SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ रहणे मि 466 - अभिधानराजेन्द्रः - भाग 6 रहमुसल तस्सासि अग्गमहिसी, सिव त्ति देवी अणुजंगी|४४३|| तेसिं पुत्ता चउरो, अरिठ्ठनेमी तहेव रहनेमि। तइओ असचनेमी, चउत्थओ होइ दढनेमी॥४४४|| जो सो अरिट्ठनेमी, बावीसइमो अहेसि सो अरिहा। रहनेमिसचनेमी, एए पत्तेयबुद्धा उ॥४४५।। रहनेमिस्स भगवओ, गिहत्थए चउर हुंति वाससया। संवच्छरछउमत्थो, पंचसए केवली हुंति॥४४६।। नववाससएवासा-हिए उसवाउगस्सनायव्वं / एसो उचेव कालो, राव(य)मईए उनायव्वो // 47 // अत्र च प्रथमगाथया रथनेमेरन्वय उक्तः। तेसिं ति तयोः-समुद्रविजयशिवादेव्योः, प्रसङ्गतश्चेह शेषपुत्राभिधानम् ' 'अहेसि त्ति' अभूत, इह च वदरिष्टनेमेरहत्त्वं रथनेमेश्च प्रत्येकबुद्धत्वमुक्तं तदर्हद्भातृत्वेन स्वगुणप्रकर्षेण च रथनेमेर्माहात्म्यख्यापनार्थम्। चतुर्थगाथया पर्यायपरिमाणाभिधानम्, तत्रचत्वारि वर्षशतानि गृहस्थपर्यायः, वर्ष छदास्थपर्यायः, वर्षशतकपञ्चकं केवलिपर्याय इति; मिलितानि नव वर्षशतानि वर्षाधिकानि सर्वाऽऽयुरभिहितम्, एष चैव त्विति' च-तु-शब्दौ पूरणे, तत एष एव च वर्षाधिकवर्षश-तनवकलक्षणः, शेषं स्पष्टमिति गाथापञ्चकार्थः। सम्प्रति प्रतिभग्रपरिणामतया मा भूद्रथनेमौ कस्यचिदवज्ञेति सूत्रकृदाहएवं करेंति संबुद्धा,पंडिया पवियक्खणा। विनियदृति भोगेसं,जहा सो पुरिसोत्तमो ||४|त्ति वेमि। एवम्- इति वक्ष्यमाणं कुर्वन्ति-विदधति संबुद्धाः बोधिलाभतः, पण्डिताः बुद्धिमत्त्वेन, प्रविचक्षणाः प्रकर्षण शास्त्रज्ञतया न त्वनीदृशाः, किमित्याह-विशेषेण कथञ्चिद्विश्रोतसिकोत्पत्तावपि तन्निरोधलक्षणेन निवर्तन्ते, 'भोगेसुंति' भोगेभ्यो यथासः-पुरुषोत्तमोरथनेमिः, अनीदृशा ह्येकदाभग्नपरिणा मानपुन संयमे प्रवर्तितुंक्षमाः, ततो भोगविनिवर्तनात् सम्बुद्धादिविशेषणान्वितत्वेन कथ-मयमवज्ञास्पदं भवेदिति भावः / उपदेशपरतया वा प्राग्वव्याख्येयमिति सूत्रार्थः / / इति' परिसमाप्तौ, ब्रवीमीति पूर्ववत्, उत्त०२२ अ० दश०। कल्प०। रहणे मिज-न०(रथनेमीय) रथनेमिवक्तव्यताप्रतिपादके द्वाविंशे उत्तराध्ययने, उत्त०२२ अ०स० रहपह-पुं०(रथपथ) शकटचक्रद्वयप्रमिते मार्गे , भ०७श०६ उ०। रहपहगर-पुं०(रथपथकर) रथनिकरे, औ०। रहमद्दण-न०(रथमईन) धातकीखण्डे अतरकङ्कायां नगर्यां स्वनामख्याते कोष्ठे, ज्ञा०१ श्रु०१६ अ०॥ * रहमुसल-पुं०(रथमुशल) यत्र रथो मुशलेन युक्तः परिधाववन् महा जनक्षयं कृतवान् असौ रथमुशलः। स्वनामख्याते कोणिकपुत्राणां चेटकेन राज्ञा सार्द्ध संग्रामे, भ०७ श०६उ०। नि०ा (रथमुशलाख्यसंग्रामस्योत्पत्तौ किं निवन्धनमिति 'काल' शब्दे तृतीयभागे ४८१पृष्ठे गतम्) णायमे यं अरहया सुयमेयं अरहया विनायमेयं अरहया रहमुसले संगामे, रहमुसले णं भंते ! संगामे वट्टमाणेके जइत्था के पराजइत्था? गोयमा ! वनी विदेहपुत्ते चमरे असुरिंदे असुरकुमारराया जइत्था, नव मल्लईनवलेच्छई पराजइत्था। तए णं से कूणिए राया रहमुसलं संगाम उवट्टियं सेसं जहा महासिलाकंटए, नवरं भूयाणंदे हत्थिरायाजाव रहमुसलसंगामं ओयाए, पुरओय से सक्के देविंदे देवराया, एवं तहेव०जाव चिंट्ठति, मग्गओ य से चमरे असुरिंदे असुरकुमारराया एगं महं आयासं किठिणपडिरूवगं विउव्वित्ताणं चिट्ठा, एवं खलु तओ इंदा संगाम संगामेंति, तं जहा-देविंदे य मणुइंदे य असुरिंदे य। एगहत्थिणा वि णं पभू कूणि ए राया जइत्तए तहेव जाव दिसो दिसिं पडिसेहित्था। से केणऽटेणं भंते ! रहमुसले संगामे? रहमुसले संगामे, गोयमा ! रहमुसले णं संगामे वट्टमाणे एगे रहे अणासए असारहिए अणारोहए समुसले महया जणक्खयं जणवहंजणप्पमहंजणसंवट्टकप्पं रुहिरकद्दमं करेमाणे सव्वओ समंता परिधावित्था, से तेणणं०जाव रहमुसले संगामे / रहमुसले णं मंते ! संगामे वट्टमाणे कति जणसयसाहस्सीओ बहियाओ? गोयमा! छनउतिं जणसयसास्सीओ बहियाओ। तेणं मते ! मणुया निस्सीला०जाव उववन्ना? गोयमा! तत्थ णं दस साहस्सीओ एगाए मच्छीए कुच्छिसि उववनाओ, एगे देवलोगेसु उववन्ने, एगे सुकुले पचायाए, अवसेसा ओसन्न नरगतिरिक्खजोणिएसु उववन्ना। (सू०-३०१) कम्हा णं भंते! सके देविंदे देवराया चमरे असुरिंदे असुरकुमारराया कूणियस्स रनो साहेजं दलइत्था? गोयमा ! सके देविंदे देवराया पुटवसंगतिएचमरे असुरिंदे असुरकुमारराया परियायसंगतिए, एवं खलु गोयमा ! सके देविंद देवराया चमरे य असुरिंदे असुरकुमारराया कूणियस्स रनो साहिलंदलइत्था। (सू०३०२) बहुजणे णं भंते ! अन्नमन्नस्स एवमाइक्खंतिजाव परूति एवं खलुबहवे मणुस्सा अन्नयरेसु उचावएसु संगामेसु अभिमुहा चेव पहया समाणा कालमासे कालं किचा अन्नयरेसु देवलोएसु देवत्ताए उववत्तारो भवंति, से कहमेयं भंते ! एवं? गोयमा ! जण्णं से बहुजणो अन्नमन्नस्स एवं आइक्खति जाव उववत्तारो भवन्ति, जे ते एवमाहंसुमिच्छंते एवमाहंसु, अहंपुण गोयमा! एवमाइक्खामिजाव (१-'महासिलाकंटय' शब्दे अस्मिन्नेवभागे गतम्)
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy