________________ विहार 1315 - अभिधानराजेन्द्रः - भाग 6 विहार वा अहारइणिअंगामाणुगामं दूइज्जमाणे अंतरा से पाडिवहिया 'से' तस्य भिक्षोर्गच्छतः प्रातिपथिकः कश्चित्संमुखीन एतद् ब्रूयात्, उवागच्छिज्जा, तेणं पाडिवहिया एवं वइजा-आउसंतो! समणा | तद्यथा-आयुष्मन् ! श्रमण ! अपिच-किं भवता पथ्यागच्छता कश्चिन्मके तुब्भे ? जे तत्थ सव्वराइणिए से भासिज्ज वा वागरिश वा, नुष्यादिरुपलब्धः? तं चैवं पृच्छन्तंतूष्णीभावेनोपेक्षेत, यदिवाजानन्नपि राइणियस्स भासमाणस्स वा वियागरेमाणस्स वा नो अंतरा, माहं जानामीत्येवं वेददिति / अपि च स भिक्षुामान्तरं गच्छन् केनचिभासं भासिज्जा, तओ संजयामेव अहाराइणियाए गामाणुगामं त्सम्मुखीनेन प्रातिपथिकेन पृष्टः सन् उदकप्रसूतं कन्दमूलादि नैवाचक्षीत, दूइजिजा / (सू०-१२८) जानन्नपि चैव जानाभीति वा ब्रूयादिति / एवं यवसासनादिसूत्रमपि स भिक्षुराचार्यादिभिः सह गच्छंस्तावन्मात्रायां भूमौ स्थितो गच्छेद्, नेयमिति / तथा कियहूरे ग्रामादिप्रश्नसूत्रपपि नेयमिति / एवं कियान् पन्थाः ? इत्येतदपीति। यथा हस्तादिसंस्पर्शो न भवतीति / तथा–स भिक्षुराचार्यादिभिः सार्द्ध किञ्चगच्छन् प्रातिपथिकेन पृष्टः सन् आचार्यादीनतिक्रम्य नोत्तरं दद्यात्, नाप्याचार्यादौ जल्पत्यन्तरभाषां कुर्यात्, गच्छंश्च संयत एव युगमात्रया से भिक्खू वा भिक्खुणी वा गामाणुगामं दूइज्जमाणे अंतरा से दृष्ट्या यथारत्नाधिकं गच्छेदिति तात्पर्यार्थः / एवमुत्तरसूत्रद्वयमप्याचार्यो गोणं वियालं पडिन्नेह पेहाए जाव चित्तचिल्लडं वियालंपडिपहे पाध्यायैरिवापरेणाऽपि रत्नाधिकेन साधुना सह गच्छता हस्तादि पेहाए नो तेसिं भीओ उम्मग्गेणं गच्छिज्जा, नो मग्गाओ उम्मग्गं संघट्टोऽन्तरभाषा च वर्जनीयेति द्रष्टव्यमिति। संकमिजा, नो गहणं वा वणं वा दुग्गं व अणुपविसिज्जा, नो रुक्खंसि दुरूहिा, नो महइमहालयंसि उदयंसि कायं विउकिञ्च सिज्जा, नो वाडं वा सरणं वासेणं वा सत्थं वा कंखिज्जा अप्पुसे भिक्खू वा भिक्खुणी वा दूइजमाणे अंतरा से पाडिवहिया स्सुए० जाव समाहीए तओ संजयामेव गामाणुगामं दूइजिञ्जा। उवागच्छिज्जा, ते णं पाडिवहिया एवं वदेजाआउसंतो! समणा! स भिक्षुामान्तरं गच्छन् यद्यन्तराले गां-वृषभं व्यालं दर्षितं प्रातपथे अवियाई इत्तो पडिवहे पासइतंजहा-मणुस्सं वा गोणं वा महिसं पश्येत्, तथा सिद्धं व्याधं यावच्चित्रकं तदपत्यं वा व्यालं क्रुर दृष्ट्वा च वा पसुं वा पक्खिं वा सरीसिवं वा जलयरं वा से आइक्खह तद्भयान्नेवोन्मार्गेण गच्छेत्, न च गहनादिकमनुप्रविशेत् , नापि वृक्षादिदंसेह, तं नो आइक्खिज्जा नो दंसिज्जा, नो तस्स तं परिनं कमारोहेत्, न चोदकं प्रविशेत्, नापि शरणमधिकाक्षेत्, अपि परिजाणिजा, तुसिणीए उवेहिज्जा,जाणं वानोजाणं ति वइज्जा, त्वल्पोत्सुकोऽविमनस्कः संयत एव गच्छेत् / एतच गच्छनिर्गतैर्विधेयं, तओ संजयामेव गामाणुग्गामंदूइजेजा।। से भिक्खू वा भिक्खुणी गच्छान्तर्गतास्तु व्यालादिकं परिहरन्त्यपीति। वा गामाणुगाम दुइजेजा अंतरा से पाडिवहिया उवागच्छिज्जा, किञ्चते णं पाडिवहिया एवं वइजा-आउसंतो ! समणा ! अवियाई से भिक्खू वा भिक्खुणी वा गामाणुगामं दूइज्जमाणे अंतरा से इतो पडिवहे पासह उदगपसूयाणि कंदाणि वा मूलाणि वा तया विहं सिया, से जं पुण विहं जाणिज्जा इमंसि खल विहंसि बहवे पत्ता पुप्फा फला बीया हरिया उदर्ग वा संनिहियं अगणिं वा आमोसगा उवगरणपडियाएसपिदिया गच्छिज्जा, नो तेसिं भीओ संनिक्खित्तं से आइक्खह० जाव दूइञ्जिना / से भिक्खू व उम्मग्गेण गच्छिज्जा०जावसमाहीएतओ संजयामेव गामाणुगाम भिक्खुणी वा गामाणुगामं दूइजमाणे अंतरा से पाडिवहिया दूइजेजा। (सू०-१३०) उवागच्छिज्जा, ते णं पाडिवहिया एवं आउसंतो ! समणा ! 'से'-तस्य भिक्षोामान्तराले गच्छतः 'विहं' ति अटवीप्रायो दीर्थोऽध्वा अवियाई इत्तो पडिवहे पासइ जवसाणि वा० जाव से णं वा भवेत, तत्र च आमोषकाः-स्तेनाः उपकरणप्रतिज्ञया-उपकरणार्थिनः विरूवरूवं संनिविटं से आइक्खह० जाव दूइजिन्ना / / से मिक्खू समागच्छेयुः, नतद्भयादुन्मार्गगमनादिकुर्या-दिति। वा मिक्खुणी वा गामाणुगामं दूइज्जमाणे अंतरा पाडिवहिया० | से भिक्खू वा भिक्खुणी वा गामाणुगाम दुइजमाणे अंतरा जाव आउसंतो! समणा ! केवइए इत्तो गामे वा० जाव रायहाणिं से आमोसगा संपिंडिया गच्छिना, ते णं आमोसगा एवं वा से आइक्खह० जाव दूइजिज्जा // से भिक्खू वा भिक्खुणी वा वइज्जा आउसंतो ! समणा!आहर एयं वत्थं वा पत्तं वा कंबलं गामाणुगाम दूइज्जेज्जा, अंतरा से पाडिवहिया आउसंतो ! वा पायपुंछणं वा देहि णिक्खिवाहि, तं नो दिजा निक्णिसमणा ! कवइए इत्तो गामस्स नगरस्स वा० जाव रायहाणीए वा | विजा, नो वंदिय वंदिय जाइजा, नो अंजलिं कटु जाइजा, मग्गे से आइक्खह, तहेव० जाव दूइजिजा।। (सू०-१२९) | नो कलुणपडियाए जोइला, धम्मियाए वायणाए जाइज्जा, /