SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ मित्ता 283 - अभिधानराजेन्द्रः - भाग 6 मित्ता रय साकरतः सामग्रीसंपत्तिलक्षणादमीषामहिंसादीनां यमानां योगाङ्गत्वमुदाहृतम. न तु धारणादौनामिव समाधेः साक्षादुपकारकत्येन, न वासनादिवदुत्तरोत्तरोपकारकत्वेनैव, किं तु-प्रतिबन्धकहिंसाद्यपना पकतयैवत्यर्थः / तदुक्तम्-"वितर्कवाधने प्रतिपक्षभावनामिति / / (2-33) ||3|| क्रोधाल्लोभाच मोहाच, कृतानुमितकारिताः। मृदुमध्याधिमात्राश्च, वितर्काः सप्तविंशतिः॥४|| (कोधादिति) क्रोधः-कृत्याकृत्यविवेकोन्मूलकः प्रज्वलनात्मक- / श्चितधर्मस्परमात्।लोभः-तृष्णालक्षणस्ततश्च। मोहश्चसर्वक्लेशानां मूलमनात्म यात्माभिमानलक्षणः / इत्थं च कारणभेदेन त्रैविध्यं दर्शितं भवाते। तदु कम्-'"लोभकोधमोहमूल'" इति। (2-34 पूर्वकाः) व्यत्ययाभिधानेऽप्यत्र मोहस्य प्राधान्यम्, स्वपरविभागपूर्वकयोर्लोभक्रोधयोस्तुन्मूलत्वादिति वदन्ति / ततः कारणत्रयात् कृतानुमितकारिता एतेऽहिंसादयो नवधा भिद्यन्ते / तेऽपि मृदवो मन्दाः, मध्याश्चातीव्रभन्दाः, अधिमात्रा तीव्रा इति प्रत्येक त्रिधा भिद्यन्ते। तदुक्तम्-''मृदुमध्याधिमात्राः" (इति 2-14 / वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्राधमाह का मृदुमध्यधिमात्रा दुःखाज्ञानान्तफला इति प्रतिपक्षभावनम्) इत्थं च सप्तविंशतिर्वितर्का भवन्ति। अत्र मृद्वादीनामपि प्रत्येक मृदुमध्याधिमात्राभेदा भावनीय इति वदन्ति // 4 // दुःखाज्ञानानन्तफला, अमी इति विभावनात्। प्रकर्ष गच्छतामेत-द्यमानां फलमुच्यते // 5 // (दुःखेति) दुःखं प्रतिकूलतयाऽवभासमानो राजसश्चित्तधर्मः, अजानम्-मिथ्याज्ञानम्, संशयविपर्ययादिरूपम्।तेअनन्ते-अपरिच्छिन्ने | फल येषा / तथोक्ताः / अमी वितर्का इति विभावनान्निरन्तरं ध्यानात् | प्रकर्ष गच्छता यमानामेतद्वक्ष्यमाणं फलमुच्यते // 5 // द्वा०२१ द्वा०। (तत्कलम् 'महब्धय' शब्देऽस्मिन्नेव भागे गतम्) (परिग्रहविषयः 'परिम' शब्दे पक्षमभागे 556 पृष्ठे गतः) इत्थं यमप्रधानत्व-मवगम्य स्वतन्त्रतः। योगबीजमुपादत्ते, श्रुतमत्र श्रुतादपि।।७।। (इाथमिति) इत्यम्-उक्तप्रकारेण, स्वतन्त्रतः-स्वाभिमतपातनलादिशास्त्रतो, यमप्रधानत्वमवगम्य / अत्र मित्राया दृष्टी निवृत्तासद्महतया सद्गुरुयोगे श्रुताजिनप्रवचनात् श्रुतमपि योगबीजमुपादो तथास्वाभाव्यात् // 7 // उक्तयोगबीजमेवाहजिनेषु कशलं चित्तं, तन्नमस्कार एव च / प्रामादि च संशुद्ध, योगबीजमनुत्तमम् / / 8 / / (जिनष्विति) जिनेषु-अर्हत्सु, कुशलम्-द्वेषाद्यभावेन प्रीत्यादिभचतम् | अनेन मनोयोगवृत्तिमाह / तन्नमस्कार एव जिननमस्कार एव च, तथा मनोयोगपरितः, इत्यनेन वाग्योगवृत्ति-माह / प्रणामादि च पञ्चाङ्गादिलक्षणम्, आदिशब्दान्मण्डलादिग्रहः / संशुद्धमशुद्धव्यवच्छेदार्थमतत् तस्य सामान्वेन यथाप्रवृत्तकरणभेदत्वात्तस्य च योगवीजत्वानुप- | पत्तेरेतत्सर्व सामस्त्यप्रत्येकभावाभ्यां योगबीजं मोक्षयोजकानुष्ठानकारणमनुत्तमं सर्वप्रधानं विषयप्राधान्यात् / / 8 / / चरमे पुद्गलावर्ते, तथा भव्यत्वपाकतः। प्रतिबन्धोज्झितं शुद्ध-मुपादेयधिया ह्यदः // 9 (चरम इति) अदो हि एतच्च चरमेऽन्त्ये पुद्गलावर्ते भवति / तथाभव्यत्वरय पाकतो मिथ्यात्वकटुकत्यनिवृत्त्या मनाग्माधुर्यसिद्धे / प्रतिबन्धेनासङ्गेनोज्झितम्-आहारादिसंज्ञोदयाभावात्, फलाभिसन्धिरहितत्वाच / तदुपात्तस्य तु स्वतः प्रतिबन्धसारत्वात् / अत एगोपादेयधियाऽन्यापोहेनादरणीयतवबुद्ध्या शुद्धम् / तदुक्तम्"उपादेयधियात्यन्त, संज्ञाविष्कम्भणाम्बितम्। फलाभिसन्धिरहितं, संशुद्ध होतदीदृशम्॥१॥" || प्रतिबन्धैकनिष्ठं तु, स्वतः सुन्दरमप्यदः। तत्स्थानस्थितिकार्येव, वीरे गौतमरागवत्॥१०॥ (प्रतिबन्धेति) प्रतिबन्धे-स्वासङ्गे एका-केवला निष्ठा यस्य तत्तथा। अदोजिनविषयकुशलचित्तादि, तत्स्थान-स्थितिकार्येव तथास्वभावस्वात, वीरे-वर्धमानस्वामिनि गौतमरागवत् गौतमीयबहुमानवत् / असङ्गशक्तयैव हानुष्ठानमुत्तरोत्तरपरिणामप्रवाहजननेन मोक्षफलपर्यवसानं भवति, इति विवेचितं प्राक् // 10 // सरागस्याप्रमत्तस्य, वीतरागदशानिभम् / अभिन्दतोऽप्यदो ग्रन्थि, योगाचार्यर्यथोदितम्॥११।। (सरागस्येति) अदः शुद्धयोगबीजोपादानं ग्रन्थिमभिन्दतोऽपि जीवस्य चरमयथाप्रवृत्तकरणसामर्थ्यन,तथाविधक्षयोपशमादतिशयितानन्दानुभवात् / सरागस्याप्रमत्तरयसतो यतेर्वीतरागदशानिभ सरागस्य वीतरागत्वप्राप्ताविव योगबीजोपादानवेलायामपूर्वः कोऽपि स्वानुभवसिद्धोइतिशयलाभ इति भावः। यथोदित योगाचार्यः / / 11 / / ईषदुन्मज्जनाभागो, योगचित्तं भवोदधौ / तच्छक्त्यतिशयोच्छेदि, दम्भोलिग्रन्थिपर्वते / / 12 / / (ईषदिति) योगाचित्तम्-योगबीजोपादानप्रणिधानचित्तम्, भवोदधौसंसारसमुद्र, ईषन्मनागुन्मजनस्याभोगः / तच्छक्तर्भवशक्तेरतिशयश्योद्रेकस्योच्छदिनाशक, ग्रन्थिरूपे पर्वत दम्भोलिर्वजम् नियमात्त - दकारित्वात्। इत्थ चैतत्फलपाकारम्भसदृशत्वादस्येति समयविदः / / 12 / / आचार्यादिष्वपि ह्येत-द्विशुद्ध भावयोगिषु / / न चान्येष्वप्यसारत्वात्कूटेऽकूटधियोऽपि हि॥१३|| (आचार्यादिष्वपीति) आचार्यादिष्वपि-आचार्योपाध्यायतपस्व्यादिध्वपि, एतत्-कुशलचित्तादि, विशुद्धम-संशुद्धमेव, भावयोगिषुतात्तिवकगुणशालिपु, योगबीजम्, न चान्येष्वपिद्रव्यादिष्वाप कूटेऽकूटधियोऽपि हि असारत्वादसुन्दरत्वात्। तस्याः सद्योगबीजत्वानुपपत्तेः॥१३॥ श्लाघनाद्यसदाशंसा-परिहारपुरःसरम्। वैय। वृत्त्यं च विधिना, तेष्वाशयविशेषतः॥१४॥ (श्लाघनेति) श्लाघनादे:- स्वकीत्यदिः, याऽसत्यसुन्दराऽऽश-साप्रार्थना, तत्परिहारपुरस्सरम् वैयावृत्त्यं च - व्यापृत -
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy