SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ मल्लि 956 - अभिधानराजेन्द्रः - भाग मल्लि कम्मं निव्दत्तेसु जति ण ते महब्बलवजा छ अणगारा 5 उत्थं उवसंपज्जित्ता णं विहरति / ततो से महबले आगगारे छट्ट उवसंपञ्जित्ताणं विहरह। जति णं ते महब्बलवजा अणगारा छट्ट उवसंपज्जित्ता णं विहरंति ततो से महब्बले अणगारे अहमं उवसंपज्जित्ता णं विहरति / एवं अट्ठर्म तो दसम अह दसत दुवालसं / इमेहि य णं वीसाएहिँ य कारणेहिं आसेवियबहुली- / कएहिं तित्थयरनामगोयं कम्मं निव्वत्तिंसु / तं जहा अरहंत' सिद्ध' पवराण', गुरु' थेर बहुस्सुए उस्सी / ज्ञछल्लया य टेसिं , अभिवखणाणोवओगे य|१|| दसण विणए आवस्सए१ य सीलव्वए' निरइधारं खणलव तव चियाएर, यावचे समाही या!! अपुव्यणाणगहणे", सुयभत्ती पक्यणे पभावणया / तए नहबलपामोक्खा सत्त अणगारा मासिय मिल्खु / पडिमं उवसंपञ्जित्ता णं विहरति० जाव एगराइयं उवसंपत्तिा णं विहरंति। तते णं ते महब्बलपामोक्खा सत्त अणमारा खुडाग सीहनिक्कीलियं तवोकम्मं उसपज्जित्ता णं विहरंति (क्षुद्रकसिंहनिष्क्रीडिततपस्स्वरूपम् 'सीहणिकीलिय' शब्दे वक्ष्यामि) | तए णं ते महब्बल पामो क्खा सत्त अणगास खुडागं सीहनिकीलियं तवोकम्मं दोहिं संवच्छरेहिं अट्ठावीसाए अहोरत्तेहिं अहासुतं० जाव आणा ए आराहेत्ता जेणेव थेरे भगवंते तेणेव उवागच्छंति उवागच्छित्ता थेरे भगवंते वंदंति नमसंति वंदित्ता नमंसिता एवं वयासी-इच्छामो णं भंते ! महालयं सीहनिकीलियं तहेव जहा खुड्डागं / नवरं चोत्तीस इमाओ नियत्तए एगाए परिवाडीए कालो एगेणं संवच्छरेणं छहिं मासेहिं अट्ठारसाहि य अहोरत्तेहिं समप्पेति (विस्तरतः महासिंहनिष्क्रीडितस्वरूप 'महासीहणिक्कीलिय' शब्दे वक्ष्यामि ) सव्व पि सीहनिक्कीलियं छहिं वासेहिं दोहिय मासेहिं वारसहिं य अहोरत्तेहिं समप्पेति। तएणं ते महब्बलपामोक्खा सत्त अणगारा महालयं सीहनिक्कीलियं अहासुतं० जाव आराहेत्ता जेणेव थेरे भगवंते तेणेव उवागछंति उवागच्छित्ता थेरे भगवंते वंदंति नमसंति वंदित्ता णमं सित्ता बहूणि चउत्थ० जाव आराहेत्ता जेणेव थेरे भगवंते तेणेव उवागछंति उवागच्छित्ता थेरे भगवंते वंदंति नमसंति वंदित्ता णमंपिका बहणि चउत्थ० जाब विहरंति / तते णं ते महब्बलपामोक्खा सत्त अणगारा महालयं सीहनिक्कीलियं अहासुत्तं० जाव आराहेत्ता जेणेव थेरे भगवंते तेणेव उवागछंति उवागच्छित्ता थेरे भगवंते वदंति नमसंति वंदित्ता णमंसित्ता बहूणि चउत्थ० जाव विहरति / तते णं ते महब्बलपामोक्खा सत्त अणगारा तेणं ओरालेणं सुक्का भुक्खा जहा खंदओ नवरं थेरे आपुच्छित्ता चारुपव्वयं दुरूहति दुरूहतित्ताजाव दोमासियाए / संलेहणाए