SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ महासु(मि)ण 225 - अभिधानराजेन्द्रः - भाग 6 महासेणकण्हा इह सुप्तो जागरश्चद्रव्यभावाभ्यां स्यात्तत्र द्रव्यतो-निद्रापेक्षया, भावतश्च दिदं दृश्यम्-'नरपंति वा एवं किन्नरकिंपुरिसमहोरगंधव नि (पासमागो विरत्यपेक्षया, तत्रच स्वप्रव्यतिकरो निद्रापेक्षया उक्तः / अथ विरत्यपेक्षया पासइत्ति) पश्यन् पश्यत्तागुणयुक्तः सन् पश्यति-अवलोकयति, (दामिणिं जीवादीनां पञ्चविंशतेः पदानां सुप्तत्वजागरत्वे प्ररूपयन्नाह-'जीवाण' / ति) गवादीनां बन्धनविशेषभूतां रज्जुम्। (दुहओ त्ति) द्वयोरपि पार्श्वयोमित्यादि, तत्र (सुत्त त्ति) सर्वविरतिरूपनैश्चयिकप्रबोधभावात. (जागर कित्यर्थः / (संवेल्लेमाणे त्ति) संवेल्लयन्- संवर्तयन (संवेल्लियमिति नि) सर्वविरतिरूपप्रवरजागरणसद्भावात् / (सुत्तजागर त्ति) अविरति- अपाणं मन्नइ त्ति) संवेल्लितान्तामित्यात्मना मन्यते विभक्तिविपरिरूपसुप्तप्रबुद्धतासद्भावादिति / पूर्व स्वप्रदृष्टार उक्ताः / अथ स्यप्रस्येव सामादिति / (उग्गोवेमाणे त्ति) उद्गोपयन् विमोहयन्नित्यर्थः / (जहा राथ्यातथ्यविभागदर्शनार्थ तानेवाह-'संवुडे ण' मित्यादि, संवृतः सयनिसाग ति) यथा गोशालके, अनेन चेदं सूचितम्-(पत्तरासीति वा निरुद्धाश्रवद्वारः सर्वविरत इत्यर्थः, अस्य च जागरस्च शब्दकृत एव सयारासीति वा गुसरासीति वा तुसरासीति वा गोमयरासीति यत्ति) विशेषः-द्वयोरपि सर्वविरताभिधायकत्वात्, किंतु-जागरः सर्वविरति- (सुरावियडकुंभ ति) सुरारूपं यद् विकटम्-जलं तस्य कुम्भो यः स युक्ता बोधापेक्षयोच्यते। संवतस्तु तथाविधवोधोपेतसर्वविरत्यपेक्षयेति, तथा / (सोवीरगवियङकुंभं व त्ति) इह सौवपीरकं-काञ्जिकमिति (संवुडे णं सुविणं पासइ अहातचंपासइत्ति) सत्यमित्यर्थः, संवृतश्चेह भ०१६ श०६ उ०। रिशिष्टतरसंवृतत्वयुक्तो ग्राह्यः: स च प्रायः क्षीणमलत्वात् देवतानुग्रह- महासुमिणभावणा स्त्री० (महास्वप्नभावना) महास्वप्रानि गजवृषयुक्तत्वाच सत्यं स्वप्रं पश्यतीति। अनन्तर संवृतादिः स्वप्रपश्यतीत्युक्तम्। भादीनि भाव्यन्ते यासु ताः महास्वप्नभावनाः / अङ्गबाह्यश्रुतविशेष, अथ संवृतत्वाद्येव जीवादिषु दर्शयन्नाह-'जीवाण' मित्यादि। स्वप्ना- पा०। पं०व०॥ धिकारादेवेदमाह'कइण' मित्यादि, (वायालीसं सुविण त्ति) विशिष्ट- महासुव्वया स्त्री० (महासुव्रता) भगवतोऽरिष्टनेमेः प्रथमश्राविकायाम, फलसूचकस्वप्नापेक्षया द्विचत्वारिंशदन्यथाऽसंख्येयास्ते संभवन्तीति, आ०म०१ अ०॥ (महासुविण त्ति) महत्तमफलसूचकाः (वावत्तरित्ति) एतेषामेव मीलनात।। महासेण पुं० (महासेन) मल्लितीर्थकरस्याष्टमे गणधरे, ज्ञा०१ श्रु०८ अ०। (अंतिमराइयसि त्ति) रात्रेरन्तिमे भागे (घोररूवदित्तधर ति) घोर यद्रूप राजगृहे श्रेणिकराजस्य धारणीकुक्षिसम्भवे पुत्रे, अणु०१ वर्ग 2 अ०। दीप्तं च दृप्त वा तद्धारयति यः स तथा, तम्। (तालपिसायं ति) तालो- ('महासीहसेण' शब्देऽस्मिन्नेव भागे २२१ऽस्य वक्तव्यतोक्ता) जम्बूद्वीपे वृक्षविशेषः, स च स्वभावाद्दी? भवति, ततश्च ताल इव पिशाचस्ताल- भरतक्षेत्रे सुप्रतिष्ठितनगरे स्वनामख्याते राजनि, विपा०१ श्रु०६ अ०। पिशाचस्तम्, एषां च पिशाचाद्यर्थानां मोहनीयादिभिः रवप्रफलविषयभूतैः कृष्णस्य वासुदेवस्यावस्यावल्गकपुरुषे, आ०म०१०। जम्बूद्वीपे सह साधर्म्य स्वयमभ्यूह्यम्, (पुसकोइलगंति) पुस्कोकिलं-कोकिल- भरतक्षेत्रेऽतीतायामुत्सर्पिण्यां सप्तमकुलकरे, स०ा ऐरवते वर्षे भविष्यति पुरुषमित्यर्थः, (दामदुर्ग ति) मालाद्वयम्। (उम्मीवीइसहस्सकलियं ति) पञ्चदशे तीर्थकरे, स०। आ०चू० / ईशानेन्द्रस्य देवस्य नाट्यानीइहोर्मयो महाकल्लोलाः वीचयस्तु ह्रस्वाः, अथवा-ऊर्मीणां वीचयो काधिपती. स्था०७ ठा०। विविक्तव्यानि तत्सहस्त्रकलित, (हरिवेरुलियवण्णाभेणं ति) हरिच- महासेणकण्ह पुं०(महासेनकृष्ण श्रेणिकभार्याया महासेनकृष्णायाः पुत्रे, सन्नील वैडूर्यवर्णाभ चेति समासस्तेव-(चावेढियं ति) अभिविधिना वेष्टितं नि०१ वर्ग 6 अ० / (स च संग्रामे मृत्वा चतुर्थनरकपृथिव्यामुपपद्य सर्वत इत्यर्थः / (परिवढियं ति) पुनःपुनरित्यर्थः / (उवरि त्ति) उपरि महाविदेहे सेत्स्यतीति निरयावलिकायाः प्रथमवर्ग षष्ठेऽध्ययने सूचितम्) गणिपिङग तिगणीनाम्- अर्थपरिच्छेदानां पिटकमिव पिटकम्-आश्रयो / महासेणकण्हा स्त्री० (महासेनकृष्णा) स्वनामख्यातायां श्रेणिकगणिपिटकम, गणिनो वा आचार्यस्य पिटकमिव 'सर्वस्वभाजनमिव गणि- भार्यायाम, नि० / अन्त०। (सा च वीरान्तिके प्रव्रज्य आचामाम्लं तपः पिटकम्। (आघवेइ त्ति) आख्यापयति सामान्यविशेषरूपतः, (पन्नवेति कर्मोपसंपाद्य सिद्धा) वक्तव्यता यथाति) सामान्यतः (परूवेइ त्ति) प्रतिसूत्रमर्थकथनेन, (दसेइ त्ति) तदभि- एवं महासेणकण्हा वि, नवरं आयंबिलवजमाणं तवोकम्म धेयप्रत्युपेक्षणादिक्रियादर्शनेन, (निदसेइ ति) कश्चिदगृह्णतोऽनुकम्पया उवसंपज्जित्ता णं विहरति,तं जहा-आयंबिलं करेति, आयंबिलं निश्चयेन पुनः पुनदर्शयति (उवदंसेइ त्ति) सकलनययुक्तिभिरिति, करेत्ता चउत्थं करेति चउत्थं करेत्ता बे आयंबिलाइं करेति बे (चाउटवण्णाइन्ने त्ति) चातुर्वर्णश्चासावाकीर्णश्च ज्ञानादिगुणैरिति आयंबिलाई करेत्ता चउत्थं करेत्ता बे आयंबिलाइं करेति बे चातुर्वर्णाकीर्णः / (चउब्विहे देवे पन्नवेइ ति) प्रज्ञापयति-प्रतिबोधयति आयंबिलाइं करेत्ता चउत्थं करेति चउत्थं करेत्ता तिन्नि शिष्यीकरोतीत्यर्थः, (अणते त्ति) विषयानन्तत्यात् (अणुत्तरे त्ति) सर्व- आयंबिलाइं करेति तिन्नि आयंबिलाइं करेत्ता चउत्थं करेति प्रधानत्वात् 'यावत्करणादिदं दृश्यम्- 'निव्वाघाए' कटकुड्यादिनाऽ- चउत्थं करेत्ता चत्तारि आयंबिलाई करेति चत्तारि आयंबिलाई प्रतिहतत्वात्, 'निरावरणे क्षायिकत्वात्, 'कसिणे' सकलार्थग्राहक- करेत्ता चउत्थं करेति चउत्थं करेत्ता पंच आयंबिलाई करेति त्वात्, 'पडिपुन्ने अंशेनापि वकीयनान्यूत्वादिति। (सूत्र-५७६)(सुविणते पंच आयंबिलाई करेत्ता चउत्थं करेत्ता छ आयंबिलाइं करेति ति) स्वप्रान्त-स्वप्रस्य विभागे अवसानेवा'गयपंतिवा' इहयावत्करणा- छ आयंबिलाइं करेत्ता चउत्थं करेति चउत्थं करेत्ता,
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy