________________ मिच्छदिद्वि 277 - अमिधानराजेन्द्रः - भाग 6 मिच्छाकिरिया अप्पाणं परिकिलेस्संति, परिकिले सित्ता कालमासे कालं किच्चा | मिच्ददिद्विगुणट्ठाण न० (मिथ्यादृष्टिगुणस्थान) प्रथमगुणस्थाने, पं० सं० अण्णयरेसु वाणमंतरेसु देवताए उववत्तारो भवन्ति" श्रीभगवतीसूत्र- 1 द्वार / मिथ्या-विपर्यस्ता दृष्टिरहत्प्रणीतजीवाजीवादिवस्तुप्रतिप्रथमशतकप्रथमोद्देशकौपपातिकसूत्रादौ अकामनिर्जरया व्यन्तरेषूत्पादः / पत्तिर्यस्य भक्षितहत्पूरपुरुषस्य सिते पीतप्रतिपत्तिवत्, स मिथ्याकथितोऽस्ति, तत्कथं सङ्गच्छते, यतः संग्रहण्यादौ-"चरगपरिव्वा- दृष्टिस्तस्य गुणस्थानं ज्ञानादिगुणानामविशुद्धिप्रकर्षविशुद्धयपकर्षकृतः यबंभलोगो जा' इति वचनात् पञ्चमदेवलोके तेषामुतपादस्य भणित- स्वरूपविशेषो मिथ्यादृष्टिगुणस्थानम्। ननु यदि मिथ्यादृष्टिस्ततः कथ त्वादिति विरोधापत्तेः, हारिभव्योमपि - तस्य गुणस्थानसंभवः, गुणा हिज्ञानादिरूपास्तत्कथं तेदृष्टौ विपर्यस्तायां अणुकंपऽकामनिज्जर-बालतवे दाणविणयविभंमे। भवेयुरिनि ? उच्यते-इह यद्यपि सर्वथाऽतिप्रबलमिथ्यात्वमोहसंजोगविप्पओगे, वसणूसवइड्डिसक्कारे।।१।। नीयोदयादर्हत्प्रणीतजीवादिवस्तुप्रतिपत्तिरूपा दृष्टिरसुमतो विपर्यस्ता इत्यत्राकामनिर्जराबालतपसोर्भेदद्वयभणनं व्यर्थमेव, एकेनाकामनिर्ज- | भवति, तथाऽपि काचिन्मनुष्यपश्वादिप्रतिपत्तिरविपर्यस्ता, ततो रालक्षणेन चरितार्थत्वात्। तथा-"चउहिं ठाणेहिं जीवा देवत्ताए कम निगोदावस्थाया-मपि तथाभूताव्यक्तस्पर्शमात्रप्रतिपत्तिरविपर्यस्ता पकरेंति / तं जहा-सरागसंजमेणं 1 सजमासजमेण 2 बालतवोकम्मेण भवतिअन्यथा जीवत्वप्रसङ्गात्। यदाह आगमः-"सव्वजीवाणं पि अणं 3 अकामनिज्जराए' 4 "तदद्वत्तिलेशः-सकषायसंयमेन-सकषाय अक्खरस्स अणतभागो निच्चुग्घाडिओ चिट्ठइ, जइ पुण सोऽवि चारित्रेण वीतरागसंयमिनामायुषो बन्धाभावात् 1 संयमास यमस्य आवरिजिजा, तो ण जीवो अजीवत्तणं पाविज त्ति / " तथाहि-समुन्नद्विस्वभावत्वाद्देशसंयमः 2, बाला-मिथ्यादृशस्तेषां तपःकर्म-तपःक्रिया तातिबहलजीमूतपटलेन दिनकररजनिकरकरनिकरतिर-स्कारेऽपि बालतपःकर्म तेन 3, अकामेन-निर्जरां प्रत्यनभिलाषेण निर्जरा नैकान्तेन तत्प्रभा नाशः सपद्यते, प्रतिप्राणिप्रसिद्धदिनरजनिविभागाअकामनिर्जरणाहेतुर्बुभुक्षादिसहनं यत्सा अकामनिर्जरा तया इति / वप्रसङ्गात्। उक्तं च-"सुटु वि मेहसमुदये, होइ पहा चंदसूराणं" इति। स्थानागसूत्रचतुर्थस्थानके तथा एवमिहाऽपि प्रबलमिथ्यादयेऽपि काचिदविपर्यस्ताऽपि दृष्टिर्भवतीति अकामनिर्जरारूपात्पुण्याजन्तोः प्रजायते। तदपेक्षया मिथ्यादृष्टरपि गुणस्थानसंभवः / यद्येवं ततः कथमसौ स्थावरत्वं त्रसत्वं वा, तिर्यक्त्वं वा कथंचन।।१०।। मिथ्यादृष्टिरेव मनुष्यपश्वादिप्रतिपत्त्यपेक्षयाऽन्ततो निगोदावस्थायामपि तथाभूताव्यक्तस्पर्शमात्रप्रतिपत्त्यपेक्षया वा सम्यग्दृष्टित्वादपि, नैष दोषः, इत्यत्र-पुण्यादिति-पुण्यं न पुण्यप्रकृतिरूपं, किन्तु-लाघवरूपम्, यतो-भगवदर्हत्प्रणीतं सकलमपि द्वादशाङ्गार्थमभिरोचयमानोऽपि यदि तस्मात् स्थावरत्वादिकं प्राप्यते, तामलितापसादीनां तु शास्त्रेष्विन्द्रत्यादिप्राप्तिः कथिताऽस्ति, सा च सकामनिर्जरया भवति, यदुक्तं तद्रदितमेकप्यक्षरं न रोचयति तदानीमप्येष मिथ्यादृष्टिरेवोच्यते, तस्य भगवति सर्वज्ञ प्रत्ययनाशत्। तदुक्तम् - तत्त्वार्थभाष्यनवमाध्ययनवृत्तौ-'अमरेषु तावदिन्द्रसामानिकादि पयमक्खरं पि एक, पिजो न रोएइ सुत्तनिधिटुं। स्थानानि प्राप्नोतीति' / ननु ज्ञेया सकामा यमिना' मित्यत्र यदि सेरा रोयतो वि हु, मिच्छद्दिट्ठी जमालि व्य॥१॥ इति। यमिनाम्-यतीनामेव, सकामनिर्जरा प्रोच्यते श्रावकाणामविरतसम्यग् कि पुनर्भगवदर्हदभिहितसकलजीवाऽजीवादिवस्तुतत्त्वप्रतिपत्तिदृष्ट्यादीनां च का गतिरिति चेत् उच्यते-यमिनामिति सामान्यतयोक्तः विफल इति / कर्म०२ कर्म०। श्रावकादीनामपि तारयम्येन द्वादशवलोकादिदायका सकामा भवतीति मिच्छदुगन० (मिथ्याद्विक) मिथ्यादृष्टिसास्वादनलक्षणे मिथ्यादृष्टिद्विके, ज्ञायते, श्राद्धादीनामित्यत्रादिशब्दाद्वालतपस्विनामपि कथमिति चेत, कर्म०४ कर्मः। शृण, बालमसमर्थ सन्मार्गप्रदाने सकलकर्मक्षये वा, बालं च तत्तपश्च मिच्छराय पुं० (म्लेच्छराज) अनार्यनृपे, आव०४ अ०। बालतपः, तचाग्निप्रवेशभृगुगिरिप्रपतनादिकायक्लेशरूपम्, कायक्ले मिच्छा अव्य० (मिथ्या) विपरीते, आव०४ अ० / विशे० / सूत्र० / सश्च, 'का यकिलेसो संलीणया ये' त्वागमववचनाद्वाह्य-तपः तच असमीचीने, स्था०३ ठा०३ उ० / उत्त० / सूत्र० / अनु० / असत्ये, समामनिर्जरोहेतुरिति / / 105 / / सम्यग्दृशां मिथ्यात्वदृशां परपक्षिणां च उत्त०४ अ०। "मिच्छा मोह वितहं अलिअं असचं असब्भू" पाइ० तपागच्छाचार्यप्रभृतिभिः प्रत्याख्यान कार्यते तन्मार्गानुसारि भवति न ना०५३ गाथा। मिथ्या वितथम नृतमिति पर्यायाः / स्था०१० ठा०। वा इति प्रश्ने, उत्तरम्-तत्सर्वमपि प्रत्याख्यानं मार्गानुसारीति ज्ञात प्रश्न०। ध०। विपर्यस्तदृष्टित्वे, आतु० / आ०म० / मिच्छ त्ति वा वितह मस्ति, परं प्रत्याख्यानकर्ता यदि प्रत्याख्यानविधि न जानाति तदा ति वा असच ति वा असव्वयं ति वा अकरणिज ति वा एगट्ठा / तस्य तद्विधि प्रज्ञाप्य कार्यते इति विशेषो ज्ञेयः // 106 / / सेन०४ उल्ला०। आ०चू०१अ०। मिच्छदिट्ठिय त्रि० (मिथ्यादृष्टिक) सम्यक्त्वगुणरहिते, स्था० / मिच्छाकार पुं० (मिथ्याकार) कृतपातकस्य परितापरूपे प्रायश्चित्ते, दुविहा णेरइया पण्णत्ता। तं जहा-सम्मद्दिट्ठिया चेव, मिच्छदि आव०४ अ०। ट्ठिया चेव, एगिदियवज्जा सव्वे। मिच्छाकिरिया स्त्री० (मिथ्याक्रिया) जिनोक्तरीतिविपर्ययेणेत्यादिएकेन्द्रियाणां सम्यक्त्वं नास्ति। स्था०२ ठा०२ उ० पदार्थाभ्युपगमे, आ०चू०४ अ०। आव० /