________________ विउव्वणा 1118 - अभिधानराजेन्द्रः - भाग 6 विउव्वणा सुरिंदे असुरराया केमहिड्डिए ? केमहज्जुत्तिए? केमहाबले?, केमहायसे ? केमहासोक्खे? केमहाणुमागे ? केवइयं च णं पभू विउवित्तए? गोयमा ? चमरे णं असुरिंदे असुरराया महिड्डिए० जाव महाणुभागे से णं तत्थ चोत्तीसाए भवणावाससय-सहस्साणं चउसट्ठीए सामाणियसाहस्सीणं तायत्तीसाए ताय-तीसगाणंजाव विहरइ,एवं महिडएन्जाव महाणुभागे, एवतियं च णं पभू विउवित्तए, से जहानामए जुवतिं जुवाणे हत्थेणं हत्थे गेण्हेजा, चक्कस्स वा नाभी अरयाउत्ता सिया, एवामेव गोयमा ! चमरे असुरिंदे असुरराया वेउब्वियसमुग्धारणं समोह (णिज्ज)णइ, वेउब्वियसमुग्घाए णं समोहणइ संखेज्जाई जोयणाई दंडं निसिरइ, तं जहारयणाणं०जाव रिहाणं अहावायरे पोग्गले परिसाडेइ, अहावायरे पोग्गले परिसाडित्ता अहासुहुमे पोग्गले परियाएति, अहासुहुमे पोग्गले परियाइत्ता दोचं पि वेउव्वियसमुग्धाएणं समोहणतिश्ता पभू णं गोयमा ! चमरे असुरिदे असुरराया केवलकप्पं जंबुद्दीवं दीवं बहूहिं असुरकुमारेहिं देवेहिं देवीहि य आइण्णं वितिकिण्णं उवत्थडं संथडं फुडं अवगाढा अवगाढं करेत्तए / अनुत्तरं च णं गोयमा ! पभू चमरे असुरिंदे असुरराया तिरियमसंखेने दीवसमुद्दे बहूहिं असुरकुमारेहिं देवेहिं देवीहि य आइण्णे वितिकिण्णे उवत्थडे संथडे फुडे अवगाढावगाढे करेत्तए, एस णं गोयमा ! चमरस्स असुरिंदस्स असुररण्णो अयमेयारूवे विसए विसयमेत्ते बुइए णो चेवणं संपत्तीए विकुटिवसु वा विकुय्वति वा विकुट्विस्सति वा। (सू० 126) // 'तेणं कालेण' मित्यादि सुगम,णवरं 'केमहिड्डिए' ति केन रूपेण महर्द्धिकः?, किंरूपा वा महर्द्धिरस्येति किंमहर्द्धिकः, कियन्म-हद्ध्यिा इत्यन्ये, 'सामाणियसाहस्सीणं' ति समानया-इन्द्रतुल्यया ऋद्ध्या चरन्तीति सामानिकाः 'तायत्तीसाए' त्ति त्रयस्त्रिंशतः तायत्तीसगाणं' ति मन्त्रिकल्पाना यावत्करणादिदं दृश्यम्-"चउण्हं लोगपालाण पंचण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणियाणं सत्तण्हं अणियाहिवईणं चउण्णं चउसठ्ठीणं आयरक्खदेवसाहस्सीणं अन्नेसिंच बहूणं चमरचंचारायहाणीवत्थव्वाणं देवाण य देवीण य आहेवचं पोरेवच्चे सामित्तं भट्टित्तं आणाईसरसेणावच्चं कारेमाणे पालेमाणे महयाऽऽहयनट्टगीयवाइयतंतीतलतालतुडियघणमुइंगपडुप्पवाइयरवेणं दिव्वाई भोगभोगाई भुंजमाणे'' ति तत्राधिपत्यम्-अधिपतिकर्म पुरोवर्तित्वम्अग्रगामित्वं स्वामित्वं-स्वस्वामिभावं भर्तृत्वम्-पोषकत्वम् आज्ञेश्वरस्य आज्ञाप्रधानस्य सतो यत्सेनापत्यं तत्तथा, तत्कारयन् अन्यैः पालयन् स्वयमिति, तथा महता रवे–णेतियोगः। 'आहय' त्ति आख्यान कप्रतिबद्धानीति वृद्धाः, अथवा-'आहय' ति अहतानि-अव्याहतानि नाट्यगीतवादितानि, तथा तन्त्री-वीणा तलतालाः-हस्ततालाः तला वा हस्ताः ताला:-कांसिकाः 'तुडिय' त्ति शेषतूर्याणि, तथा घनाकारो ध्वनिसाधाद्यो मृदङ्गोमर्दवः पटुना-दक्षपुरुषेण प्रवादित इत्येतेषां द्वन्द्रोऽत एषां योरवः स तथा तेन भोगभोगाई ति भोगार्हान् शब्दादीन् 'एवं महिड्डिए' त्ति एवं महर्द्धिक इव महर्द्धिकः, इंयन्महर्द्धिक इत्यन्ये। 'से जहानामए' इत्यादि, यथा युवतिं युवा हस्तेन हस्ते गृह्णाति, कामवशान्गाडतरग्रहणता निरन्तरहस्ताङ्गु-लितयेत्यर्थः, दृष्टान्तान्तरमाह'चक्करसे' त्यादि, चक्रस्य वा नाभिः, किंभूता?-'अरगाउत्त' त्ति अरकैरायुक्ताअभिविधिनाऽन्विता अरकायुक्ता 'सिय' त्तिस्यात्-भवेत्, अथवा-अरका उत्तासिता आस्फालिता यस्यां सा आरकोत्तासिता, 'एवमेव' त्ति निरन्तरतयेत्यर्थः, प्रभुर्जम्बूद्वीपं बहुभिर्देवादिभिराकीर्ण कर्तुमिति योगः / वृद्धस्तु व्याख्यातं यथा यात्रादिषु युवतियूनो हस्ते लग्ना-प्रतिबद्धा गच्छति बहुलोकप्रचिते देशे, एवं यानि रूपाणि विकुर्वितानि तान्येकस्मिन् कर्तरि प्रतिबद्धानि / यथा वा चक्रस्य नाभिरेका बहुभिरारकैः प्रतिबद्धा घना निश्छिद्रा एवमात्मशरीरमतिबद्धैरसुरदेवैर्देवीभिश्च पूरयेदिति / 'वेउब्वियसमुग्घाएणं ' ति वैक्रियकरणाय प्रयत्नविशेषेण 'समोहणइ' त्ति समुपहन्यते समुपहतो भवति समुपहन्ति वा-प्रदेशान् विक्षिपतीति। तत्स्वरूपमेवाह-'संखेज्जाई' इत्यादि, दण्ड इव दण्डः-ऊवधि आयतः शरीरबाहल्यो जीवप्रदेशकर्मपुद्गलसमूहः, तत्र च विविधपुद्गलानादत्त इति दर्शयन्नाह-तद्यथा-रत्नानां-कर्केतनादीनाम्, इह च यद्यपि रत्नादिपुद्रला औदारिका वैक्रियसमुद्धाते च वैक्रिया एव ग्राह्या भवन्ति तथाऽपीह तेषां रत्नादिपुद्गलानामिव सारताप्रतिपादनाय रत्नानामित्याद्युक्तम्, तच्च रत्नानामिवेत्यादि व्याख्येयम्।अन्ये त्वाहुः औदारिका अपितेगृहीताः सन्तो वैक्रिय-तया परिणमन्तीति। यावत्करणादिदं दृश्यम्-'वइराणं वेरुलियाणं लोहियक्खाणं मसारगलाणं हंसगब्भाणं पुलया णं सोगंधियाणं जोतीरसाणं अंकाणं अंजणाण रयणाणंजायरूवाणं अंजणपुलयाणं फलिहाणं' ति, किम्? अत आह- 'अहा बायरे' त्ति यथा बादरान्-असारान् पुगलान् परिशातयति दण्डनिसर्गगृहीतान्, यचोक्तं प्रज्ञापनाटीकायां यथा-'स्थूलान्वैक्रियशरीरनामकर्मपुद्गलान् प्राग्बद्धान् शातयती' ति तत्समुद्धातशब्द-- समर्थनार्थमनाभोगिकं वैक्रियशरीरकर्मनिर्जरणमाश्रित्येति। 'अहा सुहमे' त्ति यथा सूक्ष्मान-सारान् परियाए' ति पर्यादत्ते, दण्डनिसर्गगृहीतान्; सामस्त्येनादत्त इत्यर्थः। 'दोच्चं पि' त्ति द्वितीयमपि वारसमुद्घातं करोति, चिकीर्षितरूपनिर्माणार्थं ततश्च 'पभुत्तिसमर्थः केवल-कप्प' ति केवलःपरिपूर्णः कल्पत इति कल्पः-स्वकार्यकरण-सामथ्योपेतस्ततः कर्मधारयः, अथवा-केवलकप्पः-केवलज्ञान सदृशः परिपूर्णतासाधात्सम्पूर्णपर्यायोवा केवलसदृशः परिपूर्णतासाधात्सम्पूर्णपर्यायोवा केवल