________________ मंजुघोस 18 - अभिधानराजेन्द्रः - भाग 6 मंडलपगरण मंजुघोस त्रि० (मञ्जुघोष) मछु प्रियो घोषो यस्य सः। रा० / कर्णमनः जे मंडवा ते सत्तविहा पण्णत्ता / तं जहा-ते मंडवा ते आरिट्ठा सुखदायिघोषोपेते, ज०१ वक्ष० / जी०। ते संमुत्ता ते हेरा ते एलावचा ते कंडिल्ला ते खारायणा / स्था० मंजुल त्रि० मञ्जुल मञ्ज उलच। मनोहरे, वाचा कोमले, ज्ञा०१ श्रु०१ 7 ठा। अ० / विपा० / स० / नि०। प्रश्न० 1 भ० / “अदु मंजुलाइँ भासंति।" मण्डपानकर्तरि, त्रि०। निष्पाच्याम्, शूकशिम्बीभेदे, रस्त्रीला वाचः। मञ्जुलानि-पेशलानीति ।सूत्र०१ श्रु०४ अ०१ उ० / म जुलाः अर्द्धगव्यूततृतीयान्तर्गामान्तररहिते ग्रामे, नारा०। स्वार्थ कना तय, सुललितवर्णमनोहरा इति / कल्प०१ अधि०३ क्षण / पाइ० ना०। ज्ञा०१ श्रु०१ अ०। औ०। मंजुलप्पलाव त्रि० (मञ्जुलप्रलाप) मञ्जुलो मधुरः प्रलापो जल्पो यस्य | मंडविय पुं० (माण्डपिक) मण्डपाधिपे, ओ०। सः। मधुरजल्पे, प्रश्न०४ आश्रद्वार। मंडव्यायण पुं० (माण्डव्यायन) गोत्रभेदे, तद्गोत्रापत्ये च / चं० प्र०१० मंजुस्सर त्रि० (मञ्जुस्वर) मञ्जुः प्रियः स्वरो यस्य / जी०३ प्रति०४ पाहु 16 पाहु० पाहु०। सू० प्र०। जं०। अधि० तंअ। रा०ा कर्णमनः सुखदायिस्वरोपेते, जं०१ वक्षः। मंडल न० (मण्डल) मडिकलच। चक्रवाले, स्था०३ ठा०४ उ०। चक्राऽ:मंजूसा स्त्री० (मञ्जूषा) मन्ज-उषन् / पेटिकायाम्, वाच० "वारसदीहा कारण वेष्टने, भण्डलाऽऽकारेण विहिते पदार्थे, द्वादशनृपचक्रे,गोल, मंजूरससंठिया जाण्हवीइ मुहे।" स्था०६ टा०। आव० / जम्बूमन्दरपूर्वस्यां वाच० / मण्डलं वृत्तमिति / ज्ञा०१ श्रु०६ अ० / देशे, स्था०५ ठा०३ उ० / “मण्डलं ति विसयमंडलं!" आव०४ अ०।मण्डलमिड़ितं क्षेत्रम्। शीताया महानद्या उत्तरस्या स्वनामख्यातायां राजधान्याम, स्था०८ टा० / 0 / मञ्जूषायाम, वाच०। स्था०७ ठा०। समुदाये, स०३५ सम०ायत्रद्वावपि पादौ समौदक्षिणवाम तोऽपसार्य ऊरू प्रसारयति यथा मध्ये मण्डलं भवति अन्तरा चत्वारः दो मंजूसा। स्था०२ ठा०३ उ०। मंडगपुं० (मण्डक) मडि-ण्वुल। पिष्टकभेदे, वाच०। मण्डकाः सृवाणि पादास्तन्मण्डलम् इत्युक्तलक्षणे योधानां स्थानभेदे, व्य०१ उ० . आ०म०। आ०चू०। नि० चू० उत्त०। मण्डलं सर्वतो वृत्तिः इत्युक्तलक्षणे कामयाः / बृ०१ उ०२ प्रक० / समितिमायाम्, बृ०१ उ०२ प्रक०। सैन्यव्यूह भेदे, कृत्रिमरेखासन्निवेशेन रचिते पदार्थे, यथा ग्रहमण्डल दक्षिणापथे कुडवार्द्धमात्रया महाप्रमाणो मण्डकः क्रियते स हेमन्तकाले सर्वतोभद्रमण्डलमिति / बिम्चे, वाच० / सूर्याऽदीना मण्डले, सू०प्र० अरुणोदयवेलायायग्रीष्टिकायां पक्त्वा धूलीजङ्घाय दीयते। बृ०१ उ०३ अथ मण्डलनिष्पत्तिस्वरूपमाह - प्रक० / इत्थुक्तलक्षणे पदार्थ, वाच०। रविद्गममणवसाओ, निष्फजइ मंडलं इह एगं / मंडण पुं० (मण्डन) मण्डयतिमडिल्युः। अलङ्कारके, वाच० शोभाका तं पुण मंडलसरिसं, ति मंडलं वुचइ तहा हि // 13 // रिणि, स०। भावे ल्युट् / भूषायाम्, न०। वाच०। मण्डनं कणाऽऽ रविद्विकभ्रमणवशान्निष्पद्यते मण्डलम् इह एकं, तत्पुनर्वृत्ताऽऽकारतया दिमिरिति / अनु० उत०। मण्डलसदृशमिति हेतोर्व्यवहारेण मण्डलमुच्यते! सूर्याऽऽदीगं मागे, मंडणधाई स्त्री० (मण्डनधात्री) मण्डिकायाम्, तद्रूपे धात्रीभेदे च ज्ञा०१ मण्ड / स्था / सूर्याऽऽदीना मण्डलविष्कम्भे, मण्डलशब्देन मण्डलविश्रु०१ अ० / नि० चू०। ष्कम्भ उच्यते, परिमाणे परिमाणवत उवचारात। सू०प्र०१०पहु०११ मंडव (ग) पुं०न० (मण्डप (क)) मडि घञ्। मण्ड भूषां पाति रक्षति / पाहु० पाहु०। मण्डलपरिभ्रमणे, सू०प्र०१ पाहु०६ पाहु० पाहु०। यत्ता - पा-कः / मडि कपन्वा। जनविश्रामस्थाने, देवाऽऽदिगृहे, वाघ० / औ० / कार हृद्विशेषरूपे कुष्ठरोगभेदे, पि० / “संसारे से न अच्छइ मडले।" यज्ञाऽऽदिमण्डपे, प्रश्न०३ सम्ब० द्वार। नागवल्लीद्राक्षाऽऽदिभिर्वेष्टिते मण्डले चातुर्गतिकसंसारे। उत्त०३१ अ०। आदर्शचा वाच० "अंकामया स्थाने. उत्त०१८ अ०। औ०। जी०। छायाद्यर्थे पटादिमये आश्रयविशेष, मंडला / " मण्डलानि यत्र प्रतिबिम्बसम्भूतिः / रा० / कुकुरे, दश०५ जी०। अ०१ उ० / सर्पभदे च / पुं०। स्त्रियां गौरा० डीए / गण्डदूर्वायाम्, तस्स णं वणसंडस्स तत्थ तत्थ देसे तहिं तहिं बह वे जाइमंड वाच० / शुनि, "(62) साणा भसणा इंदमहकामुआ मंडला कविला" वगा जूहियामंडवगा मल्लियामंडवगा णवमालियामंडवगा पाइ० ना०४१ गाथा। वासंतीमंडवगा दहिवासुयामंडवगा सुरिल्लिमंडवगा तंबोली मंडलग्ग पुं०न०(मण्डलाग्र न.) खड्गे, (54) “खग्गो असी किवाणं, मंडवमा मुहियामंडवगा णागलयामंडवगा अतिमुत्तमंडवगा करवालं मंडलग्गं चा" पा० इ० ना०३७ गाथा। “जह णाम मंडलग्गेण।" अप्फोयामंडवगा अमेत्तामंडवगा मालुयामंडवगा सामलयामडं- सूत्र०१ श्रु०३ अ०४ उ० / खड्गविशेषे, प्रश्न०३ आश्र0 द्वार। वगा निचं कुसुमिया निच० जाव पडिरूवा / जी०३ प्रति०४ / मंडलज्झयण न० (भण्डलाध्ययन) बन्धदशानां परमेऽध्ययने, स्था० अधि० / प्रश्नस्था०1 १०टा०। मण्डोरपत्यं माण्डवः / गोत्रभेदे, तद्गोत्रापत्ये च। स्था०७ ठा०। मंडलपगरण न० (मण्डल प्रकरण) विनय कु शलविरचिते