SearchBrowseAboutContactDonate
Page Preview
Page 1365
Loading...
Download File
Download File
Page Text
________________ वीर 1341 - अभिधानराजेन्द्रः - भाग 6 वीर अणुपविसइईहं अणुपविसित्ता अप्पणो साहाविएणं मइपुटवएणं बुद्धिविन्नाणेणं तेसिं सुमिणाणं अत्थुग्गहं करेइ, अत्थुग्गहं करित्ता देवाणंद माहणिं एवं वयासी-उराला णं तुमे देवाणुप्पिए ! सुमिणा दिट्ठा, कल्लाणा णं० जाव सस्सिरिआ आरोग्गतुहिदीहाउकल्लाण मंगलकारगाणं तुमे देवाणुप्पिए ! सुमिणा दिट्ठा, तंजहा–अत्थलाभो देवाणुप्पिए ! भोगलाभो देवाणुप्पिए! पुत्तलाभो देवाणुप्पिए ! सुक्खलाभो देवाणुप्पिए ! एवं खलु तुम देवाणुप्पिए ! नवण्हं मासाणं बहुपडिपुन्नाणं अट्ठभाणराईदिआणं वइक्वंताणं सुकुमालपाणिपायं अहीणपडि पुन्नपंचिदियसरीरं लक्खणवंजणगुणोववेअंमाणुम्माणपमाणपडिपुण्णसुजायसव्वंगसुंदरंग ससिसोमागारं कंतं पिअदंसणं सुरूवं दारयं पयाहिसि ||7|| 'तं जहा' तद्यथा 'गय० जाव सिहिं च॥१॥ त्ति गय इत्यादितः 'सिहि' चेति यावत् पूर्वोक्ताः स्वप्ना ज्ञेयाः 'एएसि णं देवाणुप्पिअ' ति एतेषां देवानुप्रिय! 'उरालाणं ति प्रशस्तानां 'जाव चउद्दसण्हं महासुमिणाणं' ति यावत् चतुर्दशानां महास्वप्नानाम्, 'के मण्णे' त्ति मन्येविचारयामि 'कल्लाणे फलवित्तिविसेसे भविस्सइ' इति कः कल्याणकारी फलवृत्ति- / विशेषो भविष्यति, तत्र फलं पुत्रादि, वृत्तिर्जीवनोपायादि, 'तए णं से उसभदत्ते माहणे' ततः स ऋषभदत्तो ब्राह्मणः 'देवाणंदाए महाणीए' त्ति देवानन्दायाः ब्राह्मण्याः 'अंतिए' त्ति' अन्तिके पार्चे 'एअमट्ट सुचा' एतमर्थ श्रुत्वा कर्णाभ्यां 'निसम्म' त्ति निशम्यचेतसा अवधार्य हट्टतुट्ट० / जाव हियए' त्ति हृष्टः तुष्टः यावत् हर्षवशेन विसर्पितहृदयः 'धाराहयकयंबपुप्फग पिव समुस्ससिअरोमकूवे' त्ति मेघधारया सिक्तकदम्बवृक्षपुष्पवत समुच्छ्वसितानिरोमाणि कूपेषुयस्य सः एवंविधः सन् 'सुमिणुग्गह करेइ त्ति स्वप्नधारण करोति करित्त' त्ति तत् कृत्वा च 'ईहं अणुपविसइ' ईहाम्-अर्थविचारणां प्रविशति 'ईहं अणुपविसित्ता' तां कृत्वा च-- अप्पणो साहाविएणं मइपुव्वएण बुद्धिविन्नाणेणं' ति आत्मनः स्वात्मनः स्वाभाविकेन मतिपूर्वकेण बुद्धिविज्ञानेन, तत्र अनागतकालविषया मतिः, वर्तमानकालविषया बुद्धिः, विज्ञानं चातीतानागतवस्तुविषयं 'तेसिं सुमिणाणं अत्थुग्गह करेइ ति ततस्तेषां स्वप्नानाम् अर्थनिश्चयं करोति'अत्थुग्गहं करित्ता' तं कृत्वा 'देवाणंदं माहणिं' देवानन्दाब्राह्मणीम् एवं वयासि' त्ति एवमवादीत्, किं तदित्याह- 'उराला णं तुमे देवाणुप्पिए ! सुमिणा दिट्टा उदारास्त्वया देवानुप्रिये ! स्वप्ना दृष्टाः, 'कल्लाणाणं० जाव सस्सिरीय' ति कल्याणकारकाः यावत्. सश्रीकाः 'आरोग्ग' त्ति आरोग्य-नीरोगत्वं तुहित्ति तुष्टिः सन्तोष, दीहाउ, त्ति दीर्घायुश्विरजीवित्व 'कल्लाणं' ति कल्याण-मुपद्रवाऽभावः ‘मंगलकारगाणं तुमे देवाणुप्पिए ! सुमिणा दिवा' मङ्गलं वाञ्छितावाप्तिः, एतेषां वस्तूना कारकास्त्वया हे देवानुप्रिये ! स्वप्ना दृष्टाः तं जह' तितद्यथा-'अत्थ- | लाभो देवाणुप्पिए' त्ति अर्थलाभो भविष्यति हे देवानुप्रिये ! भोगलाभो देवाणुप्पिए' ति भोगाना लाभः हे देवानुप्रिये ! 'पुत्तलाभी देवाणुप्पिए' त्ति पुत्रस्य लाभः हे देवानुप्रिये ! 'सुक्खलामो देवाणुप्पिए' त्ति सौख्य - लाभो हे देवानुप्रिये ! भविष्यतीति सर्वत्र योज्यम्, 'एवं खलु तुम देवाणुप्पिए' त्ति एवं खलु त्वं देवानुप्रिये ! 'नवण्हं मासाणं बहुपडिपुन्नाणं' ति नवसु मासेषु बहुप्रतिपूर्णेषु अट्ठमाण राइंदिआणं वइक्ताणं' सार्द्धसप्ताहोरात्राधिकेषु अतीतेषु एतादृशं दारकं पुत्रं 'पयाहिसि' ति प्रजनिष्यसीति सम्बन्धः। किंविशिष्टं दारकम् ? 'सुकुमालपाणिपायं' ति सुकुमारंपाणिपादं यस्यैवंविधं, पुनः किंविशिष्ट दारकम् ? 'अहीण' त्ति अहीनानि लक्षणोपेतानि 'पडिपुनपंचिंदिअसरीर' त्ति स्वरूपेण प्रतिपूर्णानि पञ्चेन्द्रियाणि यत्र तादृशं शरीरं यस्य स तथा तम्, तथा'लक्खणवंजणगुणोववेअंति तत्र लक्षणानि चक्रितीर्थकृतामष्टोत्तरसहसम्, बलदेववासुदेवानामष्टोत्तरशतम्, अन्येषां तु भाग्यवतां द्वात्रिंशत् / (कल्प०) 'तानि च द्वात्रिंशत् 'लक्खणवंजणगुणोववेय' शब्देऽस्मिन्नेव भागे 565 पृष्ठे दर्शितानि / ) व्यञ्जनानि च मषतिलकादीनि तेषां ये गुणास्तैरुपपेतम्, पुनः किं विशिष्टम् ? 'माणुम्माणपडिपुण्णसुजायसव्वंगसुंदरंग' ति, तत्र मानं जलभृतकुण्डान्तः पुरुषे निवेशिते यदि तजलं द्रोणमानं भवेत् तदा स पुरुषो मानप्राप्तः, यदि च तुलारोपितोऽर्धभारमानः स्यात् तदा स उन्मानं प्राप्तः उन्मानप्राप्तः (कल्प०) क्वचिद्देशे किशिदूनशेस्त्रयस्यापि मानत्वव्यवहारात्, तथा ‘पमाण ति' स्वागुलेन अष्टोत्तरशताङ्गुलोच उत्तमपुरुषः मध्यहीनपुरुषो च षण्णवति (66) चतुरशीत्यड्गुलोचौ स्याताम्, अत्र उत्तमपुरुषोऽपि अन्य एव, तीर्थङ्करस्तु द्वादशाङ्गुलोष्णीषसद्भावेन विंशत्यधिकताडगुलोचो भवति, ततश्च मानोन्मानप्रमाणैः प्रतिपूनि सुजातानि सर्वाङ्गानि शिरःप्रमुखाणि यत्र एवंविधं सुन्दरम् अङ्ग यस्य तथा तं, पुनः किंविशिष्टम् 'ससिसोमागारे' तिशशिवत्सौम्याकारं 'कन्त' ति कमनीयं 'पियदसण' तिवल्लभदर्शनं सुरुवं' ति शोभनरूपं 'दारयं पयाहिसि' ति दारकं प्रजनिष्यसीति ज्ञेयम् / / 6 / / से वि अ णं दारए उम्मुक्कबालभावे विनायपरिणयमित्ते जुव्वणगमणुपत्ते, रिउव्वेअ-जउटवेअ-सामवेउ अथवणवेअ-. इतिहासपंचमाणं निघंटुच्छट्ठाणं संगोवंगाणं सरहस्साणं चउण्हं वेआणं सारए वारए धारए, सडंगवी, सद्वितंतविसारए, संखाणे सिक्खाणे सिक्खाकप्पे वागरणे छंदे निरुत्ते जोइसामयणे अन्नेसु अ बहुसु बंभण्णएसु परिवायएसु नएसु सु परिनिहिए आऽवि भविस्सइ॥१०॥ "से वि अणं दारए' ति सोऽपि च दारक एवंविधो भविष्यति, किविशिष्टः दारकः? 'उम्मुक्बालभावे' त्ति त्यक्तबाल्यो जाताष्टवर्षः, पुनः किंविशिष्टः दारक:-'विनायपरिणयमित् ति विज्ञानंपरिणतमात्रयस्यसततःक्रमाच, कि
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy