायपडियाए निक्खमिइत्तए वा ओसट्ठपिंडं वा संसहपिंडं वा अणाहपिंडं वा किविणपिंडं वा | पविसित्तए वा निक्खमंतं वा पविसंतं वा साइजइ, तं जहावणीमगपिंडं वा पडिगाहेइ पडिगाहंतं वा साइज्जइ // 16 // कोट्ठागारसालाणिवा 1 भंडागारसालाणिवा २पाणसालाणि वा 3 गाहा खीरसालाणिवा गंजसालाणिवा 5 महाणससालाणिवा 6 // 7 // ओसट्टे उज्झितध-म्मिए उसंसत्तें सावसेसे उ। इमेति-प्रत्यक्षीभावे,षडिति संख्या दोसाणं, आययणं-ठाणं अजाणियंवणिमग जातणपिंडे, अणाहपिंडे अबंधूणं // 163 / / अविज्ञाय भिक्षायाः प्रविशति, चतुरात्रात्परतः आदेशेन वा पञ्चरात्रात्परतः ओसट्टे-उज्झियधम्मिए, संसत्तपिंडो-भुत्तावसेसे वणीम-गपिंडोणाम द्वादशपरिक्खेवातो अंतो पविसति, अतो वा बाहिरियं णिग्गच्छति, जो जायणवित्तिणो दाणादिफलं लवित्ता लंभंति, तेसिं जं कडं तं धण्णागारं-कोट्ठागारोभंडगारोहिरण्णसुवण्णभायणं, जत्थ उदगादिपाणं वणीमगपिंडो भण्णति। अणाहा-अबंधवा, तेसिं जो कओ पिंडो। एतेसिं सा पाणसाला भण्णति, खीरघरंखीरसाला, जत्थ धण्णं उडिभञ्जति सा जो गेण्हति-ह। गंजसाला, उवक्खडणसाला-महाणसो, पुव्वदिढे पुच्छा अपुव्वे गवेसणा अपुच्छंतस्स-ह (अत्र पूर्वोक्तबृहत्कल्पव्याख्यानुगतार्थत्वाचूर्णिर्न गृहीता) गाहाएतेसामण्णतरं, जे पिंडं रायसंतियं गिण्हे। (चक्षुर्दर्शनप्रतिज्ञया यत्कर्तव्यं तत् 'चक्खुदंसणवडिया' शब्दे तृतीयभागे ते चेव तत्थ दोसा, तं चेव य तत्थ बितियपदं // 16 // 1107 पृष्ठे गतम्) नि० चू० 8 उ०। सूत्रम्राजपिण्डं गृह्णाति गृह्णन्तं वा स्वदते। तत्र सूत्रम् जे भिक्खू रण्णो खत्तियाणं मुखियाणं मुद्धाभिसित्ताणं मंसखा-याणं जे भिक्खू रायपिंडं गिण्हह गिण्हतं वा साइजइ // 1 // वा मच्छखायाणं वा छविखायाणं वा बहिया णिग्गयाणं असणं वा जे भिक्खू रायपिंड परिभुंजइ परिभुजंतं वा साइडइ॥२॥ पाणंवा खाइमं वा साइमंवापडिगाहेइपडिगाहंतंवा साइजइ / / 10 / / मिगादिपारद्धिणिग्गता मंसखाया, दहणइसमुद्देसु मच्छखागा छवी इमो संबंधो। कलमादि संगता खागा, तिण्णि गया उज्जा णियाए वाणिय-कुयाणं / गाहा गाहापत्थिवपिंडाधिकारे, अयमवि तस्सेव एस णवमस्स। मंसछवि भुक्खणट्ठा, सवे उदु णिग्गमा समक्खाया। सो कतिविधो त्ति पिंडो, केरिसरण्णो विवजो उ॥१॥ गहणाऽगहणे तत्थ उ, दोसा ते तं च बितियपदं / / 56 // अट्ठमुद्देसगस्स अंतिमसुत्ते पत्थिवपिंडविचारो इहाविणवमस्स आदिसुत्ते तेसुछसु उउसुराओ पुण णिग्गताण तत्थेव असणपाणखाइ-मसातिमं सो चेवाधिकतो,एस संबंधो / सो कतिविहो पिंडो केरिसस्स वा रण्णो उक्करेंति। तडियकप्पडियाण 'वा तत्थ भत्तपंतादयो दोसा, गहणे पूर्ववत्। वजेयव्वो? अण्णेसिंगहणे रण्णो अम्गहणे इमं वक्खाणंगाहा मंसक्खायापार-द्धिणिग्गया मच्छणदिदहसमुद्दे। जो मुद्धा अभिसित्तो,पंचहिं सहितो य मुंजए रज्जं / छविकलमादी संगा, जे य फला जम्मि तु उडम्मि // 17 // तस्स य पिंडो वज्जो,तविव्वरीतम्मि भयणा तु // 2 // तत्थगया पगते कारवेति। मुद्धं परं प्रधानम्-आद्यमित्यर्थः " तस्सादिराइणा अभिसित्तो मुद्धो मांसाशिराजानां पिण्डं गृह्णाति। तत्र सूत्रम्मुद्धाभिसित्तो, सेणावइअमचपुरोहियसेट्ठिसत्थवाह-सहिओरखं भुंजतिः जे भिक्खू रन्नो खत्तियाणं मुहियाणं मुद्धाभिसित्ताणं अण्णयरं एयस्स पिंडो वञ्जणिज्जो सा भयणा-जति अत्थि दोसो तो वजो, अह उववहणियं समीहियं पेहाएताएपरिसाए अणुट्टियाए अभिण्णाए पत्थि दोसो तो ण वज्जो / नि० चू० / अवोच्छिण्णाए जे तं असणं वा पाणं वा खाइमं वा साइमं वा यावत्प्राधूर्णकभक्तं गृह्णाति, तत्र सूत्रम् पडिगाहेइ पडिगाहंतं वा साइजह // 11 // जे भिक्खू रण्णो खत्तियाणं मुडियाणं मुद्धाभिसित्ताणं दुबारि- क्षतात्त्रायन्तीति क्षत्रियाः, अण्णतरग्रहणेन भेददर्शनं, शरीरम् उपबृंहययमत्तं वा बसुमत्तं वा भयगभत्तं वा बलमत्तं वाकयगमत्तं वा गयभत्तं तीति उपवृहणीया समीहिता समीपमाती तंपुण पाहुडं पेहाप्रेक्ष्य उपवृहवाकंतारभत्तं वादुमिक्खभत्तं वा दुमगभत्तं वा दमगभत्तं वा गिला-| णियति। जभत्तं वा वदिलियामत्तं वा पाहुणभत्तं वा पडिगाहेति पडिगाहंतं अप्पपदस्य व्याख्या। गाहावा साइजइ॥६॥ मेहाधारणइंदिय, देहाऊ विवङ्कए जम्हा।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy