________________ राइ ५०४-अभिधानराजेन्द्रः - भाग 6 राइ डलाओ सव्वन्मतरं मंडलं उवसंकमित्ता चारं चरति तदा णं कोसे अट्ठावीसंचधणुसयं तेरस य अडलाइंअद्धड्डल च किञ्चिविसेसाहिए सव्वबाहिरं मंडलं पणिधाय एगेणं तेसीएणराइंदियसतेणं तिन्नि परिक्खेवेणं पन्नते' इति, अत्र 'सव्वखुड्डाग' त्ति सर्वेभ्योऽप्यन्येभ्यो छाबडे एगहिभागमुहत्तसते रयणिखेत्तस्स निवृड्डित्ता द्वीपसमुद्रेभ्यः क्षुल्लको लघुरायामविष्कम्भाभ्यां योजनलक्षप्रमाणत्वात्, दिवसखेत्तस्स अभिवडित्ता चारं चरति तया णं उत्तमकट्ठपत्ते शेष प्रायः सुगम, परिधिपरिमाणं गणितं च क्षेत्रसमासटीकातः उकोसए अट्ठारसमुहुत्ते दिवसे भवति, जहणिया दुवालसमुहुत्ता परिभावनीयम्, 'ता' इति ततो यदा णमिति पूर्ववत्, सूर्यः सर्वाभ्यन्तरराती भवति, एस णं दोचे छम्मासे एस णं दुचस्स छम्मासस्स मण्डलमुपसंक्रम्य चारं चरति तदा णमिति प्राग्वत्, उत्तमकाष्ठाप्राप्तः, पज्जवसाणे, एस णं आदिचे संवच्छरे एसणं आदिघस्स अत्र काष्ठाशब्दः प्रकर्षवाची परमप्रकर्षप्राप्तो यतः परमन्योऽधिको न संवच्छरस्स पनवसाणे, इतिखलु तस्सेवं आदिचस्स संवच्छ- भवति स इत्यर्थः, 'उक्कोस'त्ति, उत्कर्षतीत्यत्कर्षः उत्कर्ष एवोत्कर्षकः रस्स सइं अट्ठारसमुहुत्ते दिवसे भवति, सइं अट्ठारसमुहुत्ता राती उत्कृष्ट इत्यर्थः, अष्टादशमुहूर्तो दिवसो भवति, तस्मिन्नेव च सर्वाभ्यन्तरे भवति, सई दुवालसमुहुत्ता राती भवति, पडमे छम्मासे अस्थि मण्डले सूर्ये चारं चरति जघन्यासर्वलध्वी द्वादशमुहुर्ता रात्रिः, एषोऽहोरात्रः अट्ठारसमुहुत्ते दिवसे अस्थि दुवालसमुहुत्ते दिवसे नत्थि पाश्चात्यस्य सूर्यसंवत्सरस्य पर्यवसानं, ततः ससूर्यस्तस्मात्सर्वाभ्यदुवालसमुहुत्ता राई अस्थि दुवालसमुहुत्ता राई नत्थि दुवाल- न्तरान्मण्डलान्निष्क्रामन् नवं सूर्यसंवत्सरमाददानः-प्रवर्तमानः प्रथमे समुहुत्ते दिवसे भवति, पढमे वा छम्मासे एत्थि पण्णरसमुहुत्ते अहोरात्रे 'अभिंतरानंतरं' ति सर्वाभ्यन्तरान्मण्डलादनन्तरं द्वितीयं दिवसे भवति, णत्थि पण्णरसमुहुत्ता राई भवति णत्थि रातिं मण्डलमुपसंक्रम्य चार चरति ततो यदा सूर्योऽभ्यन्तरानन्तरंसर्वाभ्यन्तदियाणं वड्डोबड्डीए मुहुत्ताण वा चयोवचएणं, णण्णत्थ वा रान्मण्डलादनन्तरं द्वितीयं मण्डलमुफ्संक्रम्य चारं चरति तदा अष्टाअणुवायगईए, गाधाओ माणितव्वाओ। (सूत्र-११) दशमुहूर्तो दिवसो द्वाभ्यां मुहुर्तकषष्टिभागाभ्यामूनो भवति, द्वाभ्यां च 'जइ खलु' इत्यादि, यदि खलु षट् षष्ट्यधिकरात्रिन्दिवशतत्रय- मुहूर्तकषष्टिभागाभ्यामधिका द्वादशमुहूर्ता रात्रिः, कथमेतदवसीयते इति परिमाणायामद्धायां ट्यशीतं मण्डलशतं द्विकृत्वश्चरतिद्वेच मण्डले एकैकं चेत ? उच्यते, इहैकं मण्डलमे के नाहोरात्रेण द्वाभ्यां सूर्याभ्यां वारमिति तत एवं सति यदेतद्भगवद्भि प्ररूप्यते, तस्य षट् षष्ट्यधिक- परिसमाप्यते, एकैकश्च सूर्यः प्रत्यहोरात्रंमण्डलस्य त्रिंशदधिकोऽष्टादशरात्रिन्दिवशतत्रयपरिमाणस्य सूर्यसंवत्सरस्स मध्ये सकृद् एकवारमष्टा- शतसंख्यान् भागान् परिकल्प्य एकैकं भागं दिवसक्षेत्रस्य रात्रिख्क्षेत्रस्य दशमुहूर्तप्रमाणो दिवसो भवति, सकृचाष्टादशमुहूर्ता रात्रिः, तथा सकृद्- वा यथायोग्यं हापयिता वर्द्धयिता वा भवति, स चैको मण्डलगतस्त्रिंशएकवरं द्वादशमुहूर्तो दिवसो भवति सकृच द्वादशमुहूर्ता रात्रिः, तत्रापि दधिकाष्टादशशतमो भागो द्वाभ्यां मुहूर्त्तकषष्ठिभागाभ्यां गम्यते, तथाहिषण्मासे प्रथमेऽस्ति अष्टादशमुहूर्ता रात्रिनत्वष्टादशमुहूर्तो दिवसः, तथा तानि मण्डलगतानि त्रिंशदशिकान्यष्टादशशतानि भागानां द्वाभ्या अस्ति तस्मिन्नेव प्रथमे षण्मासे द्वादशमुहूर्तो दिवसो न तु द्वादशमुहूर्ता सूर्याभ्यामेकेनाहोरात्रेण गम्यते, अहोरात्रश्च त्रिंशमुहूर्तप्रमाणः, ततः रात्रिः, द्वितीये षण्मासेऽस्त्यष्टादशमुहूर्तो दिवसो नत्वष्टादशमुहूर्ता रात्रिः, सूर्यद्वयापेक्षया षष्टिर्मुहूर्त्ता लभ्यन्ते ततस्त्रैराशिककर्मावकाशः, यदि तथा अस्ति तस्मिन्नेव द्वितीय षण्मासे द्वादशमुहूर्ता रात्रिन्तु द्वादशमुहूर्तो षष्ट्या मुहूर्तेष्टादशशतानि त्रिंशदधिकानि मण्डलस्य भागानां गम्यन्ते तत दिवसः, तथा प्रथमे षण्मासे द्वितीये वा षण्मासे नास्त्येतत् यदुत-- एकेन मुहूर्तेन किगम्यते?,राशित्रयस्थापना--1६०।१८३०११अत्रान्त्येन पञ्चदशमुहूर्तोऽपि दिवसो भवति, नाप्यस्त्येतत्, यदुत पञ्चदशमुहूर्ता राश्निा एककलक्षणेन मध्यस्थ राशेर्गुणनाजातानि तान्येवाष्टादशशतानि रात्रिरिति, तत्र एवंविधे वस्तुतत्त्वावगमे को हेतुः ? -किं कारणं कया त्रिंशदधिकानि तेषामाद्येन राश्निा षष्टिलक्षणेन भागो हियते लब्धाः युक्त्या एतत्प्रतिपत्तव्यमितिभावार्थः, 'इति वदे दिति, अत्रार्थे भगवान् सार्द्धास्त्रिंशद्भागाःएतावन्मुहूर्तेन गम्यते, मुहूर्तेश्चैकषष्टिभागीक्रियते तत प्रसादं कृत्वा वदेत्। अत्र प्रतिवचनमाह-'ता अयण्ण' मित्यादि, 'अयं' आगतमेको भागो द्वाभ्यां मुहूर्तकषष्टिभाग्यां गम्यते, यदि वा-यदि प्रत्यक्षत उपलभ्यमानो णमितिवाक्यालङ्कारे 'जम्बूद्वीपो' चम्बूद्वीपनामा त्र्यशीत्यधिकेनाहोरात्रशतेन षट्मुहुर्ता हानौ वृद्धौ वा प्राप्यन्ते तत द्वीपः, सच सर्वेषांद्वीपसमुद्राणां सर्वाभ्यन्तरः-सर्वमध्यवर्ती सर्वेषामपि एकेनाहारात्रेण किं प्राप्यते?,राशित्रयस्थापना-1१८३।६।१अत्रान्येन शेषद्वीपसमुद्राणामित आरभ्य यथागमोक्र क्रमद्विगुणविष्कम्मतया राशिना एककलक्षेन मध्यराशिगुण्यते, जातास्त एव षट्, तेषां त्र्यशीत्यभवनात् 'जाव पस्क्खेिवेणं पन्नत्ते' इति, अत्र यावच्छब्दोपादानादि- धिकेन शतेन भागहरणम्, अत्रोपरितनराशेः स्तोकत्वाद्भागो न लभ्यते दमन्यद्ग्रन्थान्तरे प्रसिद्धं सूत्रमवगन्तव्यम्। 'सव्वखुड्डागे वट्टे तेल्ला- ततश्चेद्यच्छेदकराश्यास्त्रिकेनापवर्त्तना, जात उपरितनो राशिद्विकरूपोऽपूयसंठाणसंठिए पट्टे रहचक्कवालसंठाणसंठिए बट्टे पुक्खरकन्निया- धस्तन एकषष्टिरूपः, आगतंद्वावेकषष्टिभागौ मुहूर्तस्य एकस्मिन्नहोरात्रेवृध्दी संठाणसंठिए वट्टे पड्पुिन्नचंदसंठाणसंठिए, जोयणसयसहस्समायाम- हानौ वा प्राप्येते इति, तथा 'ता' इति तस्माद् द्वितीयान्मण्डलान्निष्क्रामन विक्खंभेणं तिन्निजोयणसयसहस्साइंदोन्निय सत्तावीसे जोयणसए तिन्नि | सूर्योद्वितीये अहोरात्रेसर्वाभ्यन्तरंमण्डलपेक्ष्य तृतीयंमण्डलमुपसंक्रम्यचा