________________ पाणाइवायविरय 846 - अभिधानराजेन्द्रः - भाग 5 पाणाइवायवेरमण काराणामप्यतिपातो विनाशस्तस्माद् विरतः स्थितः / कृतप्राणतिपातविरतो, सूत्र० १श्रु०१०अ०॥ पाणाइवायवेरमण न०(प्राणातिपातविरमण) हिंसानिवृत्तौ अहिंसायाम, तच स्थूलसूक्ष्मभेदात् देशतः सर्वतो वा द्विधा / प्रथम श्रावकाणां, द्वितीय साधूनाम् / तत्राऽऽयं यथा प्रथममणुव्रतं स्थूलकादत्ताऽऽदानाद विरमणम् / धo "जीवा थूला सुहमा, संकप्पाऽऽरंभओ गवे दुविहा / सऽवराह-निरवराहा, साविक्खा चेव निरविवखा // 1 // " अस्या व्याख्या-प्राणिवधो द्विविधः, स्थूलसूक्ष्मजीवविषयभेदात्। तत्र स्थूलाद्वीन्द्रियाऽऽदयः, सूक्ष्माश्चात्रैकेन्द्रियाऽऽदयः पृथिव्यादयः पञ्चाऽपि बादराः, न तु सूक्ष्मनामकर्मोदयवर्तिनः सर्वलोकव्यापिनः, तेषां बधाभावात्, स्वयमायुःक्षयेणैव मरणात्, अत्र च साधूनां द्विविधादपि वधान्निवृत्तत्वाविंशतिविशोपका जीवदया, गृहस्थानां तु स्थूलप्राणिवधान्निवृत्तिर्न तु सूक्ष्मबधात् पृथिवीजलाऽऽदिषु सततमारम्भप्रवृत्तत्वात् इति दशविशोपकरूपमर्दू गतम् / स्थूलप्राणिवधोऽपि द्विधासंकल्पज आरम्भजश्च। तत्र संकल्पात् मारयाम्येनमिति मनःसंकल्परूपाधो जायते तस्माद गृही निवृत्तो न त्वारम्भजात् कृष्याद्यारम्भे द्वीन्द्रियाऽऽदिव्यापादनसंभवात्। अन्यथा चशरीरकुटुम्बनिर्वाहाऽऽद्यभावात्। एवं पुनरद्ध गत, जाताः पञ्च विशोपकाः / संकल्पजोऽपि द्विधासापराधविषयो, निरपराधविषयश्च / तत्र निरपराधविषयान्निवृत्तिः, सापराधे तु गुरुलाघवचिन्तनं, यथा गुरुरपराधो लघुर्वेति। एवं पुनरर्ट्सगते साहो द्वौ विशोपको जाती। निरपराधोऽपि द्विधासाऽपेक्षो, निरपेक्षश्च / तत्र निरपेक्षानिवृत्तिर्न तु सापेक्षात्। निरपराधेऽपि बाह्यमानमहिषवृषहयाऽऽदौ पाठाऽऽदिप्रमत्त - पुत्राऽऽदौ च सापेक्षतया वधबन्धाऽऽदिकरणात्, ततः पुनरर्द्धगते सपादो विशोपकः स्थित इति। इत्थं च देशतः प्राणिवधः श्रावकेण प्रत्याख्याता भवति : प्राणिवधो हि त्रयश्चत्वारिंशदधिकशतद्वयविधः / यत"भूजलजलणानिलवण-बितिचउपंचिदिएहिँ नव जीवा। मणवयणकायगुणिया, हवंति ते सत्तवीस त्ति / / 1 / / " इक्कासीई ते करण-कारणानुमइताडिआ होइ। ते चिअतिकालगुणिआ, दुन्नि सया हुँति तेयाला ||2 // " इति तेषां मध्ये त्रैकालिकमनोवाक्कायकरणकद्वित्रिचतुःपञ्चेन्द्रियविषयक हिंसाकरणकारणस्यैव प्रायः प्रत्याख्यानसं भवात्। एतद्वतफलं चैवमाहुः-"जं आरुग्गमुदग्गमप्पडिहयं, आणेसरत्तं फुडं। रूवं अप्पडिरूवमुज्जलतरा कित्ती धणं जुव्वणं / दीहं आउ अवंचणो परिअणो पुत्ता सुपुण्णासया, तं सव्वं सचराचरम्मि वि जए नूणं दयाए फल / / 1 / / एतदनङ्गीकारे चपड़गुताकुणिताकुष्ठाऽऽदिमहारोगवियोगशोकापूर्णाऽऽयुर्दुःखदौर्गत्याऽऽदिफलम् / यतः-''पाणिवहे वट्टता, | भमति भीमासु गब्भवसहीसुं / संसारमंडलगया, नरयतिरिक्खासु जोणीसुं // 1 // " // 25 / / ध० २अधि०। 'एगे पाणाइवायवेरमणे / " स्था०१टा थूलगं पाणाइवायं पचक्खामि जावज्जीवाए दुविहं तिविहेणं ण करेमि, ण कारवेमि मणसा वयसा कायसा। (थूलग ति) त्रसविषयं (जावज्जीवाए त्ति) यावती चासौ जीवा च प्राणधारणं यावज्जीवा, या वा जीवः प्राणधारणं यस्या प्रतिज्ञायां सा यावजीवा तया / (दुविहं ति) करणकारणभेदेन द्विविधं प्राणातिपातं (तिविहेणं ति) मनःप्रभृतिना करणेन (कायस त्ति) सकारस्याऽऽगमिकत्वात्कायेनेत्यर्थः, न करोमीत्यादिनैतदेव व्यक्तीकृतम्। उपा०११०॥ पञ्चा०। पं०व०॥ थूलगपाणाइवायं समणोवासओ पचक्खाइ / से पाणाइवाए दुविहे पण्णत्ते / तं जहा--संकप्पओ अ 1, आरंभओ य 2 / तत्थ समणोवासओ संकप्पओ जावजीवाए पञ्चक्खाइ, नो आरंभओ। स्थूला द्वीन्द्रियाऽऽदयः, स्थूलत्वं चैतेषां सकललौकिकर्जीवत्वप्रसिद्धेरेतदपेक्षयैकेन्द्रियाः सूक्ष्माऽधिगमेनाऽजीवत्वसिद्धेरिति। स्थूला एव स्थूलकास्तेषां प्राणा इन्द्रियाऽऽदयस्तेषामतिपातः स्थूलकप्राणातिपातस्तं श्रमणोपासकः श्रावक इत्यर्थः : प्रत्याख्याति तस्माद्विरमत इति भावना। स च प्राणातिपातो द्विविधः प्रज्ञप्तः, तीर्थङ्करगणधरैः द्विविधः प्ररूपित इत्यर्थः / तद्यथेत्युदाहरणोपन्यासार्थः / सङ्कल्पजश्व, आरम्भजश्च। सङ्कल्पाजात सङ्कल्पजः, मनसः संकल्पात द्वीन्द्रियाऽऽदिप्राणिनः मांसास्थिचर्मनखबालदन्ताऽऽद्यर्थ व्यापादयतो भवति / आरम्भाजात आरम्भजः। तत्राऽऽरम्भो हलदन्तालखन्नस्ततप्रकारस्तस्मिन शङ्ग चन्दनकपिपीलिकाधान्यगृहकारकाऽऽदिसंघटनपरितापापद्रावणलक्षण इति। तत्र श्रमणोपासकः सङ्कल्पतो यावजीवयाऽपि प्रत्याख्याति, न तु यावजीययैव नियमत इति नाऽऽरम्भजमिति, तस्याऽऽवश्यतयाऽऽरम्भसद्भावादिति / आह-एवं सङ्कल्पतः किमिति सूक्ष्मप्राणातिपातमपि न प्रत्याख्याति? उच्यते-एकेन्द्रिया हि प्रायो दुःखपरिहाराः, सद्मवासिनां संकल्प्यैव सचित्तपृथिव्यादिपरिभोगात्। "तत्थ पाणाइवाए कञ्जमाणे के दोसा, अकीरते के वा गुणा? |" तत्र दोसे उदाहरण-- कोंकणगो, तस्स भन्जा मया, पुत्तोय से अत्थि, तस्स दारगस्स दाइयभएण दारियन लहइ, ताहे सो अण्णलक्खेण रमतो बिंधइ। गुणे उदाहरणं सत्तवदिओ बितियंउज्जेणीए दारगो, मालवेहिं हरिओ सावयदारगो, सूएण कीओ, सो तेण भणिओलावगे ऊसासेहि / तेण मुक्का / पुणो भणिओ। मारेहि त्ति / सो नेच्छइ. पच्छा पिट्टेउमारद्धो, सो पिट्टिडतो कूवति। पच्छा रन्ना सुतो, सदाविऊण पुच्छिओ।ताहे साहेइ स्ना विभणिओ, नेच्छइ, ताहे हत्थिणा भेसिओ तहा विनेच्छइ, पच्छारन्ना सीसरक्खो ठविओ। अन्नया थेरा समोसढा, तेसिं अंतिए पव्वइओ। ततियं गुणे उदाहरणपाडलिपुत्ते नयरे जियसत्तू राया खेमो से अमचो चउदिवहाए बुद्धीए संपन्नो समणोवासगो सावगगुणसंपन्नो / सो पुण रन्नो हिउ त्ति काउ अन्नेसिं दंडभडभोइयाण अप्पिओ। तेतस्स विणासणनिमित्त खेमसंतिए पुरिसे दाणमाणे हिं सक्कारेति / रन्नो अभिमरए पउंजंति, गहिया य