________________ वीर 1376 - अभिधानराजेन्द्रः - भाग 6 वीर वट्टविआ. तत्थय उप्पलो अहिअगामाओ सो पुव्वमेव अतिगतो, सो य ते आणिज्जतेदठूण उडिओ, तिक्खुत्तो वंदइ, पच्छा सो भणइ-ण एस चारिओ, एस सिद्धत्थरायपुत्तो धम्मवरचक्कवट्टी एस भगवं,लक्खणाणि य से पेच्छह, तत्थ सकारिऊण मुक्तो। तत्तो य पुरिमताले, वगुर ईसाण अचए पडिमा। मल्लिजिणायणपडिमा, उण्णाए वंसि बहुगोट्ठी / / 460| | ततो सामी पुरिमतालं एइ, तत्थ वग्गुरो नाम सेट्ठी तस्स भद्दा भारिआ, वंझा अवियाउरी(अप्रसविनी)जाणुकोप्परमाया बहूणि देवस्स उवादिगाणि (उपयाचितानि) काउंपरिसंता।अण्णया सगडमुहे उज्जाणे उजेणियाए गया, तत्थ पासति जुण्णं देवउल सडियपडियं, तत्थमल्लिसामिणो पडिमा, तं णमसति, जइ अम्ह दारओ दारिआ वा जायति तो एवं चेव देउलं करेस्सामो, एय भत्ताणि य होहामो, एवं नमंसित्ता गयाणि / तत्थ अहासन्निहिआएवाणमंतरीए देवयाए पाडिहेर कयं, आहूओ गठभो० ज चेव आहूओतं चेव देवउल काउमारद्धाणि, अतीव तिसंझं पूअं करेंति, पव्वतियगेय अल्लियति, एवं सोसावओजाओ।इओय सामी विहरमाणो सगडमुहस्स उजाणस्सनगरस्सय अंतरापडिम ठिओ, वग्गुरो यहाओ उल्लपडसाडओ सपरिजणो महया इड्डीए विविहकुसुमहत्थगओ तं। आययण अचओ जाइ, ईसाणो य देविंदो पुटवागओ सामि वंदित्ता पजुवासति, वग्गुर चवीतीवंतपासइ, भणतियभो वग्गुरा! तुमपञ्चक्खतिस्थगरस्स महिम न करेसि तो पडिम अचओ जासि, एस महावीरो वद्धमाणो ति, तो आगओ मिच्छादुक्कड़ काउंखामेति महिमंच करेइ। ततो सामी उण्णागं वच्चइ, एत्थंतरा वधूवरं सपडिहुत्तं एइ, ताणि पुण दोण्णि वि विरूवाणि दंतिलगाणि य तत्थ गोसालो भणति-अहो इमो सुसंजोगो - "तत्तिल्लो विहिराया, जाणति दूरे वि जो जहिं वसइ / जं जस्स होइ सरिस, तं तस्स विइज्जयं देइ / / 1 / / " जाहे न ठाइ ताहे तेहिं पिट्टि ओ, पिट्टित्ता वंसीकुडंगे छूढो, तत्थ पडिओ अत्ताणओ अच्छइ, वाहरइ सामि, ताहे सिद्धत्थो भणति-सयंकयंते, ताहे सामी अदूरे, गंतु पडिच्छइ, पच्छा ते भणंति-नूणं एस एयस्स देवजगस्स पीढियावाहगो वा छत्तधरो वा आसि तेण अवडिओ, ता णं मुयह, ततो मुक्को। अण्णे भणति–पहिएहिं उत्तारिओ सामि अच्छतं दठूण। गोभूमिवज्जलाढे, गोवक्कोवे य वंसि जिणुवसमे। रायगिहट्ठमवासा, वज्जाभूमी बहुवसग्गा॥४७१।। ततो सामी गोभूमि वचइ एत्थंतरा अडवी घणा, सदा गावीओ चरंति तेण गोभूमी, तत्थ गोसालो गोवालए भणइअरे वजलाढा ! एसपंथो कहि / वचइ ? वजलाढा नाम मेच्छा। ताहे ते गोवा भणंति-कीस अक्कोससि ? ताहे सो भणइ-असूयपुत्ता ! खउरपुत्ता ! सुठु अक्कोसामि, ताहे तेहिं, मिलित्ता पिट्टित्ता बंधित्ता वंसीए छूढो, तत्थ अण्णेहिं पुणो मोइओ जिणुवसमेणाततो रायगिह गया, तत्थ अहम वासारत्तं तत्थ चाउम्मास खवणं विचित्ते अभिग्गहे बाहिं पारेत्ता सरए दिट्टतं करेति समतीए, जहाएगस्स कुडुबियस्स बहुसाली जाओ, ताहे सो पंथिए भणति-तुर्भ हियइच्छि भत्तं देमि मभ लूणह, एवं सो उवाएण लूणावेइ, एवं चेव मम वि बहु कम्मं अच्छइ, एतं अच्छारिएहिं निज्जरावेयध्वं / तेण अणारियदेसेसु लाढावजभूमी सुद्धभूमी तत्थ विहरिओ, सो अणारिओ हीलइ निदइ, जहा बंभचेरेसु, छु छु करेंति आहेसु सभणं कुक्कुरा डसंतु त्ति एवमादि, तत्थ नवमो वासारत्तो कओ, सो य अलेभडो आसी। वसती वि न लब्भइ। तत्थ छम्मासे अणिच्चजागरि विहरति / एस नवमो वासारत्तो। अनिअयवासं सिद्ध-त्थपुरं तिलथंब पुच्छ निप्फत्ती। उप्पाडेइ अणज्जो, गोसालो वासबहुलाए ||4|| ततो निग्गया पढमसरए सिद्धत्थपुरं गया। तओ सिद्धत्थपुराओ कुम्मगाम संपडिआ, तत्थेतरा तिलथंबओ, तं दृटूण गोसालो भणइभगवं ! एस तिलत्थंबओ किं निष्फजिहिति न व ति? सामी भणतिनिष्फनिहिति, एए यसत्त तिलपुप्फजीवा उद्दाइत्ता एगाए तिलसंगलियाए वचायाहिंति, ततो गोसालेण असद्दहतेण ओसरिऊण सलेटुगो उप्पाडिओ एगते पडिओ, अहासन्निहिएहि य वाणमंतरेहिं मा भगवं मिच्छावादी भवउ, वासं वासितं, आसत्था, बहुलिआ य गावी आगया, ताए खुरेण निक्खित्तो पइट्टिओ पुप्फा य पश्चाजाया। मगहा गोव्वरगामो, गोसंखी वेसियाण पाणामा / / कुम्मग्गामायावण, गोसाले गोवण परतु // 493|| ताहे कुम्मगाम संपत्ता, तस्स बाहिं वेसायणो बालतवस्सी आयावेति. तस्स का उप्पत्ती? चपाए नयरीए रायगिहस्स य अंतरा गोब्बरगामो, तत्थ गोसंखी नाम कुटुंबिओ, जो तेसिं अधिपती आभीराणं, तस्स बन्धुमती नाम भजा अवियाउरी। इओ य तस्स अदूरसामते गामो चोरेहि हओ, तं हंतूण वंदिग्गहं च काऊण पहाविया। एका चिरपसूइया पतिम्मि मारितेचेडण समं गहिया, सा तंतेडछड्डाविया, सो चेडओ तेण गोसंखिणा गोरूवाणं गएण दिट्ठो गहिओय, अप्पणियाए महिलियाए दिण्णो, तत्थ पगासियं– जहा मम महिला गूढगब्मा आसी० तत्थ य छगलयं मारेत्ता लोहिअगंध करेता सूइयानेवत्था ठिया। सव्वं जंतस्स इतिकत्तव्यं तं कीरइ. सोऽाव ताव संवडइ० सावि से माया चंपाए विछिया, वेसिया थेरीए गहिया, एसममधूयत्ति।ताहे जो गणियाणं उवयारोतं सिक्खा-विया, सातत्थनाम निग्गया गणिया जाया। सोय गोसंखियस्स पुत्तो तरुणोजाओ, घियसगडेणं चपंगओ सवयंसो, सो तत्थ पेच्छइनागरजणंजहिच्छिअंअभिरमंत, तस्स विइच्छा जाया अहमवितावरमामि, सो तत्थगतो वेसावाड्यं, तत्थसा चेव माया अभिरुझ्या, मोल्लं देइ विआले पहायविलित्तो वच्चइ।तत्थवचंतस्स अंतरा पादो अभेज्झेण लित्तो, सो न जाणइ केणावि लित्तो / एत्थंतरा तस्स कुलदेवया मा अकिचमायरउ वोहेमिति तत्थ गोट्ठए गाविं सवच्छियं