सवीसं भत्तसयं चतुरासीति दाससयसहस्सार सामण्णपरियाग पाउणति पाउणतित्ता चुलसीरातें पुप्पसयसहस्सातिं सव्वाउयं पालइत्ता जयंते विमाणे देवत्ताए उववन्ना। (सूत्र०६४) तत्थ णं अत्थेगतियाणं देवाणं बत्तीस सामरोवमाई ठिती। तत्थ णं महब्बलवजाणं छण्हं देवाणं देसूणाई बत्तीससागरोवमाई ठिती। महब्बलस्स देवस्स पडिपुन्नाई बत्तीसं सागरोवमाई ठिती। तते णं ते महब्बलवजा छप्पियदेवा ताओ देवलोगाओ आउखएणं तिइक्खएणं भवक्खएणं अणंतरं चयं चइता इहेव जंबुद्दीवे दीवे मारहे वासे विसुद्धपितिमातिवंसेसु रायकुलेसु पत्तेयं पत्तेयं कुमारत्ताए पचायासी, तं जहा-पमिबुद्धी इक्खागुराया चंदच्छाए अंगराया संखे कासिराया रुप्पी कुणालाहिवती अदीणसत्तू कुरुराया जितसत्तू पंचालाहिवई, तते णं ते महब्बले देवे तिहिं णाणे हिं उचट्ठाणट्ठिएसु गहेसु सोमासु दिसासु वितिमिरासु विसुद्धासु जइ तेसु सउणेसु पयाहिणाणुकूलंसि भूमिसप्पिंसि मारुतंसि पवायंसि निप्फन्नसस्समेइणीयंसि कालंसि पमुइयपक्कीलिएसु जणवएसु अद्धरत्तकालसमयंसि अस्सिणीणक्खत्तेणं जोगमुवागएणं जे से हेमंताणं चउत्थे मासे अट्ठमे पक्खे फग्गुणसुद्धे तस्स णं फग्गुणसुद्धस्सा चउत्थिप खेणं जयंताओ विमाणा ओ बत्तीसं सागरोवमद्वितीयाओ अणंतरं चयं चइत्ता इहेव जंबूदीवे दीवे भारहे वासे मिहिलाए रायहाणीए कुंभगस्स रन्नो पभावतीए देवीए कुच्छिंसि आहारवक्रतीए सीरवकंतीए भववकंतीए गब्भत्ताए वकंते, तं रयणिं च ण चोइसमहासुमिणा वन्नाओ। भत्तारकहणं सुमिणपाढगपुच्छा० जाव विहरति / तते णं तीसे पभावतीए देवीए तिण्हं मासाणं बहुपडिपुन्नाणं इमेयारूवे डोहले पाउन्भूते धन्नाओ णं ताओ अम्मयाओ जाओ णं जलथलयभासुरप्पभूएणं दसद्धवन्नेणं मल्लेणं अत्थुयपचत्थुयंसि सयणिज्जंसि सन्निसन्नाओ सण्णिवनाओ य विहरंति, एगं च महं सिरिदामगंड पाडलमल्लियचंपयअसोगपुन्नागनागमरुयगदमणगअणोजकोजयपउरं परमसुहफासदरिसणिज्नं महया गंधद्धणिं मुयंतं अग्घायमाणीओ डोहलं विणे ति। तते णं तीसे पभावतीए देवीए इमेयारूवं डोहलं पाउन्भूतं पासित्ता अहासन्निहिया वाणमंतरा देवा खिप्पामेव जलथलय० जाव दसद्धवन्नमल्लं कुंभग्गसोय भारग्गसो यकुंभगस्स रनो भवणंसि वा० साहरंति / एगं च ण महं सिरिदागंडं० जाव मुयंतं उवणे ति। तएणं सा पभावती देवी जलथलय०जाव मल्लेणं डोहलं विणेति। तए णं सा पभावती देवी पसत्थडोहला० जाव विहरइ / तए णं सा पभावती देवी नवण्हं मासाणं अट्ठमाण य रतिंदियाणं जे से हेमंताणं पढमे मासे दोचे पक्खे मग्गसिरसुद्धे तस्सणं० एक्कारसीए पुव्वरत्तावरत्तकालसमयं सि अस्सिणीनक्खत्तेणं उचट्ठा
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy