________________ वीर 1365 - अभिधानराजेन्द्रः - भाग 6 वीर अगिव्वा 8 चेव रिट्ठा य॥८६॥ एए देवनिकाया, भयवं वोहिन्ति जिणवरिद तु। सव्यजगजीवहिय, भयवं तित्थं पवत्तेहि।।७।।" यद्यपि स्वयम्बुद्धो भगवास्तदुपदेश नापेक्षते, तथापि तेषामयमाचारो वर्त्तते, तदेवाह-'जीयकप्पिएहिं देहि जीतेन–अवश्यभावेन कल्पअचारो जीतकल्पः सोऽस्ति येषां तेजीतकल्पिकास्तैः, एवंविधा देवाः विभक्तिपरावर्तनात्, ते देवाः 'ताहिं इट्टाहि' ताभिः इष्टाभिः 'जाव वगूहिं यावत्शब्दात्- 'कंताहिं मणुन्नाहि, इत्यादि पूर्वोक्तः पाठो वाच्यः, एवंविधाभिवाग्भिः 'अपवरय' निरन्तर भगवन्तम् 'अभिनंदमाणा य' अभिनन्दवन्तः समृद्धिमत आचक्षाणाः अभिथुव्वमाणा य' अभिष्ट्रवन्तः स्तुतिं कुर्वन्तः सन्तः ‘एवं वयासी' एवमवादिषुः / / 110 / / (16) तीर्थप्रवर्तनार्थ वीरं प्रति प्रेरणाजय जय नंदा, जय जय भद्दा, भई ते जय जय खत्तिअवरवसहा, बुज्झाहि भगवं लोगनाह सयलजगजीवहियं पवत्तेहि धम्मतित्थं, हियसुहनिस्सेयसकरं सव्वलोए सव्वजीवाणं भविस्सइ त्ति कटु जय जय सदं पउंजंति॥१११| 'जय जय नंदा' जय लभस्व, सम्भ्रमे द्विवचनं, नन्दति समृद्धो भवतीति नन्दस्तस्य सम्बोधन हेनन्द ! दीर्घत्वं प्राकृतत्वात, एवं 'जय जय भवा' जय जय भद्र ! - कल्याणवन् 'भई ते ते-तव भद्र भवतु 'जय जय खत्तियवरवसहा' जय जय क्षत्रियवरवृषभ ! 'बुज्झाहि भगवं लोगनाह' बुद्ध्यस्व भगवन् ! लोकनाथ ! 'सयलजगजीवहियं' सकलजगजीवहितं 'पवत्तेहि धम्मतित्थ' प्रवर्तय धर्मतीर्थ, यत इदं 'हियसुहनिस्सेयसकरं' हितं-हित्कारकं सुखं शर्म, निःश्रेयस मोक्षस्तत्करं 'सव्वलोए सव्वजीवाण, सर्वलोक सर्वजोवाना 'भविस्सइ त्ति कटु जय जय सद पउंजंति' भविष्यतीति कृत्वा इत्युक्त्वा जय जय शब्दं प्रयुञ्जन्ति ||111 // कल्प०१ अधि०५ क्षण। (17) अधुना संबोधनद्वारम्-तत्र यदा भगवान् निष्क्रमिष्या मीति मनः संप्रधारयति तदा ये लोकान्तिका देवाः सारस्वतादयो ब्रह्मलोके कल्पे रिष्ट विमानप्रस्तटे स्वकीयविमाने स्वकीये प्रासादावतंसके प्रत्येक चतुर्भिः सामानिकसहस्रस्तिसृभिः षर्षद्भिः सप्तभिरनीकैः सप्तभिरनीकाधिपतिभिः षोडशभिरारक्षकदेवसहस्रैरन्यैश्च स्वस्वविमानवास्तव्यैर्देवैः संपरिवृता दिव्यान् भोगान् भुजाना आसते तेषामासनानि प्रचलन्ति ततोऽवधिं प्रयुज्यात् प्रयुज्य चाभोगयन्ति ततो जानन्ति यथा स्वामी निष्क्रमिष्यामीति मनः संप्रधारितवान् ततश्चिन्तयन्ति-कल्प एष लोकान्तिकानां दवानां भगवतामर्हता निष्क्रमणकाले संबोधनं कर्त्तव्यमिति। तत एवं चिन्तयित्वा उत्तरपूर्वां दिशमवक्रम्य द्विकृत्वो वैक्रियसमुद्धातेन समवहत्योत्तरवैक्रियाणि रूपाणि विकुर्वते विकुर्वित्वा भगवतः समीपमागत्याकाशे स्थिता मधुराभिर्वाग्भिरेवमवादिषुः- "जय जय नन्दा जय जय भद्दा जय जय मुणिवरवसभा कुज्झाहि भगवं लोगनाह ! पवत्ताहि भयवधम्मतित्थ हियसुहनिस्सेयसकरंजीवाणमेयं भविस्सइति" | ततो वन्दन्ते नमस्यन्ति। वन्दित्वा नमस्यित्वा यत आगतास्तत्र गताः। एतदेवाहसारस्सयमाइचा, वही करुणा य गद्दतोया च / तुसिया अव्वाबाहा, अग्गिच्चा चेव रिहाय।।६।। एए देवनिकाया, भयवं बोहिंति जिणवरिंदं तु। सव्वजगजविहियं, भयवं तित्थं पवत्तेहि।।७।। एवं अमित्थुवंतो, बुद्धो बुद्धारविंदसरिसमुहो। लोगंतियदेवेहिं, कुण्डग्गामे महावीरो|८|| इदमपि गाथात्रयं सुगमत्वाच न प्रतन्यते, न तु पूर्वमृषभदेवाधिकारे पूर्व संबोधनमुक्त पश्वाद् ‘दानसंबोहेण परिव्वाए' इति पाठक्रमात् इह तु पूर्व दानं पश्चात्संबोधनं 'दाणं संबोहनिक्खमणे' इति वचनात् ततः कथं परस्परं न विरोधः नैष दोषो न सर्वतीर्थकराणामयं नियमो यदुत संबोधनोत्तरकालभाविनी महादानप्रवृत्तिः किंतु केषाञ्चिदेवमपि भवतिपूर्व महादानं पश्चात्संबोधनमिति 'दाणे' इति वचनात, अथवा-भवतु नियमः स च द्विधा धटते पूर्व सम्बोधनं पश्वान् महादानम्, अथवा-पूर्व महादानं पश्चात्संबोधन, तत्र पूर्वनियमेनसंबोधन-द्वयन्यासोऽल्पवक्तव्यत्वादेवं तावत् संभविनः पक्षा उपन्यस्तास्तत्त्वं विशिष्टश्रुतत्वादेवं तावत् संभविनः पक्षा उपन्यस्तास्तत्त्वं विशिष्ट श्रुतविदो जानन्तीति कृतं प्रसङ्गेन / गत संबोधनद्वारम् / आ० म०१ अ०। (18) वीरेण वार्षिकदानं दत्तम्पुट्विं पि णं समणस्स भगवओ महावीरस्स माणुस्सगाओ गिहत्थधम्माओ अणुत्तर आभोइए अप्पडिवाई नाणदंसणे हुत्था-तए णं समणे भगवं महावीरे तेणं अणुत्तरेणं आभोइएणं नाणदंसणेणं अप्पणो निक्खमणकालं आभोएइ, आभोएत्ता चिचा हिरनं, चिचा सुव्वन्नं, चिचा धणं, चिच्चा रज, चिच्चा रहूं, एवं बलं-वाहणंकोसं-कोट्ठागारं, चित्रा पुरं, चिया अंतेउरं, चिच्चा जणवयं, चिचा विउलघणकणगरयणमणि-मोत्तियसंखसिलप्पवालरत्तरणमाइयं संतसारसावइजं, विच्छड्डइत्ता, विगोवइत्ता दाणं दायारेहिं परिभाइत्ता, दाणं दाइयाणं परिभाइत्ता / / 112 / / 'पुव्यि पिणं समणस्स भगवओ महावीरस्स' इदं पदं 'गिहत्थधम्माओ' इत्यस्मादने योज्यं, श्रमणस्य भगवतो महावीरस्य 'माणुस्सगाओ गिहत्थधम्माओ' मनुष्ययोग्यात् एवंविधात् गृहस्थधर्मात् गृहव्यवहारात् पूर्वमपि 'अणुत्तरे आभोइए अनुपममाभागे उपभोगः सप्रयोजनं यस्य तत् आभोगिकम् 'अप्पडिवाइनाणदंसणे हुत्था' अप्रतिपाति आकेव-लोत्पत्तेः स्थिरम् एवंविधं ज्ञानदर्शनम् अवधिज्ञानम्, अविधदर्शनं च अभूत् 'तएणं समणे भगवं महावीरे' ततः श्रमणो भगवान् महावीरः तेणं अणुत्तरेणं आभोइएण' तेन अनुत्तरेण आभोगिकन'नाणदंसणेणं ज्ञानदर्शनेन 'अप्पणो निक्खमणकालं' आत्मनो दीक्षाकालं आभोएइ' आभोगयति विलोकयति 'आभोइत्ता' आभोग्य च' चिचा हिरण्ण' त्यक्त्वा हिरण्यं रूप्यं 'चिचा