________________ मउअ 3 - अभिधानराजेन्द्रः - भाग 6 मउयहियय मउअ (देशी) दीने, दे० ना०६ वर्ग 114 गाथा। भवति मौनमिति। उक्त चाऽऽचाराङ्गे-'जं मोणं ति पासहा, तं सम्भं ति मउईया स्त्री० (मृद्वीका) मृदु-ईकन्। द्राक्षायाम्, वाच०। आचा०१ श्रु०२ पासहा, जं सम्मति पासहा, तं मोणं ति पासहा।" इत्यादि। निश्चयतः अ०५ उ०। परमार्थेन निश्चयनयमतेनैव एतदेवमिति-"जो जह वायं न कुणइ, मउड पुं०न० (मुकुट) "उतो मुकुलाऽऽदिष्वत्" ||811 / 107 / / इति मिच्छट्टिी तओहु को अन्नो? वड्ढेइ य मिच्छत्तं, परस्स संक जणेमाणो प्राकृतसूत्रेणाऽऽदेरुकारस्यात्। प्रा०१ पाद। किरीट, ज्ञा०१ श्रु०१ अ० / / 11 / / " इत्यादिवचनप्रामाण्याद् / इतरस्य तु व्यवहारनयस्य सम्यक्त्वं, सूत्र० / प्रव० औ० / प्रव०। औ० / मस्तकाऽऽभरणविशेषे च / रा०। सम्यक्त्वं हेतुरप्यर्हच्छाशनप्रीत्यादि, कारणे कार्योपचारात्। श्रा०। प्रश्नः / आ०म० / मुकुट सुवर्णाऽऽदिमयशेखरक इति / औ० सूत्र० / तथाविपाः / मुकुटाश्चतुरस्राः शेखरविशेषाः, किरीटास्त एव शिखस्त्रय जं सम्म ति पासहा, तं मोणं ति पासहा, मोणं ति पासहा, युक्ताः। औ०! प्रज्ञा० / जी० / कल्प० / आ० चू० / आ०म० / भ० / तं सम्म ति पासहा॥ अञ्जलिमुकुलिते उत्थिते बाहुद्वये च। अञ्जलिमुकुलित बाहुद्वयमुच्छ्रितं (समं तिपासह इत्यादि) सम्यगिति सम्यग्ज्ञानं, सम्यक्त्वं वा तत्सहमुकुट उच्यते, स च हस्तद्वयप्रमाणः / यदाह बृहद्भाष्यकृत -"मउडो उण चरितम्, अनयोः सह भावादेकग्रहणे द्वितीयग्रहणं न्याय्यं यदिद दोरयणी-पमाणतो होइ हु मुणेयव्यो / " बृ०४ उ० / (ओडेलकोश सम्यग्ज्ञान सम्यक्त्वं वेत्येतत्पश्यत तन् मुनेर्भावो मौनं संयमानुष्ठानगुजराती) “कबरी कुंतलहारो, धम्भिल्लो केसहत्थओ मउडो (63)" मित्येतत्पश्यत; यन्त्र मौनमित्येतत्पश्यत तत्सम्यग्ज्ञानं नैश्चयिकसम्य क्त्वं वा पश्यत, ज्ञानस्य विरतिफलत्वात्। सम्यक्त्वस्य चाभिव्यक्तिपाइ० ना०५७ गाथा / किरीटे, “मउली मउडो किरीटो य” (251) कारणत्वात्सम्यक्त्वज्ञानचरणानामेकताऽध्यवसेयेतिभावार्थः / सर्वज्ञोक्ते पाइ० ना०११६ गाथा। प्रवचने च। आचा०१ श्रु०५ अ०३ उ०। मउडट्ठाण न० (मुकुटस्थान) मस्तकप्रदेशे च। स०३४ सम०। मउणचरय पुं० (मौनधरक) मौनं-मौनव्रतं तेन चरति मौनचरकः / स्था० मउडदित्तसिर पुं० (मुकुटदीप्तशिरस्) मुकुटेन दीप्तं शिरो यस्य सः / 5 ठा०१ उ०। परिव्राजकभेदे, औ०। तस्मिन्, कल्प०१ अधि०३ क्षण / मउणपय न० (मौनपद) मुनीनामिदं मौनम् / तच तत्पदं च मौनपदम् / मउडी (देशी) जूटे, दे० ना०६ वर्ग११७ गाथा। संयमे, सूत्र०१ श्रु०१३ अ०। मउडीकड पुं० [ मुकुटी (मौली) कृत ] अबद्धपरिधानकच्छे, स०११ मउणिंद पुं० (मौनीन्द्र) वीतरागे, वीतरागप्रवचने च / न० / द्वा०८ द्वा०। सम०ा उपा०ा परिधानवासोऽचलद्वयं कटीप्रदेशेनाऽबलम्बयति, अग्रे मउणिंदपयन०(मौनीन्द्रपद) संयमे, सूत्र०१ श्रु०२ अ०२ उ० / सर्वज्ञपृष्ठे चोन्मुक्तकच्छो भवति। दशा०६ अ०। प्रणीते मार्गेच। सूत्र०१ श्रु०१३ अ०। मउण न० (मौन) मुनेर्भावः / मुनि-अण। “अउः पौराऽऽदौ च" मउय त्रि० (मृदुक) कोमले, आचा०१ श्रु०५ अ०६ उ० / औ० / व्य०। / 8 / 1 / 162 / / इति प्राकृतसूत्रेणीकारस्य अउरादेशः / प्रा०१ पाद / भ० / रा०ा आव० / उत्त० जी०। मृदुकं मार्दवगुणोपेतमकर्कशम् / वाग्व्यापारराहित्ये, वाच / मौनं वाक्संयमः। आ०म०१ अ०। आचा०। जं०२ वक्ष० / त०। औ० / मृदुनेष्टस्वरेण यद्गीयते तन्मृदुकम् / अनु० / व्य०। प्रति०आव०। सूत्र०ा स्था०ा “भूत्रोत्सर्ग मलोत्सर्ग, मैथुनं स्नान मधुरस्वरे गेयभेदे च / स्था०७ ठा०। "कोमलयं सुहफंसं, सोमाल पेलवं भोजनम् / सन्ध्यादिकर्म पूजां च, प्रकुर्यात्पञ्च मौनवान्।।१।।" ध०२ मउयं (156)" पाइ० ना०५८ गाथा। अधि०। मुनेरिद मौन, मुनेर्भावी वा मौनम्। आचा०१ श्रु०५ अ०४ उ० / मउयत्तया न० (मृदुत्व) “त्वादेः सः" / 8 / 2 / 172 / / इति प्राकृतसूत्रेण संयमे, आचा०१ श्रु०२ अ०६ उ०। सूत्र० / उत्त० / संयमानुष्ठाने, आचा० क्त्वान्तात्तल् / मार्दवे, प्रा०२ पाद। 1 श्रु०५ अ०३ उ० / मौनमशेषसावद्यानुष्ठानवर्जनम्। आचा०१ श्रु०४ मउयफासणाम न० (मृदुकस्पर्शनामन्) नामकर्मभदे, यदुदयाजन्तुशरीर अ०३ उ०। "सुलभं वागनुचारं, मौनमेकेन्द्रियेस्वपि। पुद्गलेष्वप्रवृत्तिस्तु, हंसरुताऽदिवन्मृदु भवति तन्मृदुस्पर्शनाम / कर्म०१ कर्म० / गोगनां मौनमुत्तमम्।" अष्ट०१८ अष्ट०। मुनीनामाचारे, उत्त०१४ अ०। / मउयफासपरिणय त्रि० (मृदुकस्पर्शपरिणत) हंसरुताऽदिवत्स्पर्शपरिसाधुधर्मे, उत्त०१४ अ० / सम्यक्त्वे, ध०१ अधि० / प्रति० / मुनेः तभेदे, प्रज्ञा०१ पद। कम्भ मौनम् / तत्र सम्यक्चारित्रमिति। उत्त०१५ अ० / मउयरिभियपयसंचार न० (मृदुकरिभितपदसंचार)मृदु मृदुना स्वरेण युक्तं जं मोणं तं सम्भ, जं सम्म तमिह होइ मोणं ति। न निष्टुरेण तथा यत्र स्वराक्षरेषु घोलनास्वरविशेषेषु संचरन् रागे तीव्रता निच्छयओ इयरस्स उ,सम्म सम्मत्तहेऊ वि॥६१।। प्रतिभासते स पदसंचारो रिभित उच्यते मृदुरिभितः पदेषु गेयनिबद्धेषु मन्यते जगतस्त्रिकालावस्थामिति मुनिस्तपस्वी, तद्भावो मौनमविकलं संचारो यत्र गेये तत् मृदुरिभितपदसंचारम् / गेयभेदे, जी०३ प्रति०४ मुनिवृत्तमित्यर्थः; यन्मौनं तत् सम्यक् सम्यक्त्वं यत् सम्यक्त्वं तदिह / अधि०। स्था०।